SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २०४ जैनेन्द्र-म्याकरणम् म. पा ३ सू० ०-७॥ छन्दस्त्वम् । तेन तद्विषयतानियमः | काश्यपेन प्रोक्न कापै बिदन्ति, काश्यपिनः । कौशिकिनः। ऋषिम्यामिति किम् । इदानीन्तनेन फाश्यपेन प्रोक्तम् , काश्यपीयम् । “कलापिवैशम्पायमालिया की प्यन्तवासिनश्चत्वारः। "रिमुरेषां प्रथमस्ततरछालितुम्बुरू। उसपेन चतुर्थेन कालाएकमिहोथ्यते।" दरिद्र णा प्रोक्तं छन्दोऽधीयते, दारिद्रविणः । तौम्पुरविणः । श्रौलपिनः । गलिनो दिनिणं वक्ष्यति । वैशम्पायनान्तवासिनो नव। "माग्गिा प्रथमः प्रासी पलिकमशावुभौ । ऋचभागारुको ताल्यो मभ्यमीयास्ततोऽपरे । श्यामायम उदोव्येषु तथा कटकाळापिमौ।" श्रालम्बिना मोक्तमधीयते, बालम्धिनः। पालिङ्गिनः । कामलिनः । आर्चभागिनः । आरुणिनः । तारिखनः। श्यामायनिन । कटादवोपं वक्ष्यते । उत्तरत्र कलापिनोऽणं वक्ष्यति । अन्तेवासिग्रहयोन प्रत्यक्षशिभ्यग्रहणम् । न तु व्यवहितानां शिष्यशिष्याणां ग्रहणं व्याख्यानात् । पुराणोक्केषु ब्राह्मणकरुपेषु' गसू.] क्वत्प्रोक्तं ( यत्प्रोक्तं तत् ) पुराणोक्ताश्चेद् ब्राह्मणकल्पा भवन्ति । पुराणेन पुरावनेन ऋषिया प्रोक्का, पुराणोका, माझगानि च कल्पाश्च ब्राह्मणकल्पाः। भाल्लवेन प्रोक्तं ब्राझणमधीयते भाल्लविनः । यासायनिनः। ऐतरेयिणः। पिङ्गन प्रोक्तः कल्पः पैङ्गी । श्रावणपराजी । कल्पस्य तद्विषयतानियमो नास्ति । पुराणप्रोक्लब्धिति किम् ? याज्ञवल्कानि माहागणानि । श्राश्मरथः कल्पः । "शककादिभ्यो द" [शरा०] इत्यस्य् । याज्ञवल्कादयोऽवरकाला हत्याख्यानेषु श्रुतिः । तद्विषयतानियमोऽपि प्रतिपदं वाहाणेषु भवति इति इह सोऽपि नास्ति । "कठञ्चरकाप्' ग०स०]। कठेन प्रोक्त छन्दोऽघीयते, कठाः । वैशम्पायनान्ते. बासिन्यायिणन् , तस्योप । चरक इति वैशम्पायनस्याख्या। चरकादछन्देत्येवेध्यते । चरण प्रोशाश्चरकाः श्लोकाः। श्रण उप । सर्वप्रवचनाभिधाने "वृद्धचरणालित" [२५] इति वुन् भवत्येव । शौनकिनामिदम्, शौनककम् , इत्येवमादि योज्यम् । "पाराशर्यशिकालिया भिक्षुनरसूत्रयो।"पाराशर्येण प्रोक्त भिक्षसूत्रमधीयते, पाराशरिणो भिक्षयः । शिलालिनी नटाः । गुगकल्पनया चात्र छन्दस्त्वम् तेन तद्विषयता ( भवति । भितु नटसूत्रयोरिति किम् ? पारा ) शरम् ! शैलालन् । "शक्षाविभ्यो बुद्ध" EARNE] इत्यण उत्सर्गश्च कर्मनकृशाश्वाभ्यामिन्"। अत्रापि तद्विषयता, कर्मन्दिनो भिक्षवः । कृशाश्विनो नाः । भिन्तुनटसूत्रयोरित्येव । कार्मन्दम् । कार्या (फार्शाश्वम् ) । छन्दसीति किम् । शौनकीया शिक्षा । तिचिरिचरतन्तुखरिखकोखाच्छण ॥ ३७८॥ छन्दसीति वर्तते, तेन प्रोक्तमिति (च)। तित्तिरि वरतन्तु खण्डिका उस इत्येतेभ्यश्छण् भवति । अयोऽपादः। तित्तिरिया शोस्तं छन्दोऽधीयते विदन्ति या तैत्तिरीया: 1 खाण्डिकीयाः । श्रोखीयाः । छन्दसीत्येव । तित्तिरिया प्रोक्ताः श्लोकाः, तैत्तिराः। कलापिनोऽए ॥३३॥७॥ छन्दसीति वर्तते । कलापिशब्दादण भवति तैन प्रोक्तं इत्यस्मि विषये । वैशम्पायनान्तेवासित्वापिणन प्राप्तः । कलापिना प्रोक्तं छन्दोऽधीयते, कालापाः। भोऽपुंसो हति' [ २०] इति टिवं प्राप्तम् , "प्रायोऽनपत्येणोनः" [[१५] इति प्रतिषिद्धम् , "सरह्मपाद:" [11] इति पुनष्टिस्यम् । पुनरणग्रहणं किम् ? चिन्छविषयेऽपि यथा स्यात् । सेन सोलभानि ब्राह्मणानीत्येवमादि सिद्धम् । काव्यायमिन, १०, ०। २. घरकाम्छन्दस्येष हस्यन्त्र पासीति, चरका रोका इस्पनोबिधान चिमपम् । काशिकाही अवसरयेव । चारकाः रोका इस्पत्रानुदर्शनात् । .
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy