SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ३ पा० सू० २३- ३१ ] महावृत्तिसहितम् १९७ कलाप्यश्वस्थय यसाद् बुन् ||३|३|२३|| कालाद् देयमृण इति च वर्त्तते । कलापिन् अश्वत्थ यववस इत्येतेभ्य ईसमर्थेभ्यो वुञ भवति देवमृणामित्येतस्मिन्नर्थे ठञो ऽपवादः । यस्मिन्काले मयूरा हो वा कलापिनो भवन्ति स कालः तत्साहचर्यात्कलापी । यस्मिन्नश्वत्थानां फलं सोऽश्वत्थः । यस्मिन्यव भवति, सः यम् (सः) १ कलापिनि काले देयमृणम्, क्लापकम् । श्रश्वत्थकम् । यवनुसकम् । भीष्मा शो भवति । तत्र देयमृणमिति वर्त्तते । मीष्मे देयमृणम् भैष्मकम् । खगोऽपवादः । श्रावश्खमकम् । उञोऽपवादः । श्रवरसमा श्रवरसमम् । “तिष्ठद्ग्वादि" [ १|३|१४ ] इति इस इत्येके । ; संवत्सराऽग्रहायणीभ्यां न च ॥३२॥ संवत्सर आग्रहायणीशब्दाभ्यां ठञ भवति भूव । तत्र देयमृणमिति वर्त्तते । संवत्सरे देवमृणं सांवत्सरिकम् । सांवत्सरकम् । श्रमहायदिकम् । श्राग्रहायणकम् । येति वक्तव्ये उत्ग्रहणं सन्ध्यादिषु "संवत्सरात्फलपर्वणोः " [ग० सू० १२ ११०] इत्यस्याणो बाधनार्थम् । रीति मृगः || ३|३|२६|| तत्रेति वर्त्तते कालादिति च । कालविशेषवाचिन ईएसमर्थाद् रौति मूग इत्येतस्मिन्नर्थे यथाविदितं त्यो भवति । निशायां शेति मृगः, नैशिकः । नैशः । प्रादोषिकः । प्रादोषः । “निशाप्रदोषाभ्याम् [३।२।१३४ ] इति ठत्रणौ । मृग इति किम् ? निशायां शैति उलूकः । तदस्य सोढम् ||३|३|२७|| सोदमभ्यस्तम् । कालादिति वर्त्तमानमर्थाद् वान्तं सम्पद्यते । तदिति वासमर्थात्काल विशेषयाचिनो मृदोऽस्येति तार्थे यथाविदितं त्यो भवति । यत्तद्वासमर्थं सोदं चैतद् भवति । निशा सोदाऽस्य वैशिकः । नैशः । प्रादोषिकः । प्रादोषः । साहचयन्निशः दिशन्देनाध्ययनमत्रेष्टम् । तत्र भवः ||३|३|२८|| लब्धात्मलाभ उपलभ्यमानो भवः । तत्रेतीप्समर्थाद् भव इत्येतस्मिन्नर्थे विहितं त्यो भवति । लौघ्नः । राष्ट्रियः । श्रनुवर्तते तत्रग्रहणं कालसम्बन्धम् ( सम्बद्धम् ), पुनस्त प्रइयं कालनिवृत्त्यर्थम् । इह प्रायभवग्रहणं च कर्त्तव्यम् । अनित्यभवः प्रायभवः । प्रायभवः सौन मनुष्यः । नियतो भवस्तत्र भवः । यथा खौनः प्राकारः । न कर्त्तव्यम् । तत्र भव इति प्रकृत्य "जिला सूखाझुकेः" [२|३|३८] छो विधीयते । स यथैव तस्मिन्दृष्टापचारे अङ्गुलीयमित्यादौ भवति एवं प्रायभवेऽपि भविष्यति । दिगाषेयः ||३|३|२६|| दिश् इत्येवमादिभ्यो यो भवति । तत्र भव इति वर्त्तते । प्रणय चा यमपवाद। | दिशि भवो दिव्यः । दिशू | वर्ग | पूम। गण पक्ष । वाप' । मित्र | मेवा । अन्तर | पथिन् । रहस् । अलीक । उखा । साक्षिन् । श्रादि । श्रन्त | मुख जवनग्रामदेदाङ्गार्थम् । सेनामुखम् । सेनावधनमिति । मेघ । बूथ | "उदकात्संज्ञायाम" [ग० सू० ] उदस्या लो। औदकोऽन्यः । न्याय । वंश | अनुवंश | वेश । आकाश | देशात् ॥ ३/३/३० ॥ श्रङ्गमवयवः । देहाङ्गवाचिनो यो भवति तत्र भव इत्यस्मिन् विषये । श्रयोऽपवादः । तत्र तु परत्वादेव बाधकः । दन्तेषु भवः, दन्त्यः । श्रोष्ठ्यम् । मुख्यम् । तालव्यम् । दह तदन्तविधिर्यक्कृव्यः । कण्ठतालव्यम् । दन्तोष्ठ्यम् । इकिल सवस्तयत्र हेर्दन ॥३/३/३१॥ इत्यादिभ्यो न भवति । तत्र भव इति वर्तते । तो भवं दाचेंयम् । भोऽपवादः । देहाङ्गत्वे यस्यापवादः । कलस्यां भवम् कालसेयम् । श्रणोऽपवादः । 3. 14 #= 1
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy