SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ० ३ ० ३ ० ६६-१०१] महावृत्तिसहितम् घोषणा, वैदम् । यमन्तात् । गर्गायां सः श्रङ्को लक्षणं घोषो वा, गार्गम् । “क्यच्भ्यमाद्वत्पापत्वस्व" [*१] इति यस्व ! हुन्तात् ! दान्तम् ! प्लाक्षम् । प्रणोत्किरणं स्त्रियां ङयर्थम्। "धिसमिधरे” [४|३/१५१] इत्यत्र पुंवद्भावप्रतिषेधार्थं च । वैदी स्थूणा अस्य वैदीस्थूणः | लक्ष्म्या (क्ष्य )गतं. चिलचणं यथोपरामो मुनीनाम् । मात्सम्वन्धि गतं चिह्नमङ्गः, यथा गर्दा रेखा । " २०४ शाकाद् षा ||३|३|१६|| शाकलशब्दात्सङ्घादिषु इदमर्थं विशिष्टषु वाऽय् भवति चरणलक्षये नित्ये बुनि प्राप्ते विभाषेयम् । कथं चरणत्वम् १ शाकल्येन प्रोक्तमधीयते शाफलाः । प्रोक्ताऽर्थे "कादिभ्यो वृद्ध” [शश८७] हृत्यण् । "वयच्ज्यन श्वधृत्यापस्पस्य [ ४|४|१४१ ] इति यस्वम् । "श्वेत्यधीते" [११] इत्यागतस्याग उत्रोक्तात्" [३१९/५४ ] इत्युप् । शाकलानां सङ्घः अङ्कः, लक्ष, घोषो वा, शाकलम् | " दोषियका शिकवचनटाः ||३३|१७|| घादयो निवृत्ताः । सामान्येन तस्ये दमिति वर्तते । छन्दोग श्रक्थिक याशिक घडच नट इत्येभ्यो घो भवति । वुनोऽपवादः । नटशब्दादयोऽपवादः । छन्दोगानां धर्मं श्राम्नायो वा छान्दोग्यम् । श्रक्षिकानां धर्म आम्नायो वा प्रक्थिक्यम् । याज्ञिक्यम् । श्रह्रीः वोऽधीयते, बह्वृचाः । श्रः सान्तः । तदूवेत्यी" [४।२।१] इत्यागतस्यायी "हस्योबनपत्ये " [३।७४ ] इत्युपू । तेषां धर्म श्राम्नायो वा बाहुच्यम् । चरण साहचर्य्यान्नटशब्दादपि धर्माम्नायोरेव त्यः । नाट्यम् । म दण्डमाणान्तेवासिषु || ३ | ३२६८ ॥ दण्डप्रधाना माखवाः दण्डमाणवाः । श्राश्रमिणां रक्षा परिचरणविधायिन इत्यर्थः । श्रन्तेवासिनो विनेयाः । वृद्धअद्दणमनुवर्तते । दण्डभागवेषु श्रन्तेवासिषु इदमर्थं विशेषेषु वस्येदमित्यस्मिन्विषये वृद्धाद्यदुक्तं तन्न भवति । काव्यस्येमे काण्ठा । गौकक्ष्यस्येमे, गौकक्षाः । दयखभावा अन्तेवासिनो वा । वृनि प्रतिषिद्धे "शादिभ्यो बुद्धे” [३७] इत्य | दारिमे दाक्षाः । प्लाक्षाः । "इनः” [३२८८] इत्यय् । 23 पतिका देश्छः || ३ | ३|१६|| तस्येदमिति वर्तते । वृद्धादिति च । रैवतिक इत्येवमादिभ्यो वृद्ध म्याको भवति । वुनादेरपवादः । रैवतिकस्येदं रैवतिकीयम् । वुनः प्रकृतै प्रतिषेधे कृते सामर्थ्याद् दोश्छः सिद्धः । नैकं शक्यम् इञतात् "इञः [२६] इति श्रय् प्राप्नोति सङ्घादिषु चाणः प्रतिषेधे बुन् प्रसन्येव । रैवतिक | गौरीवि । स्वापिशि । चैमवृत्ति । चैम इति केचित् । श्रदमेषि । श्रदवादि । श्रदवापि । वैजवापि । कौपिञ्जलद्दास्तिपदादण || ३ | ३ | १०० ॥ कपिञ्जलहास्तिपदशब्दान्या मय् भवति तस्येदमित्यस्मिन्विषये । वृद्धलचणस्य बुनोऽपवादः । कुपिञ्जल हस्तिपादशब्दाभ्यामपत्येऽर्थे तु एव निपातनादय् । पादस्य पद्भावश्च | कौपिञ्जलरुयेद को पिलं शकटम् । ह्रास्तिपदं शकटम् । आरम्भसामर्थ्यादेवाणि सिद्धे पुनरण्ग्रहणं "माणावासिपु" [३३३६८] इति बुनि प्रविषिद्ध "दो" [ २६० इति छे प्राप्ते अ यथा स्यात् । कोपिला श्रन्तेवासिनो दण्डमाखवा श्रन्तेवासिनो वा । श्रथर्षणः ॥३|३|१०१॥ तस्येदमिति वर्त्तते । आथर्वण इति निपात्यते । प्रायश्रिभ्यादा निपात्यते इकस्य च स्वम् । चरणवाचि शब्दादस्माद् बुञ् प्राप्तः । अथर्वणा प्रोक्त छन्दोऽधीयते, प्राथयिकाः। प्रोक्तार्थेऽपि "तोऽपुसरे इति [१३] इति टिखं प्राप्तम् १ "म:" केसि काशिकाकाराः २. श्यशब्दस्वादस्माथू हु-पू० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy