SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ . पा० । सू. १०६-१11] महावृतिसहितम् २०९ रोहीतक । विभीतक । पीतदा । त्रिकपटक । कण्टकार । कापड । गबेधुक' । पाटली । मेऽवादवः, तेभ्या "मपर्वतमोरमायाादनयोः" [/102) इवि विकल्पेन भटि प्राप्तेऽपवादः । अपुजतुनो पुक् ।।३।३।१०६॥ त्रपुजनुशब्दाभ्यां यथाविहितमण भवति तत्सन्नियोगेन च घुगागमः । अपुषो विकारः, पापुषम् ! बातुषम् । शम्याः एलज् ॥३॥३१०७॥ शमोशब्दावष्टला भवति विकारावयययोरपयोः। अशोऽपवादः । शामौलं भस्म । शामौली सुक् । मयाचैतयोरभक्षाच्छादनयोः शश१०८॥ भक्ष्यमभ्यवहार्यम् । श्राच्छादनं वसनम् । तासमांमृदो वा मयड भवति भक्ष्यानकाट्नवर्जितयोविकारावयग्योरर्शयोः ! अम्मनो विकारोऽममयम् । श्राश्मम् | सिकतामयम् । सैकतम् । दूर्वामयम् । दौर्वम् । विकागऽवयको प्रकृतावेव तकिमर्थमेतयोरिति प्रमाणम् ! अनन्तरयोरपि योगयोरपवादबाधनार्थम् । त्रपुमयम् । जतुमयम ! शमीमयमिवि ] अन्ये' कपोतमयम् , रक्तमयम् , लोहमयमित्यादि इच्छन्ति । तस्तेषां प्राणिरजतादिभ्योऽ" [२१. पा. सू.] इत्यस्य सूत्रस्य व्याख्यानेन विरुध्यते । तस्मात्कपोतममिति चिन्त्यम् । अभक्ष्याच्छादनयोरिति किम ! मौद्गः सूपः । कापासः प्रावास मित्यं दुशरादः ॥३।३।१०६॥ अभक्ष्यालादनयोरिति वर्तते । दुग्यः शरादिभ्यश्च तासमर्येभ्यो भक्ष्याच्छादनवर्जितयोर्विकारावयवयोर्नित्यं मयड़ भवति । दुभ्यः, श्राम्रस्य विकारोऽवयवो वा प्राममयम् । शालमयम् । शरादिभ्यः, परमयम् । शर | दर्भ । मृदु । कुटी। तृण । सोम । बल्वन | श्रारम्भानित्यत्वे लम्धे नित्यग्रहणं किम् ! एकाचो नित्यं मयट यथा स्यात् । वाङ्मयम् । त्वमयम् । त्ये नित्यं पररुसंशादेशः। अथ विकाराययवयोर्यस्यत्वदन्ताद्विकाराप्रयवान्तरविवक्षायां मयट कस्मान भवति । देवदारवस्य विकारोऽवयवो वा देवदारवम् । दावित्थस्य, दावित्यम् | पालाशस्य पालाशम् । शामीलस्य, शामीलम । फापोतस्य. कापो. तम् । श्रौष्ट्रकल्प, श्रीष्ट्र कम । ऐरोयल्य, ऐणेषम् | फांसस्य, कांस्यम् । पारशवस्य, पारशवमिति । नैष दोषा, समुदायशब्दोऽवयवेऽपि दृष्टः । इति विकारान्तरे अवयवान्तरे च विवक्षिते मूल प्रकृतेरेव ल्यः । तेन स्वान्तान्मयएन भवति । अनभिधानाद्वा । यत्राभिधानमम्ति तत्र विकारान्तरेऽवयवान्तरे च यो भवत्येव । गोमयस्य विकारः, गोमयं भस्म । द्र वयस्य विकार, द्रौक्वम् । कपित्थस्य फलस्य विकारः, कारिस्थम् । आमलकस्य फलस्य विकारः, श्रामलकमयम् । सर्वमयं मयट दुसंज्ञकम्यः शरादिभ्यश्च नित्यं भवति । अन्येभ्योऽमक्ष्याच्छादनयोर्षा भवति । चातरूपेम्या, प्राणितालादिम्याण भवति । पिष्टात् ॥३२११०॥ पिष्टशब्दाद् विकाऽमें नित्यं मयड् भवति । पिष्टस्य विकारः, पिष्टमयम् । भक्ष्यत्वादणेव प्राप्तः, तदपवादोऽयम् । काखौ ॥३॥३२१११॥ पिष्टशब्दात्को भयति खुविधये । अनन्तरस्य मयटोऽपवादः । पिष्टस्य विकारः पिष्टिमा । 1. गवेषुका म., पू०। २. मन्ये काशिकाकाराः | चिस्यमिदम-पोतमयम, लोहमयभिस्यादीनां प्राधिरजतादिसूत्रध्याख्यानविरोधाभावात् । रजतारिपठितस्यानुदासाविशयस्यैव मयशाधकरवम् । शदातादेस्तु बसमयटोहमयोरपि विधानस्य तन्नस्यन्यासग्रन्थे निर्णावस्यात् । जन्ममिति काशिकार्या नास्त्येष । बिस्तारस्तु काशिकान्यासे वापः । Po
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy