________________
०१ पा०३ सू. १४२-१५१] महावृत्तिसहितम्
२१३ नित्तेऽसघुतादेः ॥३३२१४२|| हरतीति निवृत्तम् । तेनेति वर्तते । अक्षयतादिभ्यो भासमयम्यो नित्सेऽथें ठण् भवति अक्षतेन निर्धत्तम् , आक्षतिकम् । अक्षयूत । पद्यापहत | बडामहव । पादस्पेदन । कण्टकमईन | शर्करामदन । गतागत ! यातोपयात 1 अनुगत ।
भावादिनः ।।३।३।१४३।। तेनेति निवृत्त इति च वर्तते | भाववाचिनो मृदो मास्मानित इम इत्ययं त्यो मवति । कुट्टेन निर्वृत्ता, कुटिमा भूमिः ! सेकिमोऽसिः | पाकिम श्रोदनः ।
॥३२॥१४४ा व्यस्ताच्च भूमी भवति तैनेति नित्तेऽर्थे । पूर्वेण सिद्ध पुनरारम्भो वाक्यनिवृत्त्यर्थः । अस्वपदेनार्यः प्रवीते । पाकेन निर्वृत्तम् , पक्किमम् । वापेन निवृत्तम् , उप्तिमम् । करोन निवृत्तम् , कृषिमम् । भावे "वत: विनः" [२१..] इति वित्रः।
नित्यम् ॥ ३३१४५ ॥ पन्तं नित्यमिमविषयं वेदितव्यम् । यथाऽन्ये भाववाचिनी निचार्यादन्यत्रापि प्रयुज्यन्ते । पाको वर्तते । सेको वर्तते. इति निर्वृत्तार्थे वाक्यं वृत्तिश्च भवति, तथा व्यन्तस्य त्रैरूप्यं मा भूत् इत्येवमर्थमिदमुच्यते । पूर्वेण वाक्यनिवृत्तिः कृताऽनेनेमविषयादन्यत्र प्रयोगो निषिध्यते ।
याचिताऽपमित्यात्कण ॥३२२१४६॥ रोनेति निवृत्तमिति च वर्तते । याचित-अपमित्यशब्दाम्या कण भवति । याचितेन निर्वत याचितकम् । अापमित्यकम् । “माको व्यतिहारे" [14] इति तचात्यः । "व " [शक्षस] इलम् | अभान्तादपि वचनान्यः । अपमित्व इत्यनेन नित्तम् इत्येवं किरहे शम्दान्तरेण करणत्वं व्यज्यते ।।
संसृष्टे ॥२३११४७॥ तेनेति वर्तते । भासमान्मृदः संसृष्टेऽथे ठण् भवति । संसृष्टं मिश्रितम् । बध्ना संवृधम , दाधिकम् | मारीचिकम् | "चूर्णा दिन बक्तग्यः" [फा०] | चूर्णेन संसृष्टाः, चूर्णिनो घानाः । चूर्णिनोऽपूपाः । इह कस्मान भवति. लषणेन सैन्धवादिना संसृष्टमिति ! अनभिधानात् । कर्य लवणः सूपः, लवणं शाकम , लवणा यवागूरिति ! गुणाचिनो लवणशब्दस्य तद्योगात् द्रव्ये वृचिरियम् । यथा कषायमुदकम् । कटुकमुदकमिति ।
मुद्गादण ॥३।३।१४।। मुद्गशब्दाद् भान्तादण भवति ससुद्धेऽर्थे । ठणोऽपवादः । मौद्ग ओदनः।
ध्यानैरूसिक्ते ॥२१४६॥ तेनेति वर्तते । सामर्थविभक्त्युपादानं तस्यैव व्यक्तये । स्थानवाचिभ्यो भासमर्थेभ्य उपसिहोऽर्थे ठण् भवति । दध्ना उपसित दाधिकं भक्तम् । घार्तिकः सूपः । व्यञ्चनैरिति किम् ! उदकेन उपसिक्त श्रोदनः । बहुत्त्वनिर्देशः स्वरूपनिरासार्यः ।
मोजा होऽम्भसा वसते ॥३३१५०॥ तेनेति वर्तते । निर्देशाद् वासमर्थविभक्त्युपादानम् । ओमप्रभृतिभ्यो भासमर्थेभ्यो वर्तते इत्यस्मिन्नर्थे उण भवति । प्रोजसा वर्तते, मौजसिकः । साइसिकः । श्राम्भसिकः।
तस्प्रत्यनुपूर्वमीपलोमफूखात् ॥३॥३१५१|| तदिति इप्समर्थेभ्यः प्रति अनु इत्येषपूर्येभ्यः ईपलोमफूलशब्देभ्यो वर्तत इत्यस्मिनथें ठण् भवति । वृत्तिः क्रियासामान्ये वर्तमानः सकर्मकः । घर्तते शाचरतीत्यर्थः । अप प्रति, प्रतीपम् । "वीप्सेधभूतलक्षणेऽभिने' [ ]: "मागे चानुपातिपरिणा" [ 11/१२] इति लक्षणेऽर्थे ई "छक्षणेनाभिमुख्येऽमित्रवी [11] इति हस: ! "वपनमेरीदपः' [३२०१] इति त्वम् । भावप्रधाना चेयं वृत्तिः। समुदायातकर्मवीप । प्रतीप वर्तते पाती. पिकः । अनुयथार्थे वर्तमानः अपशब्देन सह हसो भवति । आन्वीपिकः । प्रतिलोम वत, प्रातिलोमिका