________________
जैनेन्द्र-व्याकरणम्
[म. ३ पा० ३ सू० १३.५
भेभ्यो बाहुलम् ॥३शश१३॥ भशब्देभ्यः परस्य जानार्थे भागतस्य त्यस्य बहुलमद् भवति । श्रविष्टानुराधास्ताविपुनर्वसुतिष्यहस्तविशाखाबहुलाश्य उबेव भवति"। अविष्ठासु बातः प्रविष्ठः । भलक्षणस्याण उप | 'हपुप्युप्" [14] इति स्त्रीत्यत्योभवन्दि ! अगम: ! ति। पुनर्वसुः । तिष्यः । तिष्यग्रहणे पर्यायग्रहणम् । पुष्यः। हस्तः। विशाखः । बहुलः। वधा "चित्रारेवतीरोडियोम्यः सियामुषेय भवति" । चित्रायां मावा स्त्री अण उप । हसुप्युचिति उप् । पुनष्ठाप । हो । चित्रा। रेवती। रोहिणी । पुंसि न भवत्येव । चैत्रः। रैवतः । रोहिणः । “अन्येभ्यो विमाषा'' | अमिचित् । प्रामिविवः । प्रश्वयुक् । प्राश्वयुजः। ( शतभित्रा)। शातभिषः। कृत्तिकः । कार्तिकः । मृगशिरा । मार्गशीर्षः । शिरसः शीर्षादेशो वक्ष्यते । बहुलवचनादन्यदपि, भयो वा डिस्वम् । शातभिषः । शातभिषयः ।
कृतलम्धक्रीतसम्भूताः ॥३३॥१४॥ तत्रेति वर्तते । जात इति निवृत्तम् । अर्थान्तरोपादानात् । तप्रेसीपसमर्थात् कृत लब्ध क्रीत सम्भूत इत्येतेष्वर्थेषु यथाविहितं त्यो भवति । सुने कृतो वा लम्बो वा क्रीतो श सम्भूती वा सोध्नः । राष्ट्रियः । जातस्यैव विशेषोऽपेक्षितपरव्यापारः खभावनिष्पत्तौ भाषः कृतशब्दस्यायः । सामान्येन प्राप्तं लघशब्दार्थः । मूल्येन प्राप्त क्रीतशब्दार्थः । विद्यमानस्य गुणान्तरयोगः सम्भूतशब्दार्थः । उपचारेणेदं स्वयमुत्पादः सम्भूतत्वं जन्मेति चेत्, एवं तर्हि शापकमिदम् अन्मोपचारे तत्र मात हत्येष विधिन भवति । प्रावृष एण्यः' [३।२।२६] इति एण्यो भवति । प्रावृषि सम्भूतं हिरण्यम् । प्रावषेण्यम् । “प्रावृषष्ठः" [३।३।२] वि ठोऽष न भवति ! पथि सम्भूतं हिरण्यम् इत्यत्र "पथः पन्यः"
शिश इत्येत्र विधिन भवति ।
कुशलः ॥२३१५|| तत्रेतीपसमास्कुशल इत्येतस्मिन्नर्थे यथाविहित त्यो भवति । स्वप्ने कुशल: सोप्नः । राष्ट्रियः । उत्तरोऽपवादविधिः । कुशलेऽर्थे यथा स्यादिति योगविभागः ।
पयो वुन् ॥३॥१६॥ पथिशब्दाद् छन् भवति तत्र कुशल इत्यसिन्विषये । पपि कुशलः पर्यः ।
प्रकर्षावः कः ॥३।३।१७। तत्र कुशल इति वर्तते । आकर्ष इत्येवमादिभ्यः को भवति । श्राम कुशकः अाकर्षक: । प्राकर्ष | सरु । पिशाच । पिचण्ड । अशनि | अस्मन् । निचयः । हादः ।
कालात्साधुपुरुष्यत्पश्यमाने ॥३१८॥ कालविशेषवाचिभ्य ईपसमर्थेभ्यः साध्वादिष्वर्येषु यथाविहितं त्यो भवति । हेमन्ते साधु, हेमन्तं वस्त्रम् । शैशिरं भोज्यम् । वसन्ते पुष्यन्ति, घासन्त्यो लताः । म्यो लताः । शरदि पन्यन्ते शारदाः शालयः। ष्मा यवाः । अतुलक्षणोऽण सर्वत्र ।
बन्ने १९॥ तत्रेति ईपममर्थात्कालविशेषवाचिन उप्तेऽयं यथाविहित त्यो भवति । शरदि उप्यन्ते शारदा ययाः । ग्रेमा शालयः । उत्तरार्थो योगविभागः ।
आश्वयुज्या युन. ॥२३॥२०॥ आश्वयुजीशन्दादोप्समर्थाद् वुम भवति उप्तेऽर्थे । आश्वयुज्यामुप्ता नाश्वयुबका मुद्गाः । निरकरणमुत्रार्थम् ।
ग्रीष्मपसन्ताद् वा ॥३॥३॥२९॥ श्रीष्मयतन्तशब्दाभ्यामीपसमर्थाभ्यां बुन, भक्त्युसेऽर्थे वा । नित्यम् लणि प्राप्ते विकल्पः । ग्रीष्मे उताः प्रेमका मेष्मा पा शालयः । वासन्तका वासन्ता वा यवाः ।
देयमूणे ॥३॥३॥२२|| तत्रेति यते । कालादिति च । बालविशेषवाचिनः ईप्समर्थाद् देयमित्येतस्मिमर्थे यथाविहितं त्यो भवति यत्तद्देयमूएं चेद्भवति । मासे देयमृणं मासिकम् । प्रार्धमासिकम् | सांवत्सरिकम् । ऋण इति किम् ? मासे देया भिक्षा।