________________
२००
जैनेन्द्र-व्याकरणम्
[३ पा० ३ सू० ४.२॥
पत्वमिष्यते । ऋगयन । पदव्याख्यान | छन्दोव्याख्यान । छन्दोमान । छन्दोभाषा । छन्दोविजित । छन्दोविचिति । न्याय ! पुनरुत । निरक्त । व्याकरण । नियम । निगम । वास्तुविद्या । विद्या । छत्रविद्या । उत्पात । उत्पाद । संवत्सर । मुहूर्त । निमित्त । उपनिषत् | भिक्ष्य । इति ऋगयनादिः । छन्दम् । छन्दस: पृथगग्रहणं पूर्वण' यार्थम् । पुनरण्ग्रहणं बाधकस्य ठनः कस्य च बाँधनार्यम् ।
तप्त आगतः ॥३३॥४८॥ तव इति कायाम् अर्थात् प्रागत इत्यस्मिन्नर्थे यथाविहितं त्यो मवति । सुप्नादागतः लोप्नः । राष्ट्रियः। मुख्यस्याऽपादानस्य सम्प्रत्ययः । सप्नादागच्छन् क्षमूलादागत इति वृषमूलशम्दान्यो न भवति ।
आयस्थानेभ्यष्ठण ॥३॥३॥४९॥ द्रव्यागमनमायः । स यस्मिस्तिष्ठत्युत्पत्तिद्वारेण तदायस्थानम् । तवाचिभ्यष्ठा भवति तत श्रागत इत्यस्मिन्विषये। अगोऽपवाद । छस्य तु परत्वादेव बाधकः । शुरुक शालाया श्रागतं शोल्कशालिकम् । प्रातरिकम् । श्रापणिकम । गौस्मिकम । दीयारिवम् । महुत्वनिर्देशः स्वरूपनिरासायं ।
शुण्डिकादिभ्योऽण् ॥३३॥५०॥ शुण्डाशब्दो मद्यवचनः, तस्मान्मवर्षीय ते (त्ये) कृते शुक्रिक इति भवति । शुण्डिक इस्येवमादिभ्योऽय भवति तत भागत इत्येतस्मिन्विषये । शुण्द्धिकादागतः शौरिडकः । शुण्डिक । कण। स्थण्डिल । उदक । उदपान । उपल। तीर्थ 1 पिप्पल । भूमि। तृण । पर्ण । पुनरणग्रहणं किम् ! श्रायस्थाने ठणः, "गेहादियुक्तकणाद भारद्वाम'' इति को विहितस्तस्याऽपिबाधनार्थम् ।
यौनमोखाधु ॥३॥३॥५२॥ जन्मसम्बन्धेन योनेरिमे, योनेरागता का, यौनाः शब्दा मातुलादयः । विद्यासम्बन्धेन मुखस्येमे, मुखादागला था मौखा उपाध्यायादयः, ऋत्विगादयश्च । योनमौलेभ्यः शब्देभ्यष्ठा भवति तत श्रागतेऽर्थे । श्रणोऽपवादः । छस्य तु परत्वाद बाधकः । मातुलादागतं मातुलकम् । मातामहकम् । पैतामहकम् । मौखेभ्यः - उपाध्यायादागतम् । श्रोपाध्यायकम् । श्राचार्यकम् । शैष्यकम् । श्राविजयम् ।
ऋतष्ठा ॥३.३.५२॥ ऋकारान्तभ्यो यौनमुखे (मौखे)भ्यः शब्देभ्यष्ठञ् भवति तत श्रागतेऽर्थे । यौनेभ्यो भातुरागतं भ्रातृकम् । स्वासकम् । मातृकम् | मौखेभ्यः -- होतुगगतं होतुकम् । पौतृकम् । औद्गानुकम् । पूर्वस्य बुञोऽपवादः ।
पितुर्यश्च ।।३।३।५।। पितुशब्दाद् य इत्ययं स्यो भवति ठग च तत मागतेऽथे । पितुराग पित्र्यम् । "रीकुतः" [५।२६१२६] रीछादेशः 'थस्य ज्याय्य" [ ३३] इतीकारस्य खम् । पड़े पैतृकम्।
वृद्धादकवत् ।।३।३।५४|| वृद्धत्यान्तान्मृदः श्रङ्क व यविधिभवति । वृद्ध मिहापत्यमावम् । यह भवति । गर्गाणाम, गार्गः । बैदः । "साझमक्षयघोषऽऽयजिजामणि' [१३।१५] इत्यण तथा गर्गभ्य आगतम् , मार्गम् । वैदम् । प्रमहणे श्रद्धान्तस्ये (द्धत्यान्तस्ये) दमर्थे वस्येदमर्थसामान्य लक्ष्यते । तेन वुमोऽप्यतिदेशः सिद्धः । प्रोपगवा (ना) मिदम् , "वृद्धवरणामित्" [३३६५] इति वुनि कृते, प्रोपगवकम् । नागायनकम् । तथा श्रीपगवादागतम् औपगवकम् । नाडायनकम् । 1. आसरिकम् प०, स० । २. द्वगतस्यैदमर्थ सामा-
माग्रस्येवमर्षे तस्वमर्थसामाप० । सस्येवमय सामा-पू० ।