________________
वेवनन्दिका जैनेन्द्र व्याकरण यहिंद्राय जिनेंद्रेण कौमारेऽपि निरूपितं । ऐनं जैनेंद्रमिति तत्माहुः शब्दानुशासनं ॥ पदावश्यकनियुक्तिः
श्रह तं अम्मापिअरो जाणित्ता अहियग्रहवासं नु । कयकोउअलंकारं लेहायरित्रस्स उणिति ॥ सको अतस्समकं भयवंतं श्रासणे निवेसित्ता ।
सहस्य लक्खणे पुच्छे घागरणं अवयवा इदं ॥ इनि ।। सवयवाः केचन उपाध्यायेन गृहीताः । ततश्चन्द्रं व्याकरणं संजातमिति हरिभद्दः ।। यत्तु देवनंदिवौटिक पूज्यपाद
इच्छितस्तद्गुरुकाः पूज्यपादस्य लक्षणे ।
द्विसंधानको कान्य रनम्रयमपश्चिमम् । इति धनंजयकोपात्तदयुकं । नेति चेत्कथं जैनेन्द्रमिति । द्वादशस्वरमध्यमिति चेन इतरोपपदस्याभावात् । जैनकुमारसम्भववद्गतिरिति चेन्न । कुमारवदिदं प्रसि श्लेपाभावान थारीतिकततद्धिसभावाच तहि
___ लक्ष्मीरास्यतिकी यस्य निरवद्यावभासते। देवनंदितपूजेशे नमस्तस्मै स्वयंभुवे ।। का गतिशित। लक्ष्मीरात्यंतिकोपद्यनुपज्ञ शस्य किंतरां । ऐनुत्वजि तत्वार्थे मोक्षमार्गस्य पवत ॥
मिनादयश्चेत्प्रथमं अदि हैमल्वपेच्यते ।
कालापकादि न तथा पट्वेन्द्र महते कृतिः ।। पूर्वत्र । मिप बस् मम् 1 सिप थरस थ २ निम् तस् झि ३ हडू वहि महि । थस् आथां ध्यं २ त श्राताम् मा ३ इति ।
श्राख्यातरीति प्रति देवराजे मिन्यस्मसो यः पितः रादितीदाः ।
जी प्रपन्नाहममारध विश्वे तयारिमं स्वां कतिमान्मनाथं ।। तहि सिद्धसेनादिविशेषोऽपि दुर्निवार इति चेन्न
जातामातोपि चित्रीय प्रस्यास्मशरणोऽसि यः ।
जनताका पराकीयं पराप्मन् वीर सत्पुर ।। इति बौटिकमततिमिरोपलक्षणस्य मुर्येऽवकाशे इद जिनेन्द्रौ प्रत्युत्तरिणी यटनो दातद्वितनस्त्वमसि मियिक दौरेयमद्रं जैनेन्द्रं व्याकरणानां । सिद्धिमनेकांतादिच्छों अः क x पाई त्यतथारीते हैमागीकृतवर्मन्प्रक्षेपार्यविजेग्रचिरंजीया इति प्रसवचन्द्रोत्पले [?]
इसके आगे ४-३-७ सूत्रकी टिप्पणी जैसा ही लिखा है और फिर ३-४-४० सूत्रकी टिप्पणीके 'देवनन्दिमा' भादि ही श्लोक दिये हैं।
२ इसके प्रागे ५-४-६५ सूत्रकी टिप्पणी दी है।