________________
अ० ३ पा० १ सू० १-१२]
महावृतिसहितम्
१६५
तत्र जातः ॥३३॥१॥ श्रयादयः परमोत्सर्गाद्यादयश्व शैषिकाः प्रकृताः तेषामितः प्रभृति प्रकृत्यर्थाः समर्थविभक्त्युपादानं च वेदितव्यम् । तत्रेति ईप्समर्थाज्जात इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति 1 सुष्ने छातः स्त्रौघ्नः । श्रोतः । राष्ट्रिय शाकलिकी । शाकशि ।।
इत्येतस्मिन्नर्थे ठो भवति । एण्यस्यापवादः ।
प्रावृषष्ठः ||३|३|२|| प्रावृट् छन्दादी समर्थान्जात प्रावृषिकः । प्रावृषिका खी ।
खौ शरदो ब्रुन ॥३|३|३॥ शरच्छेदाद् वुञ भवति खुविषये । तत्र घात इति तं ते । शारदिका मुद्गा| संज्ञाशब्दानां व्युत्पत्तिमात्रमिदम् । खाविति किम् ? शारदं सस्यम् ।
+
सिन्भवपफरावण् ||३||४|| सिन्धुपकर इत्येताभ्यामय् भवति तत्र जात इत्यस्मिन्विषये । सिन्धुषु खातः सैन्धवः । श्रापकरः । सिन्धुशब्दात् “कच्छादेः ''[३/२/११२] इत्यय् ।'तुस्यो:' [३/१/११३] इति दुम् च प्राप्तः । तयोरसवादे के पकरशब्दादयोऽपवादे उत्तरसूत्रयण के प्रासेऽनेनापि विधीयते ।
I
पूर्वाह्नापरार्द्रा मूलप्रदोषावस्करच कः ||३|३|५|| पूर्वाह्न अपराह्न श्रार्द्रा मूल प्रदोष श्रवस्कर इत्येतेभ्यः सिन्ध्यप कराभ्याच को भवति । तत्र जात इति वर्तते । पूर्वाह जातः पूर्वाहकः । अपराह्नकः। “वा पूर्वापराङ्क्षाः [३३९/३४०] इत्यस्यापवादः । आर्द्रकः । “केभ्यः[५२१२५] इति प्रादेशः । मूलकः । कालवाचिये सति मलक्षणस्याऽणोऽपवादः । प्रदोषकः । "निशाप्रधुरेवाभ्याम् [३|२|११५] इत्यस्य बाधा | अवकरः । श्रयोऽपवादः । सिन्धुकः । अपकरकः । श्राभ्यां पूर्वेणापि भवति ।
पथः पन्थः ||३|३|६|| पथिशब्दात्को भवति सरसन्नियोगेन पथिशब्दस्य पन्थ इत्ययं चादेशः । तत्र जात इति वर्तते । पधि जातः, पन्थकः । अणोऽपवादः ।
चामावास्यायाः ॥ ३३७॥ श्रमावास्याशब्दाद् वा को भवति तत्र बात इत्यस्मिन् विषये । सन्ध्यादिना' [ ३१२/१३७ ] नित्येऽणि प्रासे को विभाष्यते । श्रमावास्यकः । एकदेशविकृतादमाक्स्याशब्दादपि । अमावस्यक | बेखु । श्रमावास्यः । श्रमावस्यः ।
अषाढाच ॥३५॥
"
इत्ययं त्यो भवति प्राढशब्दात् चकारादमावास्यायाश्च । तत्र बात इति वर्त्तते । यति प्राप्तं श्रषाढादिति सौत्रो निर्देशः। अषादायां जातः श्रषादः । श्रघाटा स्त्री । श्श्रमावास्यः । श्रमावस्यः । श्रविष्ठाषाद्वाभ्यां बुजिति वक्तव्यम्' [ वा०] । श्राषिष्ठीयः । श्राघाटीयः । फल्गुन्याष्टः ||३|३|६|| फल्गुनीशब्दाको भवति तत्र बात इत्यस्मिन्विषये । नापो ऽपवादः । फल्गुन्यां कातः फल्गुनः । फल्गुनी स्त्री ।
स्थानान्तादुए ||३|३|१०|| खानान्तादुत्तरस्य जातार्थ श्रागतस्या उभ्भवदि । गोस्थाने बातः गोस्थानः । श्रश्वस्थानः ।
शास्त्राद् गोखरात् ||३|३|११|| गो खर इत्येवम्पूर्ण छालास्परस्य बातायें श्रागतस्य त्यस्योम्भवति । गयां शाखा गोशालम् । खरायां शाला खरशालम् । “सेनासुरच्छाया का नशा वा [२४|११ इि नप् । गोशाले जातः, गोशालः । खरशालः । लिङ्गविशिष्टस्य बलस्यापि "प्युप" [११] दो टाप उपि सति तदेवोदाहरणम् ।
घत्साद्दू वा ||४|३|१२|| वत्सपूर्वात् शाखात्परस्य जादार्थ भागवस्य त्यस्यो भवति वा । बत्स्थाले जात, वत्सशालः । वात्स्यथालः ।
३. भान्यम् प्र०, ४०, पृ० । २. छ्यू चेवि अ०, ब० पू० । ६. स्य स्वस्यो- प्र०, ५०, १०