________________
जैनेन्द्र-व्याकरणम् [७० ३ पा० ३ ० १५५-१५॥ भानुलोमिकः । इसे कृवे "प्रत्यम्वकासामकोम्नः" [१२] इति अः सान्तः । प्रातिकूलिकः | प्रानुकूलिकः । अथवा प्रतिगता प्रापोऽस्मिन्निति प्रतीपम् इति । पर्व सर्वत्र वसः फर्तव्यः ।
परिमुखम् ॥३॥३५१५२।। तदिति वर्तते । परिमुखशब्दात् इप्समर्थाद् वर्तते इत्यस्मिन्नर्थे ठप्प भवति । भूखापरि परिमुखम् । “वजनेऽपपरिभ्याम्" [१२] इति का । अपर्यपालबाहिरणवः ब्या" [ .] इति इस: । परिमुखं वर्तते पारिमुखिकश्चौरः । सर्वतो मुखं वा परिमुखम् । प्रादिलक्षणः सः । पारिमुखिकः । "परिपाराग्धेसि धकग्यम्" [ वा. } । पारिपाविकः ।
प्रयजति गम ३२३।१५३॥ तदिति वर्तते । तदिति इप्समर्थात्प्रयच्छति इत्यस्मिन्नर्थे ठप मवति यचदिप्समर्थ चेचद् भवति । द्विगुणं प्रयच्छति, द्वैगुणिकः | गुणिकः । "(१) यणि भुषिमावो धक्तव्यः" [वा०] | वृद्धिं प्रयच्छति बाधुषिकः । अदि प्रकृत्यन्तरमस्ति, प्रव्यविकन्यायेन तस्मादेव त्यः । गमिति किम् १ द्विगुणं प्रयच्छत्यधमणः ।
कुसीददशीकारशाही ।।३।३.१५!| तासति गर्दा पनि न वर्तते। कुसौद-दशैकादशशब्दाभ्यां प्रयच्छतीत्यस्मिन्नर्थे यथासंख्यं ठट् ठ इत्येतो त्यो भवतः ठणोऽपवादौ । कुसीदम् ऋणं वृद्धिर्वा । कुसीदं प्रयच्छति, कुसादिका 1 कुसोदिकी । एकादशाथी दश दशैकादश निपावनासः । तान् प्रयच्छति, दशैक्षदशिको । दशैकादशि का ।
रक्षत्युन्छति ॥३३॥१५॥ तदिति प्रपूसमर्थांद रक्षति उच्छति इत्येवयोरर्थयोष्ठम् भवति । समाचं रक्षति, सामाजिकः । नागरिकः । वदारयुञ्छति बादरिक । नैवारिकः ।
शब्दवदुरं करोति ॥३।३११५६|| रूपसमाम्यां शब्ददर्दुरशब्दाभ्यां कोयस्मिन्नर्थे ठण् भवति । शब्दं करोति, शान्दिकः । वैयाकरण इत्यर्थः । दार्दुरिकः कुम्भकारः । तदित्यधिकारे पुनः समर्यविभक्त्युपादानं लोषिकप्रयोगाऽनुसरणार्थम् । तेनेह न भवति । शब्दं करोति वायसः । “अस्मिन्प्रकरणे उदाहेतिमाशब्दादिभ्य उपसंख्यानम्" [वा०] माशब्द इत्याइ माशब्दिकः । नैत्यशब्दिकः । कार्यशब्दिकः । वाक्यादिदं विधानम् । "प्रभूतादिभ्यश्च" [ वा. ] तदाहेति वर्तते। प्रभूतमाह प्राभूतिकः । पासिफः । “पृथ्वी सुस्नानाविभ्य इप्समर्थेभ्यः" [बा०] | सुस्नातं पृच्छति, सौनातिकः । सौलरात्रिकः । सौखचायनिकः । गछतौ परदारादिभ्य इप्समर्थेभ्यः'' [ वा० ] । परदारं गच्छति, पारदारिकः । गौरुतल्पिकः ।
पक्षिमत्स्यमृगान् हन्ति ॥३१३१५७॥ तदिति इप्समभ्यः पक्षिमत्स्यमृगेन्यो रन्चीत्यस्मिन्नर्थे उय भवति । स्वरूपस्य पर्यायाप तद्विशेषाणा' ग्रहणन् । पक्षिणो इन्ति, पाक्षिकः | नास्यस्याभिधानमित्येके । पर्यायशब्दस्य शकुनेरेव ग्रहणम् । शाकुनिकः । तेत्तिरिकः । मायूरिकः । मत्स्य, मात्स्यिकः । पर्यायस्य मीनशब्दस्यैव अनिमिषादिषु न भवति । शाफरिकः । गैहितिकः । मृग, मार्गिकः । हारिविकः । सौकरिकः । सालिकः।
परिपन्धं तिष्ठति ॥ ३६३३१५८॥ परिपन्थराम्दादिप्समर्थात् तिष्ठतीत्यस्मिन्नर्थे ठय् भवति "कासभावावगम्तम्याः कर्मसंज्ञा कमेणाम्" [प्रा०] इति कर्मभावादिप् । परिपत्यं विधति पारिपन्धिकौरः । पन्धान वर्जयिखा व्याप्य वा तिष्ठवीत्यर्थः । "हन्तास्यपि घसच्यम्'' [चा०] । परिपन्थं इन्ति, पारिपन्धिकः । परिपथपर्यायः परिपन्यशब्दोऽस्ति तस्यायं प्रयोगः ।
माथग्रुपमध्यनुपवाकन्द घावति ॥३।३।१५।। वदिति वर्तते । माया पदवी अनुपद माकन्द इत्येतेम्य इप्सम यो धावतीत्यस्मिनर्थ ठण् भवति । माथशब्दो मार्गपर्यायः। दयडमाथं धावति, दशर