SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १९८ जैनेन्द्र-च्याकरणम् [म. ३ पा० । सू० ३२-३१ वास्तेयम् । यस्यापवादः। असृजत्यसन्नियोगेऽतिभावो निपात्यते । प्रसूति भवम् , श्राले यम् । प्रकृत्यन्तरमसिशब्दः । आऽयं विषम् | अगोऽपवादः । ग्रोवाभ्योऽण' च ॥२॥३२॥ ग्रीवाः शिरोधमन्यः । ग्रीवाशब्दादण भवति दमच तत्र भव इत्यस्मिन् विषये । यस्तापवादः । ग्रीवामु मवं ग्रेवम् ! ग्रेवेयम् ।। गम्भोरायः ॥३॥३॥३३॥ गम्भीरशब्टायो भवति । गम्भीरे भवप , गाम्भीर्यम् | सत्यापमिदम् । “गम्भीरबहिदेवपञ्चजनेभ्य इति वक्तव्यम्'' [वा०] बाह्यम् । देव्यम् । पाञ्चजन्यम् ।। हात् ॥३॥३॥३४॥ तत्र भय इति वर्तते । इसकान्दो यो भवति । अरशोऽपवादः । हसंशोभ्यः परिमुखादिभ्य पवेष्यते । परिमुखे भवम् , पारिमुख्यम् । परिमुख परिहन् पयोष्ठ पर्युलूखल परिशान परिशील अनुसार उपसीर उपस्थूण उपवाल उपकपाल अनुपथ अनुरथ परिस्थ अनुगत अनुतिज अनुमाष अनुयय अनुयूथ अनुवंशो ये परिपूर्वेषु वजेनार्थप्रतीतिः, तेषां "पर्यपादपहिरव: क्या" [३] इति इसः । अन्यत्र "मि'' [३।११५] इति योगविभागात् । परिमुवादेरिवि किम् ? श्रौपाम् । शादिति किम् १ परिगत मुखं षसे व एव भवति । परिमुख्यम् ।। अन्तरादेष्ठम ॥३॥५॥३५|| हादिति वर्तते । अन्तःशब्दादेञ् िभवति । अण्णोऽपवादः । अन्तःशब्दो झिसंज्ञको विमक्त्यर्थः । अन्तर्गहे भवम् , अान्तर्गेडिकम् | प्रान्तरगारिकम् । 'पुरान्ताप्रतिषेधो वक्तव्यः [वा०] अन्तःपुरे भवम्, श्रान्तःपुरम् । अत्रेष्टयः । "समानारच,तदादेव, अध्यात्मादिषु येच्यते । अर्चाद्धमाश्च देहाटच कोकोत्तरपदावपि "वा.] समाने भवम् । सामानिकम् । "वहादेश्व" सामानग्रामिकम् । सामानदेशिकम् । “ममात्मावि" । प्राध्यात्मिकम् । प्राधिदैविकम् । आध्यात्मादियवतिगणः । ऊर्बदमात् , श्रीदमिकम् । केचिर्वशन्देन समानार्यमूर्ध्व शब्द मान्तं पठन्ति । तेषाम् श्रौवन्दमिकम् । प्रोन्देहिकम् । "योकोशरपदादपि" । ऐहलौकिकम् । पारलौकिकम् । "मुखपाश्वतसोरायः कुम्जनस्य परस्य च । ईयः कार्योऽथ मध्यस्य मण्मीयौ च सती मधौ ।' [पा.) मुखपावाभ्यां वसन्ताम्यामीवो वक्तव्यः । मुखतीयम् । पार्श्वतीयम् । झेममात्रे टिखम् इति खिम् । कुजनस्य परस्य च । जनीयम् । परकीयम् । “मध्यादीयो वक्षम्यः" । मध्यीयः । "मण्मोमोसो मवौ मध्यादेख" । माध्यमः । मध्यमीयः। "मध्यो मध्यन्दिनरपास्माष्टुप् स्याम्मो अजिनारामा' [व.] 1 मध्यशम्दो मध्य रूपमा पद्यते । दिनश्चास्मात्यः। मध्ये भवम्, मध्यन्दिनम् । उप स्थानान्तादजिनान्वापर वक्तभ्यः । अश्वस्याम्नि भवा, अश्वस्थामा । काजिने स्वः, काजिनः । अण्ण उप् । ___ उपासानुनीविकणोत् ॥३३॥३६॥ उपपूर्वभ्यो आनु नीवि फर्य इत्येतेभ्यष्ठम् भवति । वत्र भव इति वर्तते हादिति च। उपजानु भवम् , औपनानुकम् । अोपनीविकम् । औपकणिकम् । देहालक्षात यस्यापवादः । इह स्मान्न भवति, अपजानु भवं गडिवति । अनभिधानात् । प्रामात्पर्यन्वोः ॥३॥३॥३७॥ इदिति वर्तते । परि अनु इत्येवंपूर्वाद् ग्रामशम्दाइ मवति तत्र भव इत्यस्मिन्विषये । पारिवामिकः । आनुमामिकः । अयोऽपवादः। जिलामूलाङ्गलेरछः ॥२॥३१३. । हादिति निवृत्तम् । तत्र भव इति वर्तते । बिहामूल-अलिशब्दाभ्यां छो भवति । यस्यापवादः । जिह्वामूलीयः । अङ्गुलीयः । वर्गान्तात् ॥३३॥३६॥ वर्गशब्दान्ताच्च छो भवति तत्र भव इत्यस्मिन्विषये । अपन्देऽसवादी वक्ष्यते । शब्द सोदाहरणम् | कवीय वर्णः । चवर्गीयः । १. गावा।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy