________________
म. पा० ३ सू०७३-४७] महावृत्तिसहितम्
महाराजास् ॥३॥३॥७२॥ सोऽस्य भक्तिरिति वर्त्तवे । महारामशब्दाइए भवति । महाराबो महिलरख्य, माइराधिकः।
अजुनाद घुन् ॥३॥३॥७३॥ लोऽस्य भक्तिरिति यति । अर्जुनशब्दाद बुन् भवति ! अर्जुनोभक्तिरस्य, अर्जुनकः । उत्तरसूत्रेण राजाख्याद् थुम प्राप्तः ।
वृद्धराजाण्येभ्यो बुख, प्रायः ३,४ रोस्य भाजति पर। वृद्धाव्य-यो रामा ख्येभ्यश्च प्रायो बुञ् भवति । अणोऽपवादः। छस्य तु परत्वाबाधकः । वृद्धराजाख्येभ्य इत्यत्र "ने" शिश इति नियमारकर्मणि "मात: क" [२।२।१] न प्राप्नोति । मूलविभुमादित्वात् "सुपि" [२२२॥ इति [ वा] मविष्यति । वृद्धाख्येभ्यः, ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनः । प्रौपावो भक्तिरस्य,
औपगवकः। कापरवकः । राजारयेभ्यः नकुलो भक्तिरस्य, नाकुलफः । महदेवकः । वासुदेवो भक्तिरस्य, वासुदेवकः। श्राख्याग्रहण किमर्थम्? श्रम वङ्गकलिङ्गादिग्रहणार्थम । दुर्योधननकुलसहदेवमहथार्थ च। यत्र सामान्येन विशेषेण वा प्रसिद्धा राजसंज्ञाऽस्ति वस्य सर्वस्य सङ्ग्रहार्थमित्यर्थः । प्रायोमहणात्कचित्र भवति | पाणिनो भक्तिरस्य, पाणिनीयः । पौरवीयः ।
राष्ट्रवाचवता सर्व बहुरखे सरूपाम् ।।३।३७५॥ सोऽस्य भक्तिरिति घर्तते । राष्ट्र त्येव राष्ट्रवात् । महत्वे राष्ट्रेण समानशब्दानां तद्वता राष्ट्रवत्सर्व प्रकृतिस्त्यश्च भवति । "राष्ट्राज्यभ्मोः" [२।२।०२] इत्यादिप्रकरयो विहितानामिहाऽतिदेशः । यथा, अङ्गा जनपदो भक्तिरस्य, मानकः । वानका । सोझकः । एवमङ्गाः क्षत्रिया भक्तिरस्य, प्रामकः । सोझकः । तद्वतामिति किम् ? पञ्चाला प्रामणा भक्तिरस्य पाञ्चालः। सर्वमहणं किम् । प्रकृतरप्यविदेशो यथा स्यात् । स च दूयेकयोः प्रकृतिदेशः (शं) प्रयोजयति | यत्रैग्निमिचभूतो हृदतिवेशो नास्ति । जेरपत्य वार्यः । "विरकुस्तापजादकहकोशकाम्यः" [ 1] इति भ्यः । मद्रस्याऽपत्य माद्रः । “वयमगध" [२१११५१] इत्यादिनाऽए । वायो भक्तिरस्य, माद्रो भक्तिरस्य, अत्र "जूजि म] प्राकः" [11104] इति कोऽतिदिश्यते । प्रकृतिरप्यदुवंशा (रप्यत्रा) तिदिश्यते । बुजिकः । मद्रकः । वाजेच)को माद्रक इति मा भूत् । सरूपाणामिति किम् ! अंसघयद्धो बनपदः, सस्य पोरवो राना स भक्तिरस्य परिवौया । बहुत्यमहर्ण सारूपयोपलक्षणार्थम् । यद्यपि द्वित्वैकत्वयोः सारूप्यं नास्ति तथाप्यतिदेशः सिद्धः । वाङ्गो वानी वा भक्तिरस्य, वाङ्गकः ।
तेन प्रोक्तम् ॥२३२७६॥ तेनेति भासमर्थात्मोतमित्यस्मिन्नर्थे यथाविहिवं त्यो भवति । व्याख्यादिना प्रकर्षणोक्तं प्रोक्तमिति गृह्यते, न कृतं यदन्येन कृवम् । गोतमेन प्रोक्तम्, गौतमम् । श्रीदत्तीयम् । सामन्त मद्रम् । श्रापिशलम् । "इमः' [ ८] इत्यम् । शौनकादिभ्यश्वन्दसि णिन् ॥
३७॥ शोनक इत्येवमादिग्यश्छन्दस्यभिधेये णिन् भवति तेन प्रोक्रमित्यस्मिन्विषये । दुवाछस्य इतरेभ्यस्त्राणोऽपवादः । बन्दोब्रागामि चात्रैच" [२ ] दति नियमादेकवाक्यम् । शोनकेन प्रोक्त छन्दोऽधीयते शौनगिनः। "अन्वेस्थीते" [ 1) इत्यागतस्याण "उपमोकातू" [२०] इत्युय्। शोनक । वाजसनेय | साझरख । सापेय | सा(शा/प्पेय ।
म्यादायन | स्कम्ब। स्कमा स्तम्भ । देवदर्श । रज्जुभार। खजुम्यठ । कठ । साठ । कोसायन । उजयकाल (र)। 'पुरुषांसक । "काश्यपकौशिकाभ्यासपिा पस्पाम्या प्रोकः स्मयते" । तस्योपचारा
१. बादायम ३.। घोडायम .। २, कभR०, पृ.। .. पखांसक इति गयरस्नमहोवो