________________
म. ३ पा० र सू० ११०-१४] महात्तिसहितम्
१९१ कोकोऽण शिश११०॥ देश इति वर्वते । देशवाचिनो मृदः कारोडोऽए भवति । "बहुवेड पोरपि [11] इति धुनोऽपवादः । ऋषिकेषु मातः प्रार्षिकः । माहिषिकः । श्राश्मकः । कमियाकुक्षु जात पेचवाक इति ? उच्यते, "ओ" [३।९।१५] इति प्राप्तः, तं बाधित्वा परबाद् "बहुत्के दोमपि पनि नुन जासः, नापि परबाटगमगण गते । 'भौग्राहस्य' [शा१] इत्यादिना उख निपात्यते । देश इति वर्तते ।
कच्छायः ॥२२१११॥ कच्छ इत्येवमादिभ्यो देशवाचिभ्योऽणू भवति शेषे । धुओऽपचादः । फाच्छः। शब्दादबहुत्वविषयादुत्सर्ग एवाण सिद्धः। तस्य नृतत्स्थयोर्छन् यया स्यादित्येवमर्थः पाठः। कच्छ। सिन्धु । वर्ण। गन्धार। मधुर। मधुरात् । श्रस्याप्युनरत्र वुअर्थः पाठः । दीप । अनूप । अनावह । विशणपक ! अस्यापि फोटो तुअर्थः पाठः । कुलूत । रङ्गः ।
नृतरस्थयोवुन ॥३२११२॥ कच्छादेरिति वर्तते । नरि तस्थे चाभिधेये पच्छादेवुन भवति । अणोऽपवादः । कान्छको ना। काब्छुकमस्य हसितं अल्पितम् । काच्छिका चूला। सैन्पवको मनुष्यः ! सैन्धवकमस्य हसितं अल्पितम् । सैन्धविका चूला । नृतत्स्थयोरिति किम् ? कान्छो गौः । सैन्धवोऽश्वः ।
गोयधाग्यपदाती सल्वात् ।।३।२।११३॥ गवि यवाग्वामपदातौ च मातादौ सल्वशन्दाद् "बहुस्वेऽधोरपि" [१०] इत्येव घुसिद्धः। नियमार्थमिद मुख्यते। एतस्मिन्नेव जातादिविशेपे वुश् यथा स्यात् । अन्यत्र उत्सर्गापवादोऽय भवति । द्विशेषयामपदातिग्रहणम् | कच्छादिष्क्स्य पाठोड नर्यकः । सल्वेषु प्रातः सात्वको गौः। साल्विका यवागूः। नृतत्स्थयोरित्येतदत्र' वर्तमानमपदाति विशेषणम् । साल्वको मनुष्यः ! साल्वकमस्य हसितं बल्पितम् । साल्विका चूला | एतेषु बुञो नियमादन्यत्र साल्वं वस्त्रम् । साल्याः पदातयः।
गधगहादिभ्यश्छः ॥३।२।११४॥ गर्न इत्येवं चोर्देशवाचिनो गहादिभ्यश्च छो भवति । श्रणादेरपवादः । स्वाचिद्गीयः। बाहीक्यामेभ्य इति ठठियोः प्राप्तयोरनेन पुनश्छः। तृतीयः । शृगालगीयः । श्रण प्राप्तः । देश इत्यधिकारोऽपि गहादीनां सम्भवापेदं विशेषयाम् । गहे मातः, गहीयः । गइ । अन्तस्थ | सम । मध्य मध्यम चाण चरणेत्यस्यायमर्यः । पृथिवीमध्यशब्दस्य मध्यमादेशः । पृथिवीमध्ये शब्दस्य मा मध्यमादेशो भवति । माध्यमीयः कठः। चरणसम्बन्धे निवासलक्षणे त्यायें अणु मवति । माध्यमा इति । उत्तम! ना। मगध । पूर्वपक्ष। अपरपक्ष । अयमसाख | उत्तमसास । समानशील । एकग्राम । एकवृक्ष । विप । इषनीका अवस्पन्द । कामप्रस्थ अस्मात् "प्रस्थपुरवहान्तात्" [३।।..] इति चुत्र प्राप्तः । खाडायनिः । काठोणिः । लावरणिः । शैशिरि । शौङ्गि। प्रासुरि । आइिंसि । श्रामित्रि । व्याडि | भौषि । मास्थि । श्राग्नि । शमि। देवशम्मि। यो गिफतराकि। वाल्मीकि । मालकि । सौमविन् । उत्तर । मुखपार्वतसोः खञ्च । पारर्वचीयम् । मुखवीयम् । जनपरयोः कुक्च | बनकीयम् । परकीयम् । देवस्य च (बा)। देवकीयम् । वेणुकायारका वक्तव्यः । श्राकृतिगणोऽयम् । बैणुकीयम् । श्रोतरपदीयम् । प्रोस्थीयम् | माध्यमकीयम् | मानुकीयम् । चैत्रकीयम् | कृकणवर्णाद् भारद्वाजे देशविशेषे । कृमयीयः । पीयः।
1.-बदुपर्त-पू० ।-रित्येष सबनुवर्त-4.1 २. अन्तरपक्ष पू.। ३. कावेरशि म०, पू.। . मारिव मा५. ज्योति म.। श्रोसि (ौति) ५.१६, वाराकि पू. । वाटारकि प... क्षेमवृतिन् म., ५० । समवृतिन् प० ।