________________
जैनेन्द्र-व्याकरणम्
[म०३ पा. ३ सू. ११..
तरसि ॥ ३३।१३० ॥ तेनेति वर्तते। भासमर्थात्तरतीयस्मिन्नर्थे ठग्य भक्ति । उडुपेन तरति प्रौद्धपिकः । कागडप्लविकः । सारप्लविकः । गौपुच्छिकः ।
नौद्ध पश्चष्टः ॥३३६१३१॥ तेनेति तरतीति घ वर्तते । नौशब्टावयाचश्च मृदष्ठो भवति । ठणोऽपवादः । नावा तरति नाविकः । नाविका स्त्री वषचः, घटेन तरति घटिकः । विकः । बाहुकः ।
चरति ।।३।३।१३२॥ तेनेति वर्तते । घरतिरिह भक्षणार्थो गत्यर्थश्चेष्टः। तेनेति भाममर्याच्चरति इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । इह तु करणे भा । शक्टन चरति, शाऋटिकः । हारितकः ।
पर्यादेप्टट् ॥३।३।१३३॥ तेनेति चरतीति च वर्तते । पर्प इत्येवमादिभ्यष्ठट भवति । ठपोऽपवादः । पंपण घराते, पर्पिकः । पापको | अश्विकः । अश्विको | पर्प । अश्व । ऊपर | अश्वस्थ इति केचित् । स्थ | जाल । व्यास । पादः पन्चे । पदिकः । पदिको ।
श्वगणाद्वा ||३३१३४॥ तेनेति चरतीति वर्तते । श्वगणशब्दाद् वा ठड्भवति । पक्षे ठण । श्वगणेन चरति, गणिक: 1 व गणिकी । श्वागणिकः । श्ागणिकी । उणि श्वशब्दस्य द्वारादित्वादीयादेशः प्राप्तः 'वादेरावत:" [ स] प्रति प्रतिषेधः ।
चेतनादेविति ॥३३॥१३५॥ तेनेति वर्तते । चेतनादिभ्यो भान्तेभ्यो जीवतीत्यस्मिरथ यथा विहितं त्यो भात | वेतनेन जीवति, वैतनिकः | वेतन | बाहु । श्रबाहु । उस । दण्ड । धनुर्दण्ड । धनुर्दण्डग्रहणं सातविग्रहीतार्थम् । बेश । उपवेश ! प्रेषण । भृति । नाल । उपस्य । सुख । राष्प । शक्ति । उपनिषत् । फिक (सक्) । पाठ । उपस्थान ।
वस्नक्रयविक्रयाः ॥३॥३१३६|| सेनेति जीवतोति च क्तते । बस्न क्रयविक्रयशब्दाम्यो डो भवति । वस्ने मूल्यम्, यस्नेन जीवति, बलिकः | क्रयविक्रयेण जीवति, ऋविक्रयिकः | उभयथा वाक्याभयणाक्रयधिक्रयेण जीवति, क्रयिकः । विकयिकः ।
छश्चायुधात् ।। १३७ श्रायुध्यतेऽनेनेत्यायुधम् । प्यभ्यर्थ (घ ) कविधामं स्थास्वापा. म्यधिहनियुष्यर्थमिति। प्रायुधशब्दाद् मासमर्थान्छश्च भवति ठश्च वीवतीत्यर्थे । मायुधेन नीति आयुधीयः । प्राधिकः । आयुधिका स्त्री ।
घरत्युस्सलादेः ॥३३॥१३८॥ तेनेति वर्तते । उत्सङ्ग इत्येवमादिभ्यो भासमय यो हरतीत्यस्मिनायें ठण भवति । उत्सङ्गेन इरति, ओत्सङ्गिकः । उत्सङ्ग । उडुप । उत्तुप । उत्पत उत्पुत )। पिटक । पिटाक |
ठड्मस्त्रायः ॥३॥३॥१३९॥ भस्ना इत्येवमादिभ्यो भासमभ्यष्ठङ् भवति । भस्त्रया इति, भस्त्रिका । भत्रिकी | भस्वा । भरट । भरण । शीर्षभार | अंसभार । अंसेभार |
वा विवधवीषधात् ॥३३॥१४०॥ तेनेति इरतीति वर्तते । विवधवीवधशब्दाभ्या या उद्भवति, तेन मुक्त ठण मवति । विवधेन छवि, विधिकः । बीवधिकः । णि । वैवधिकः । स्वदेद्यान्वापति (विवाधते)वीवधः पर्याहार इत्यर्थः । तद्योगात्पया अपि तयोच्यते । विवधशब्दस्य पृषोदरादित्वादा दौत्वम् ।
अण् कुटिलिकायाः ॥३३॥१४॥ काराणामङ्गारापकर्षणो, मृद्गतां ( त ) पक्षालोत्क्षेपयो पा, परिवाचकानां त्रिवएडधारणम् । कुटिलिका 1 कुटिलिकाशब्दाद् भासमर्यादण् भवति हत्यस्मिन्नर्थे । कुटिशिकया इरति, कौटिलिक कारः कर्षका, परित्राबको था । अन्यत्राऽपि प्रयोगोऽम्यूहः ।
1. शाददापति-प्र., ३० ।-शान्यायतिर्षि-।