________________
जैनेन्द्र-व्याकरणम् [अ० ३ पा० ३ सू० ११३-१११
सिलवादस्त्रौ ॥ ||३|११२ ॥ तिलयषशब्दाम्या मखुविषये नित्यं मयड भवति विकारावयवयोर। तिलानामवयवो विकारो वा, तिलमयम् । यवमयम् । श्रखाविति किम् ? तैलम् । यावकः । "कोडवि भावादेः [४/९/३२] इति स्वार्थिकः कः ।
२१०
गोश्रीहेः शकृत्पुरोडाशे || ३|३|११३ ॥ गोत्रीदिशब्दाम्यां यथासंख्यं शकृति पुरोडाशे च चिकारेऽभिधेये नित्यं मयडू भवति । गोमयं शकृत् । त्रीहिमयः पुरोडाशः । शत्पुरोडाश इति किम ! गव्यं पयः । मैह श्रोदनः ।
कतियपरिभाषात् गराएको
परिमायाचिनः यविधिर्भवति विकारे । परिमीयतेऽनेनेति परिमाणं परिच्छेदहेतुः न तु रूढिपरिमायामेव । तेन संख्यायाः प्रस्थादीनां च ग्रहणम् । क्रीतायें वे त्या यस्मात्परिमाणाद्विहिताः, ते विकारेऽप्यर्थं तस्मादेव परिमाणादतिदिश्यन्ते । यथा भवति "तेन क्रीत" [श४१३५] हत्या । श्रातेन क्रीतः शतिकः, चत्यः । "शवादस्वार्थेऽले कयौ " [३] 21] इति । सहसे या क्रीतं, साहस्रम् "शतमाम विंशतिसहखबसनाद" [३/४/२४] इति व्यायणः । एवमिहापि शतस्य विकारः रात्यः, शतिकः, साहसः । यथा परिमाणाकीतार्थे "आइ टुण्” [ ३|४|१७] भवति । प्रस्थेन क्रोतः, प्रास्थिकः । क्रौडविकः । खार्या क्रीतः खारीकः । "खारीका कपू" [ ३६३०] इति कपू । एवं प्रस्थ
स्य विकार: प्रास्थिकः । कौविकः । खारीकः ।
कोण्या ढम् ||३|३|११५ ॥ कोश एणी इत्येताभ्यां दञ भवति विकारावयवयोरर्थयोः । कोशाद्वस्त्रे प्रयोगः । कोशस्त्र विकारः, कौशेयं वस्त्रम् श्राच्छादनम् । मयट् नास्ति । श्रयोऽपवादः । एण्या विकारोऽवयवो वा ऐणेयं मांसम् । ऐणेयं सविथ । गीति स्त्रीलिङ्ग निर्देशात्पुंस्यदेव मर्वात । देणं मृगम् ( मांसम् ) ।
उष्ट्राद्दू बुझ ||३|३|११६ ॥ उद्दशब्दाद्वुञ भवति विकाराववयवयोरर्थयोः । प्राणिलक्षणस्याऽयोऽ पवादः । उष्ट्रस्य विकारोऽवयवो वा श्रकम् ।
I
वोमोर्णात् ||३|३|११७॥ उमा अतसी । उमाकर्णाशब्दाभ्यां वा कुम् भवति विकारावयवयोरर्थयोः । माया विकारोऽवयवो वा श्रौमकम् । पते श्रणमययै । श्रमम् । उमामयम् । ऊर्णाया विकारः, श्रकम् । प पूर्ववदमयौ । श्रर्णम् | कर्णामयम् ।
गोसो ||३|३|११८ ॥ गो पयस् इत्येताभ्यां य इत्ययं त्यो भवति विकारावयवयोरर्थयोः । गोविं hist यम् । पयसो विकारः पवस्त्रम् ।
द्रोः ||३|३|११६ ॥ द्रोः शब्दाद्यो भवति विकारावयवयोः । श्रय् मयटोरपवादः । द्रव्यम् "प्राग्द्रो" [२८] इत्यधिकार व्रत ऊर्ध्वं न प्रवर्तते ।
माने वयः || ३|३ | १२० ।। द्रुशब्दान्माने विकारविशेषे वय इत्ययं त्यो भवति । पूर्वस्य यस्यापवादः । वयं मानम् ।
उपफले ||३|३|१२१९॥ फलमवयवविशेषो यथा पत्रम् । श्रवयवविशेषे फल उत्पन्नस्य त्यस्यो भवति । आमलक्या अवयवः फलम् आमलकम् । मयट उप् । कुचल्या श्रवयवः फलम् कुवलम् । बदरम् | एमययेरुप् । सर्वत्र “हृदुष्युप्’” [11] इति स्त्रीत्यस्योप् ।
वृक्षादिभ्योऽण् ||३|३|१२२|| मद इत्येवमादिभ्योऽय् भवति फलेऽवयने विवचिते । प्रक्षस्या व्यवः फलं ज्ञानम् । श्रणुमयी प्राप्तौ तयोश्च पूर्वोप्प्राप्तः, तदपवादोऽयम् । न्यग्रोधस्याऽवयवः फलम्,