SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ० ५ पा० ३ सू. ३०-४] महावृत्तिसहितम १९ यखौ घाऽशब्दे ॥३३॥४॥ तत्र भव इति वर्तते । घर्गान्तात् य ख इत्येतो त्यो या भवतः शन्दःदन्यस्मिस्याथें । पूर्वेण नित्ये छ प्राप्त विभाषेयम् । मरतवर्गे भवः, भरतवर्यः । भरतवर्षाणः । भरतवर्गीयः । बाहुबलिधर्यः । बाहुपतिवर्गीयः । बाहुबलिबीयः । कर्णक्षरसादभूषणे कः ॥ ४१॥ तत्र भव इत्यस्मिन्विषये फर्ण ललाटशब्दाभ्यां को भवति समुदायेन भूषणेभिधेये । कर्णिका । ललाटिका । स्वभावतः स्त्रीलिङ्गः । भूषण इति किम् ? कर्यम् । लहानम् । तस्य व्याख्यान इति स व्याख्ययाख्यायाः ॥२३॥४२॥ व्याख्यायतेऽनेनेति व्याख्यानम् । व्याख्यातव्यं व्याख्येयम् । तस्याख्या नाम व्याख्येयाख्या । तस्येति तासमर्थाद् व्याख्येयाख्यारूपाद् मृदो व्याख्यानेऽर्थे यथाविहितं त्यो भवति चकारात्तत्र भव इत्यस्मिंश्च वाक्याथें । इतिशब्दः पूर्ववाक्यपरिसमाप्त्यर्थः । सुपां व्याख्यानं सुप्सु भाका पम् । मिस मैनम् । एवं मार्तम् । हार्तम् । व्याख्येयाख्याया इति किम् ? पाटलिपुत्रस्य व्याख्यानं सुकौशला । पाटलिपुत्रं सुकौशलया ध्याल्यायते सन्निवेशहारेण । न पुनलोंके तद्व्याख्येयस्य प्रन्यस्याख्याभूतम् । ननु च तस्य व्याख्याने अर्थ "वस्येवम्' [३८] इत्यनेनैव त्यविधिः सिद्धः। चकारानुकृष्ट पि तत्र मवेऽयं पूर्वमेव स्यविधिवतः । तत्किमनयोर्युगमदुपादानम् १ वक्ष्यमाणोऽपवादविधिः । व्याख्येयाख्याया अनयोरर्थयोर्यया स्यादित्येवमर्थम् । बचो बहुलं उन २४३॥ बह चो च्याख्येयाख्याभूतान्मृदो बडुलं ठन् भवति तस्य व्याख्याने वत्र भवे चार्थे । अण्णादेरपवादः । बहुलग्रहणं बहु प्रपञ्चार्थम् । सविधौ ये बह चः तेभ्यः प्रकारान्तनाझएप्रथमाध्वरपुरश्चरपानामाख्यातपोरोडाशेभ्यः अभ्यश्च गौरामुख्येभ्याम् भवति । सविधौ – पलपलस्स व्याख्यानम्, पलगत्वे भवं पालखिमम् । ऋकारान्तात् - 'चातु होतृकम् । पाश्चहोतृकम् । ब्राझणिकम् । प्राथमिकम् । श्रावरिकम् । पारश्वरणिकम् । नामाख्यातिकम् । विगृहीतादपि । नामिकम् | आख्यातिकम् । पोरोबाशिकम् । मुख्येभ्यः स्तुभ्यः - श्राग्निष्टोमिकम् । राजसूयिकम् । वाजपेयिकम् । पाकसिकम् । भावयशिकम् । गौग्रेभ्यः – पाचौदनिकम् । दाशौदनिकम् । ऋषिभ्योऽध्यावैर्भवति । धाशिथिकोऽध्यायः । वैश्वामित्रिकोऽध्यायः । अन्यत्र वाशिष्ठी भूक् । तिसेषु न भवति । संहिताया च्याख्यानं तत्र भवं वा सहितम् । बङ्घच इति किम् ? कार्तम् | झर्त्तम् । व्याख्येयाख्याया इस्लेव । मयुरायां मवः, माथुरः । द्वयनचः ॥३॥३॥४४॥ दूधचो मृद् छन्दाच्च उन भवति तस्य व्याख्याने तत्र भरे चार्थे । अणादेखषादः । अङ्गस्य म्याख्यानम् , अङ्गे मर्व वा शालिकम् । पौविकम् । ताकिकम् । नामिकम् । ऋचा म्याख्यानं ऋतु भवे वा अार्चिकम् । पुरोमाशाहद् ॥३३॥४५॥ पुरोडाशशब्दाइद् भवति वस्य ज्याख्याने तत्र भये चार्थे । पुरोडाशाः पिष्टपिएडाः । साहचर्यात्तेषा संस्कारको मन्त्रीऽपि तथोकः । पोरोगशिकी । छुन्धसो यः ॥३३॥४६॥ छन्दःशब्दायो भवति तस्य व्याख्यान इत्येवास्मिन्विाश्ये । द्वयलक्षणठोऽपवादः । छन्दसो व्याख्यानं छन्दसि मयं वा छन्दस्यम् ! रायमादेवाण ॥३॥३॥४७॥ ऋगयन इत्येवमादिभ्यो मृदम्यश्छन्दःशब्दाच्चाण मवति तस्य व्याख्याने तत्र भवे चार्थे | ऋगयनस्य व्याख्यान, भूगयने भवो का, आर्गयसः। अणि परत ऋगयनस्य
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy