SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०६ जैमेन्द्र व्याकरणम् . ३ पा० ३ सू. ८१-५ पासम्मो मसंज्ञा च [वा०] अग्नीध इदम्, श्राग्नीध्रम् । समिधामाधामे पम्प यकन्यः" [46] । समिधेनी अफ् । एक: RAE.तोदनिधि गरी । पाशदादो भवति । अयोरपवादः । रथान पवेष्यते । रथस्येदं चक्रं युग वा रथ्यम् । चिलीवाहलेभ्यो यविधी वन्तविधिवपसंख्यातः" [वा० । परमरम्पम् | स्थाङ्ग इति किम् १ रथस्य स्थानम् । पत्रादणू ॥३३०॥ पतन्ति तेनेति पत्र वाहनम् । तत्पूर्वाद्रथशनादण् मवति । पूर्वस्य यस्लामवादः । श्रश्वरथस्येदं चक्रं युगे वाऽऽश्वरयम् । श्रौष्ट्ररथम् । पुनरणमहर्ष छबाधनार्थम् ! रातभरयम् । युगम् । स्थान हत्येव । अश्वरयस्य स्वामी । पत्रात् ॥३६३२९१॥ पत्र वाहनम् । तद्वाचिशब्दादण् भवति, तस्येदमित्यस्मिन्विषये । "पवाद वाम एवेष्यते" [ars] | अश्वस्येदं वाह्यम्, श्राश्वम् । उत्सर्गेण सिद्धमिति चेदुसंज्ञेषु न सिद्पति । रासमस्येदं वहनीयम्, रासमम् । इलसोराट्रण ॥३।१९शा तस्येदमिति वर्तते । इलसीरशब्दाभ्यां ठण् भवत्यणि प्राप्ते। इसस्येद हालिकम् । सैरिकम् । वन्दाबुन वैरमैथुनिकयोः ॥३३५९३॥ तस्येदमिति वर्तते । मैथुमिका विवाहनादिष क्रिया । द्वन्द्वाद बुन् भवति बैर मैथुनिकायां च | श्रणोऽपवादः। छस्य तु परत्वादेव बाधकः। अहिनकुलिन । काफोलूकिका । वद्रषशालङ्कायनिक' । युन्नन्तस्य स्वभावतः स्त्रीलिङ्गम् । मैथुनिकायां च । कुरुकानि शि)। कुरुणिका । अत्रिभरद्वाबिका । भरवाजशब्दादन , तस्य वृद्धे बहुत्वे "यत्रो:" [ १६] इत्युप कृतः । " क्यनु [३ ३] इति अनुप फरमान भवति । प्रथमादित्यधिकाराद् द्विचीयस्य न भवति । अथ प्रथमस्थानिशब्दस्य यो हप तस्याऽनुपू फरसान्न भवति । श्रवादाचव्यवहिते अपु (नु)न भवति । भरद्वाजशब्देम चाऽत्र म्यवधानम् । अष्टिः । गर्गभूगूगामियं मैथुनिका गर्गभार्गवका। अत्र घोरकादेशे कृते भूगशब्दाद् योऽण् तस्य बहुत्वे "भृग्पत्रिकुत्स" [9091१३६] इत्यनेनोप् प्राप्तः । "प्रथमा अभिजारे द्विसीयस्यापि बन्छ ऽभ्यनुम्बकम्यः" [ या०] | "देवासुरादिभ्यो बुमः प्रतिषेधो बाम्मः" [वा.] । दैवासुरम् । राक्षोसुरम् । पूद्धचरणाग्नित् ॥३॥३॥६४॥ तस्येदमिति वर्तते । वृद्धचाचिनश्चरणवाचिन अिदिव विमति धुन् । अनेनैव बुनो विधानम् । अयमणोऽपवादः । छस्य तु परत्वाद् बाधकः । त्रिपृष्टायनेरिदम्, त्रैधायनकम् । श्रीपगवानामिदम्, प्रोपगवाकम् । वरणानि वेदशाखाः ! उद्योगादध्येवारोऽपि कठादयश्चरणारल्या! "चरणादधर्माग्नग्ययोरेवेष्यते" { वा.] । ठानामयं धर्म श्राग्नायो वा काठकम् । कालापकम् । मौदकम् । पैप्पलादकम् । अध्वर्युशब्दस्य समुदायबाचित्वा चरणशम्दयामा नेयम् । तेनायोष भवति । आध्वयंवम् । सम्घाङ्कलक्षणघोषयत्रिनामम् ॥ ३५॥ तस्येदमिति वर्तते । सवादिषु चतुर्यु हदमर्यविशेषणेषु अनन्ताबमन्तादिमन्ताचाम् भवति । पूर्वस्य पुनोऽपवादः । विदाना सधः, बा, बक्षणं १. पाचसायनिका अ.,। बधशालकायनिका पू.। बाभम्यशासायनिका इति पाक्षिकायाम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy