SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ वेवनन्दिका जैनेन्द्र व्याकरण यहिंद्राय जिनेंद्रेण कौमारेऽपि निरूपितं । ऐनं जैनेंद्रमिति तत्माहुः शब्दानुशासनं ॥ पदावश्यकनियुक्तिः श्रह तं अम्मापिअरो जाणित्ता अहियग्रहवासं नु । कयकोउअलंकारं लेहायरित्रस्स उणिति ॥ सको अतस्समकं भयवंतं श्रासणे निवेसित्ता । सहस्य लक्खणे पुच्छे घागरणं अवयवा इदं ॥ इनि ।। सवयवाः केचन उपाध्यायेन गृहीताः । ततश्चन्द्रं व्याकरणं संजातमिति हरिभद्दः ।। यत्तु देवनंदिवौटिक पूज्यपाद इच्छितस्तद्गुरुकाः पूज्यपादस्य लक्षणे । द्विसंधानको कान्य रनम्रयमपश्चिमम् । इति धनंजयकोपात्तदयुकं । नेति चेत्कथं जैनेन्द्रमिति । द्वादशस्वरमध्यमिति चेन इतरोपपदस्याभावात् । जैनकुमारसम्भववद्गतिरिति चेन्न । कुमारवदिदं प्रसि श्लेपाभावान थारीतिकततद्धिसभावाच तहि ___ लक्ष्मीरास्यतिकी यस्य निरवद्यावभासते। देवनंदितपूजेशे नमस्तस्मै स्वयंभुवे ।। का गतिशित। लक्ष्मीरात्यंतिकोपद्यनुपज्ञ शस्य किंतरां । ऐनुत्वजि तत्वार्थे मोक्षमार्गस्य पवत ॥ मिनादयश्चेत्प्रथमं अदि हैमल्वपेच्यते । कालापकादि न तथा पट्वेन्द्र महते कृतिः ।। पूर्वत्र । मिप बस् मम् 1 सिप थरस थ २ निम् तस् झि ३ हडू वहि महि । थस् आथां ध्यं २ त श्राताम् मा ३ इति । श्राख्यातरीति प्रति देवराजे मिन्यस्मसो यः पितः रादितीदाः । जी प्रपन्नाहममारध विश्वे तयारिमं स्वां कतिमान्मनाथं ।। तहि सिद्धसेनादिविशेषोऽपि दुर्निवार इति चेन्न जातामातोपि चित्रीय प्रस्यास्मशरणोऽसि यः । जनताका पराकीयं पराप्मन् वीर सत्पुर ।। इति बौटिकमततिमिरोपलक्षणस्य मुर्येऽवकाशे इद जिनेन्द्रौ प्रत्युत्तरिणी यटनो दातद्वितनस्त्वमसि मियिक दौरेयमद्रं जैनेन्द्रं व्याकरणानां । सिद्धिमनेकांतादिच्छों अः क x पाई त्यतथारीते हैमागीकृतवर्मन्प्रक्षेपार्यविजेग्रचिरंजीया इति प्रसवचन्द्रोत्पले [?] इसके आगे ४-३-७ सूत्रकी टिप्पणी जैसा ही लिखा है और फिर ३-४-४० सूत्रकी टिप्पणीके 'देवनन्दिमा' भादि ही श्लोक दिये हैं। २ इसके प्रागे ५-४-६५ सूत्रकी टिप्पणी दी है।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy