SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १९२ जैनेन्द्र-व्याकरणम् [.० ३ श. २ पृ. 11५-१२३ प्राचा कटादेः ॥११॥ देश इति वर्तते । तविशेषणं प्राम्पाहणम् । कटादेः शब्दाप्रागदेशयाचिनश्छो भवति शेषे। अयोऽपवादः । कटनगरीयः । क्टमामीयः । कटघोषीयः । कटपावलीयः। राक्षः क च ॥३२।११६|| असम्भवाद् देश इति नाभिसम्बध्यते । राजशब्दस्य ककारोऽन्तादेशो भवति छश्च । श्रादेशार्थमिदम् । "दोश्क" [२०] सिद्ध एव | राज्ञ इदम् सबकीयम् । एकदेशविकृतस्यानन्यवाद "अनोखं श२०] नाशङ्कनीयम् । तानिर्दिष्टस्यानन्यवद् भाव उक्तः। न हाऽनस्तानिर्देशः, कि तर्हि राजशब्दस्य । दोः कसोक शरा११७॥ देश इति वर्तते । दोदेशवाचिनः कारोठा खकारोडश्छो भवति शेपे । श्वारोहणकीयः। द्रौधणकीयः । श्राश्वस्थिके जातः, प्राश्चत्यिकीयः । शाल्मलिके जातः शाल्मलिकीयः । कोड इत्यणि प्राप्ते कः । सोसुके जातः, मौसुकीयः । वाहीकग्रामलक्षणौ ठजिठो बाधिला कोड इत्यय प्राप्तः ( श्राष्टक नाम बन्धः तत्र जावः ) श्राष्टकीयः । बन्धलक्षणं बुज बाधित्वा कोड इत्यम् प्राप्तः माझणको नाम राष्ट्रम्, तत्र जातः, बामणकीयः। "ng" [३/२०१०२] बुनोऽपवादः "कोड:" [URL] इत्यण प्राप्तः । खोकः खल्वपि । कौटिशिखीयः । मारिशिखीयः । कोटिशिखायो वाहीकग्रामः । काथापादनगरनामहदद्योः ॥२२॥११८॥ देश इति वर्तते दोश्व इति च | य शब्द: प्रत्येकमभिसम्बद्धयते । अन्धादि द्योदेशवाचिनो दोश्छो भवति शेषे । वाहीकमामादिलक्षणस्य त्यस्यापवादः । दाक्षिकन्यायां जाता, दाक्षिकन्योयः। माइकिकन्यीयः। यदोशीनरेषु प्रामस्तदा नपुंसकलिङ्गत्वम् । "वीशीनरेषु" [A ] ठठियोः प्राप्तिः । यदा तु वाहीकग्रामः, तदा स्त्रीलिङ्गत्वम् । “वाहीकमामेभ्यः" [२२] इति प्राप्तिः । दाक्षिपलदीयः । माइकिपलदीयः। दाक्षिनगरीयः । माहकिनगरीयः। दाक्षिप्रामीयः। माहकिग्रामीयः । दाचिदीयः । गोमयहदीयः ।। पर्वतात् ॥३।२।११६॥ पर्वतशब्दान्छो भवति शेपे । अणोऽपवादः । उत्तरत्रामधिमापा वक्ष्यते । मत्य इहोदाहरणम् । पर्वतीयो मनुष्यः । ___ वाऽमत्यै ॥२२१२०॥ मादन्यस्मिन्नमिधेये पर्वतार वा छो भवति । पूर्वेण नित्ये प्राप्त विकल्पोऽयम् । पर्वतीयं फलम् । पर्वतीयमुदकम् । पार्वतमुदकम् | अमर्त्य इति किम् १ पर्वतीयो ना । - यमदस्मदोऽकम् स्वच् ॥३।२।१२१॥ देश इति निवृत्तम् । वेति वर्तते । युष्मदस्मदस्यां वा खन भवति, यदा खम, तदाऽकलादेशः। योष्माकीरणः । श्रास्माकीनः । "कित्" [||५.] इति दकारख्याकादेशः, अकारोचारणासामर्थ्यात् "स्वेऽको दीत्वम्" [१३८८] ! चेत्याधिकारान्छो भवति । युष्मदीयः । असदीयः। अणि ॥३।२।१२२।। अणि च परतो युष्मदस्मदोरककादेशो भवति । इदमेव शापकम्, युष्मदस्मद् : भ्यामणपि भवति । योष्माकः । पास्माकः । तवकममकायेकार्थे ॥२।१२।। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति परिभाषेयमनित्या । अणि खनि च परतो युष्मदसदोरेकार्थे वर्तमानयोस्तवक ममा इत्येतावादेशौ भवतः । स्थान्या देशयोर्यथासंख्यं न लादेशनिमित्तयोः । तावकीनो मामकीनः । वायको मामकः । युष्मार्क युधयोऽयं यौष्माकीणाः । एवम् अास्साकीनः । यौष्माकः । श्रासाकः । अर्थग्रहणं किम् ? तयकममकावेक इत्युव्यमाने, एकवचने परत इति विज्ञाथेत, तदाऽत्र को दोषः १ योष्माकीण मामाकीन इत्यत्राऽप्यादेशविधिः स्यात् । वावकीना मामकीना इत्यत्र च न स्यात्, अतोऽर्थग्रहणं क्रियते 1 तेनैकार्ये वर्तमानयोर्युष्मदस्मदोरेकवचने बहुवचने वा परत आदेशविधिः सिद्धो भवति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy