SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १९४ जैनेन्द्र-व्याकरणम् [म. ३ पा० २ सू० १३३-७० वा रोगातपयोः ॥शश१३३॥ रोगे अातपे चाभिधेये शरच्छब्दाच्चैषिको वा ठन भवति । शारदिकः । शारदो रोग आतपो वा । मिशानदोषाभ्याम् ॥३॥२१३॥ वेति चर्त्तते । निशाप्रदोषशब्दाभ्यां वा ठप भवति शेधे । निल्यै कालाइभि प्राप्त विकल्पोऽयम् ! निशा सोदाऽस्य, नैशिकः । नैशः । प्रादोषिकः । प्रादोपः । निशाप्रदोषसहचरितमध्ययनमुपचारात्तथोच्यते । श्वसस्तु च ॥३शश१३५॥ श्वसूशब्दाहा भवति । तस्य च टन इमादेशे कृते तुडागमः 1 ठोऽपवादो भिलक्षणस्तुट प्रातः, तंबाधित्वा "मनस्श्वसः" [१२] इति विभाषया ये प्राप्ते अनेन ठा विभाष्यते । वो बातो भयो वा शौयात, मला: । प्रायः मुझे तनम् श्वस्तमः । प्रावृष एण्यः ॥३॥१३६॥ प्रावृष' शब्दात् एण्यो भवति शेषे ! ऋखणोऽपवादः । प्रायो बलाहकः । णत्वं किमर्थम् १ प्रावृषेण्यमाचष्टे णिचि किपि अतः खे च ते णकारस्य श्रवणार्थम् । भसन्ध्यातिभ्योऽवभ्योऽ शरा१३७॥ कालादिति यतते । "भाशु तः कालः (१ ] इत्यागतस्याणः "उसभे" [शश इत्युसि कृते कालवाचिभ्यो भेभ्यः सन्ध्यादिभ्य ऋतुभ्यो वर्षावर्जितेभ्योऽण भवति शेषे । ठमोऽपवादः । भेभ्यः-तैषः। पौषः । तिष्यपुष्ययोभागि" [ ३५] इति यखम् । सन्ध्यादिग्य:-सन्ध्यायां भषो जातो वा सान्ध्यः। सन्ध्या सविस्खला ( सन्धिवेला)। अमावास्या । एकदेश विकृतस्य श्रमावस्याशब्दस्यापि ग्रहणम् । त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपन् । 'संवत्ससरफलपर्वणो:"[गळसू०] सांवत्सरं फलम् । मावत्सरं पर्व । अन्यत्र सांवत्सरिको रोगः । ऋतुभ्यः-शरद्धेमन्तशिशिरवसन्त ष्मः । श्रवर्धाभ्य इति किम ? वर्षासु साधु वार्षिकं घासः। अपमहणं छ्याधनार्थम् । स्वातौ तद ( भवं ) सौघातम् “पचे खोरैयौथ" [५।२।८] इत्यौव ।। हेमन्तात्तखम शश१३८ हेमन्तशब्दादणभवति तत्सन्नियोगेन चास्य तखम् । हेमन्ते साधुः मनम् । हेमन्तः । (हेमनमनुलेपनम् । हेमनं वासः । ठमपीष्यते ।) हैमन्तिकमिति । हेमन्ततखमिति वक्तव्यम् । कानिदशः पिमर्थः १ केवलेऽप्यऽण (हेमन्ताद) यथा स्यात् । सेन सिद्धम् । हेमन्ती पक्तिः । सार्याचरम्पाहणेनगेमिभ्यस्तनट ॥१३॥ कालादिति वर्तते । सायं चिरं पाई प्रगे शन्देभ्यो झिम्यः कालवाचिभ्यस्ननड भवति शेषे । सायचिरंशब्दयोरभिसंशयोत्यसनियोगेन मफारान्तता निपात्यते । सायन्तनम । चिरन्तनम् । प्राइप्रगयोस्त्वेकारान्तता निपात्यते। पाह्नः सोदोऽस्य, प्रातनः। प्रगः सोहोऽस्य, प्रगतनः । ईचन्तात्तनटि "मकालसनेकालेभ्यो धा” [४।३.१३३] प्रत्यनुपा सिद्धम् । प्रातस्तनम् । दिवातनम् । दोषातनम् | "चिरपरस्परारिभ्यस्नो वक्तभ्यः' । वा०] चिरत्नम् । परुत्मम् | परारित्नम् ! "आन्ताविमो धक्तभ्यः'' [ वा० ] अन्तिमम् । वा पूर्वापरावहात् ॥३२॥१४०॥ पूर्व अपर इत्येवंपूर्वादहशब्दाद् वा तनइ भवति शेधे । नित्ये कालाहजि प्राप्ते विमाषेयम् । पृाल सनः । पूर्वाहतनः। अपराहतनः । अपराह्नतनः । पौर्वाह्निकम् । श्रापरातिकम् | यदा पूर्वाहः सोदोऽस्य तदा पर्वाहतना, अपराहतनः । इत्यभयनन्दिविरचित्तायां जैनेन्द्र महावृत्तौ तृतीयस्याऽभ्यायस्य द्वितीयः पादः समासः । १. प्राकृट् प० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy