SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ३प० १ सू० १२३ - १२४ ] महावृचिसहितम् २११ नैयप्रोचम् | “भ्यश्रोधस्य केवलस्य [ ५१९ | 10 ] इत्यैप् । झच । न्यग्रोध । अश्वत्थ | इङ्गुदी | शि किततन्तु' । बृहती | जम्न्या वोध ||३|३|१२३|| फल इति वर्त्तते । जम्बू शब्दादवयवविशेषे फलेऽभिधेये वा उस् भवति अय् च । पक्षे उन्भवति । अम्ब्वा अवयवः फलम्, मयट उखि, बम्बूः फलम् । यो बचन दुस् न भवति । जाम्भवं फलन | उपि बम्बु फलन् । हरीतक्यादे || ३ | ३|१२४ || उतिति वर्त्तते फले इति च । हरीतक्यादिभ्यः फले अवयवे उस् भवति यस्य । हरीतक्या अवयवः फलम् हरीतकी फलम् । दर्शतकी पिप्पली कोशातकी । नखरजनी । चएडी । दोडी | श्वेतपाकी | अर्जुनकी । शाला । काला । द्वादा । ऋक्षा | गङ्गडिका । कण्टकारिका । शेफालिका । "ये पाकनिमित्त: शोषः तेभ्यश्च उस् फले " [ बा० ] ब्रोइयः । यवाः । माषाः । मुद्गः। "पुष्पमूलेषु बहुमू" [ वा० ] मलिकायाः पुष्पम् श्रवयवः, मल्लिका । नवमल्लिकाः । जाती । बृहत्या मूलमवयवः, बृहती | बिहारी । श्रंशुमती । न च भवति उत् उचैव भत । पाटलानि पुष्पाणि । शाल्वानि मूलानि | करवीरं पुष्पम् । कदम्बम् । अशोकम् । क्वचिदुभयोरभावः । वैणवानि फलानि । जवा हरी क्यादिषु च उसिलिङ्गमेष उक्तषद् भवति न वचनम् " [ वा० ] जम्बूः फलम् । नवौ फले । म्बः फलानि । इरीतकी फलम् । हरीतक्यौ फले । इरीतकुषः फलानि । कांस्यपारी ||३|३|१२|| कराइये शब्द निपात्येते । कंसीय नरशव्यशब्दयो वैभियोः परखरछोषस् निपात्यते विकारेऽर्थे । यत्रोरोरनेनैव विधानम् । कांसार्थम्, कंसीयम् । परश्वर्थं परशय्यम् । "तदर्थ विक्रुतेः प्रकृती" [ ४|११ ] इत्यनेन प्राक्टणश्छः । “उवादेर्यः” [ १ ] इति छयौ भवतः । कंसीयस्य विकारः, कांस्यम् । परशय्यस्य विकारः, पारशषम् । प्राग्यद्विण् ||३|३|१२६॥ "शवहति रथयुगप्रासङ्गाच: [ ३।३।१६१] इति यो वक्ष्यते । प्रागेतस्माद्य संशब्दना वच्यन्ते तेषु ठधिक्रियते । वक्ष्यति तेन भ्यति सामति जयति तिम्" | ३ | ३ | १६७ ] इति । अत्रैव्यति चाचिकः । शालाकिकः । प्राग्वचनं किम् १ श्रविशेषे त्यान्तरेण निवर्त्तितस्य उत्तरत्रोपस्थानं यथा स्यादित्येवमर्थम् । तेन दीव्यति खनति जयति जितम् ||३|३११२७॥ तेनेति भासमर्थात् दीव्यति खनति जयति चितमित्येतेष्वर्थेषु भवति । श्रक्षैदव्यति श्राक्षिकः । शालाकिकः । श्रभ्रया स्वनति श्राभिः | कौदालिकः । यति, श्राक्षिकः । शालाकिकः । श्रस्तिम्, यक्षिषम् | शालाकिकम् । सर्वत्र करो भा द्रष्टव्या । तेनेह न भवति देववचेन जितमिति । दीव्यत्यादिषु त्रिषु संख्या कालावविवक्षितौ । वितशब्दे कालो विवक्षितः 1 क्रियाप्रधानत्वेऽयाख्यातस्य हृत्स्वभावादेव कारकाभिधायी। आदिको दीव्यतीत्यनुप्रयोगः सन्देहनिवृत्यर्थः । संस्कृतम् ||३|३|१२८॥ तेनेति वर्त्तते । भासमर्थान्मृदः संस्कृतमित्येतस्मिन्नर्थे व भवति । वक्ष्यमाणात्संसृष्टात्संस्कृतस्य को भेदः । सतो गुणाभिधानं संस्कारः । मिश्रणमात्र संसर्गः । दध्ना संस्कृतं दाधिकम् । शार्ङ्गरिकम् । मारीचिकम् । “संस्कृतं भा:" [३३२|११] इत्येतदाधारविवक्षायामुकम् । कुलस्थकोङोऽण् ॥३३३ १२६ ॥ तेनेति संस्कृतमिति च वर्त्तते । कुलत्थशब्दात् कारोक्स मूदोस् भवति । योऽपवादः | कुलत्थैः संस्कृतं कौलत्यम् । कोङ, वैसिडोकम् । दार्दकम् । १. तन्तन्तु अ० पू० । कर्कन्धु इवि काशिकायाम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy