SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ म.पा. २ सू० १२४-१३२] महावृत्तिसहितम् १९३ - योऽद्वात् ॥२॥१२४॥ वेति निकृतम् ! अर्धशब्दाच्चैषिको यो भवति । अयोऽपवादः। अर्धे भवः, अध्यः। परापराधमोत्तमाः ॥२१२शा पर श्रपर अधम उत्तम इत्येवमादेषशब्दायो भवति शैषिकः । परायः । अवरायः । अधमार्थ्यः । उत्तमायः । "वर्षयु समाहारे" [HINDI]ति षसः । परमदम्परामिति "विशेषणं विशेष्येणेति" [ ५२] से कृते परार्धे पातः परायः। यदा पराऽ वरादिशब्दो दिग्वाचिनौ तदोत्तरसूत्रेण यठगी प्राप्तौ । तदवाचित्वे त्व प्राप्त । अधमोत्तमादेरण प्राप्तः । प्रकृतित्समेतेषां मा विशायीति श्रादिमणम् । दिगावेष्टण व ॥३२॥१२६॥ अर्धादिति वर्तते । दिगादेपर्धाच्छैधिकष्टण भवति चकारायश्च । पूर्वाद्धे छातः, पौर्वाचिकः । पूर्वार्थः । दाक्षिणार्द्धिकः । दाक्षिणाई यः । अपरम पश्चाईम् "उपय्यु परिष्टापश्चाद" [10] इत्यत्रा परतोऽपरस्य पश्वभावो वक्ष्यते । पश्चा जासः, पाश्चार्दिकः । पश्चाईयः । "प्रपादेषण वक्तभ्यः" [का०] दिग्छब्दादन्यो यदाऽर्धस्यादिर्भवति तदा उण भवति । पोकयर्दिकः । वैवयार्टिकः ! वालेयादिकः । क्षेत्रार्दिकः । पराऽवरादेस्तु पूर्वेण य एव भवति । प्रामराष्ट्रयोरण्ठो ॥३।२।१२७॥ दिगादेरर्धादण् ट इत्येती यो भवतः शेषेऽर्थे प्रामराष्ट्रयोश्चेदई भवति । प्रामैकदेशवाची राष्ट्र कदेशचाची चेदद्धशब्दो भवतीत्यर्थः। मामस्य राष्ट्रस्य वा पूर्वा भवः, पौद्धि: । पौर्वार्दिकः । दाक्षिणा । दाक्षिणार्द्धिकः । पाश्चा। पाश्चार्दिकः । मध्यान्मः ॥३।२।१२८॥ मध्यशब्दाच्छषिको म हत्यय त्यो भवति । प्रणोऽपवादः । मध्यमः । "मादेश्चेति वक्तव्यम्' [वा ] आदिमः। "अपाययोः (अयोऽयसो ) पखं चेति पम्पम् । अवमः । अधमः। सम्प्रापः ॥३।२१२६॥ सम्प्रत्यर्थे जातादौ मध्यशब्दाद इत्ययं त्यो भवति । कः पुन इवार्थ: स्वार्थः । सम्प्रतिकालो वर्तमानः, सोऽतीवाऽनागतयोदयोरन्तराले वर्तते । एवमन्यदपि योरन्तरले वर्तमान सम्प्रतीत्युच्यते । थन्नातिदीर्ध नातिहस्वं मध्यं काष्ठम् । नान्युत्कृष्टो नाप्यपकृष्टो मध्यो वैयाकरणः । मध्या स्त्री। दीपावनुसमुद्र या ॥२॥१३०॥ समुद्रसमीपे यो द्वीपशब्दस्तस्माच्छैषिको यत्र, भवति । कच्छादिपाठादरणो नृतत्स्थयो नश्वापवादः । द्वैप्यम् । द्वैया स्त्री 1 श्रद्समुद्र इदि किम् ? अनुनदि यो दीपः तस्माद्यमुनादिसम्बन्धे द्वीपे भवम्, पं तृणम् । "हलादि' [३१ ] पाठादण । द्वैपको भ्यासः । "नृतस्पयोः'' [ 11] इति घुन । कालाढा ॥२२॥१३॥ कालविशेषवाचिनो मृदः शैषिकष्ठा, भवति । प्रयोऽपवादः । वृद्धत्यं' परत्वाद् बाधते । मासिकः। सांवत्सरिकः । यथा (दा ) कदम्बपुष्पयोगात्कालोऽपि कदम्बएफवाच्या, तत्राऽनेन ठम । कदम्बपुष्पे देयमृणं कादम्नपुष्पिकम् । हिपालालिकम् । तत्र वाता" [Unr] प्रागितः कालोऽधिकारः । पाचे शरदः ॥३२२१३२॥ शरच्छन्दाकालवाचिनः श्राद्ध ऽभिधेये शैषिकष्टन, भवति । शरदिति हि ऋतुविशेषः । तत्र "भसन्ध्यातुभ्योऽयोध्योऽ" [३३२११३८] प्रातः, तदपवादोऽयम् । शरदि जातं शारदिकं श्राद्धम् । श्राद्ध इति किम् ? शारदं दधि । शारदं सस्यम् । श्रद्धाशब्देन चात्र रूदिवसापितृकार्यमेवोप्यते, न तु भद्धावान् । तेनेह न भवति शारदा श्रादः। श्रदाबानित्यर्थः । 1. पूई ०, २०, ५० । २. मत: 1-०, ब०, ५० १ ३, भर्च पृ० । २५
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy