________________
२०८
जैमेन्द्र-व्याकरणम् [म. पा० ३ ० १०२-१.५ [DIVI५८] इति प्रतिषिद्धम् । पाथर्वण इति स्पिते "गन्दोमायामि पात्रका | इति नियमात् "सवेरमधीते" [ 1] इत्यपि प्राप्ते उक्यादिष्वाथर्वणशब्दस्य पाठात् ठण् । तत्र पाठसामर्थ्यादेव "इपोस्वात्" [१५] इत्युग्न भवति । श्रायशिकानां धर्म माम्नायो वा श्रायर्वणः । यस्तस्यादिध्वयर्वन्शन्दः पश्यते स उपचाराच्छास्त्रवचनः अथर्वाणं वेश्यधीते वा प्राधर्षणिकः । दिसामावश्चात्र वक्तव्यः । अस्याप्यायर्वणिकशब्दस्येदं निपातनमिष्यते ।
तस्य विकारः ॥२३१०२॥ प्रकृतेरवस्थान्तरं विकारः । वस्येति तासमाद् विकार इत्यस्मिन्न यथाविहित त्यो भवति । अदु यस्य च नाम्पत्(न्यत्र) प्रतिपदं ग्रहणं तदिहोदाहरणम् । प्रश्मनो विकार श्राश्मः। "श्वारमधर्मदा सक्कोचाविकारकोशेषु" [ २] इति टिखम् । भस्मनो विकारः, भास्मनः। मार्तिकः । तार्कवः। देवदारखः । तैत्तिरीकः । वैल्यः । कापित्थः । पाखाशः। प्रकृत्युपस(म) देन यो विकारस्तवार्य विधिः । तेनेह न भवति, श्रानं पकमिति । भवति पवमानस्म फलस्य विकारे न तु प्रकृत्युपमर्दि । वस्येति वर्तमाने पुनस्तस्य ग्रहणं शैषिकाणां धादीनां निवृत्यर्थम् । अतः परमोस्वर्ग एव भवति । अत्र केवियु क्लिः पूर्वसभादशीति वन है हा शिवीपमान वेन रौष्टि फाग बाधकः ।
प्राण्योषषिवृतेभ्योऽवयवे ब ॥३६३११०३॥ प्राणिनश्चेतनावन्तः । फलपाकान्ता ओषधयः । पुष्पवन्तः फसवन्तश्च वृक्षाः। वृक्षविशेषत्वानस्पतिवीरधामपि वृक्षग्रहणेन प्रायम् । प्राएगोषभिवृक्षवाविभ्यस्तासमर्थेभ्योऽवयवे विकारे च यथाविहितं त्यो भवति । अवयव एकदेशः । प्राणिभ्य उच्चरत्र वक्ष्यते । श्रोषधिभ्या,मूर्षाया अवयवो विकारो वा मौर्व काण्डम् । मौर्व भस्म । चूवेभ्य -कारीरं काण्डम् । कारीरं भस्म । पैपलं कापडम् । शातपत्रिक कारडं मत्म च । इह बोधिवृक्षग्रहणं सापकम् । "महौ घे: प्राजिलकाता [श८५] इत्येवमादिषु प्राणिग्रहणे वृक्षादीनां प्राणिोऽपि ग्रहणं न भवति । तस्य विकार:प्राण्योपधिवृक्षेभ्योऽवयवे चेति द्वयमधिक्रियते । अयं तु विभागः । प्राण्योषधिकृतेभ्यः, अवयवविकारयोरुत्तरो विधिः । अन्येभ्यस्तु विकारमात्र पष्टव्यः ।
जातरूपेभ्यः परिमाणे ॥३॥३१०४॥ इहाऽसम्भवादद्वयवार्थो न सम्बध्यते । पातरूपवाचिभ्यस्तान्तेभ्यो विकारविशेषे परिमाणे ययाविहित त्यो भवति । बहुत्वनिर्देशात्स्वरूपस्य तत्पर्यायवाचिन च प्राणम् । इह यूनि (दुनि) प्रयोजयन्ति | "निय बुशराधेः" [३३ ] इत्यनेन प्राप्तस्य मयटोऽस्वादः । बातरूपस्य विकारो मात्ररूपो निष्कः । बातरूपं कार्षापणम् । हाटको निम्कः । हाटकं र्षापणम् । परिमाण इति लिम् । हाटकमयी यष्टि ।
प्राणितालादेः ||३।३।१०५।। तस्य विकारः प्राण्योषधिवक्षेभ्योऽवयवे चेति वर्तते । प्राणिवाचिम्यस्ताल इत्येवमादिभ्यश्च यथाविहितं त्यो भवति । " निस्य सुशरादे" [२ ] इत्यस्य मयटोऽपवादः । सारसस्य विकारोऽवयवो वा सारस मांसम् । सारस सक्थि। काकं मांसम्। कार्फ सक्थि । श्रदयोऽपि ये प्राणिवाचिन तेभ्यो "भयतमोरमक्याच्छादनयोः" [RIE] इति पदे मयट प्राप्नोति । क्बाधना. थंञ्चेदम् । कपोतस्य विकारोऽवयवो वा कापोतम् । मायूरम् । तैत्तिरम् । पुरस्तादपवादोऽयमनन्तरस्य मयविकल्पस्य बाधको युक्तो नोत्तरस्य "नित्यमुट (-यं पुश-) शरादेः" [ 1] इत्यल्प । तत्वयं (-थम) भयोर्माया ! अनन्तरम्यषधानाभावात् सामान्यापेक्षया । तालादिभ्यः, तालस्य विकारः वालं धनुः | " भन्येवेष्यते' । अन्यत्र तालमयम् । तालाधनुषि । बहिण । इन्द्राहिय । इन्द्रदिश। इन्द्रायुध । चाप | श्यामाक । पीयुषन् । रस्त । सीस । कोह। उदुव (ब) र । निदाब (नीपर)।