________________
१९०
जैमेन्द्र-व्याकरणम्
[म. पासू.
कच्छाग्निवक्त्रवर्स (गर्त घोः ॥३।२।१४॥ कल्छ अम्नि का वर्त (गर्न ) इत्येवं योर्देश. वाचिनो मृदो दोरदोश्च घुम् भवति शेषे । छागोऽपवादः । भरुकन्छे पातः, मारुकच्छकः । पैप्पलीय 1 काण्डाग्नी जातः काण्डाग्नकः । वैभुमाग्नकः । तेन्दुवक्त्रकः । सैन्घुवयकः । बाहुवर्तकः । चाकवतंकः ।
धूमादेः ॥३।२।१०५॥ धूम इत्येवमादिभ्यो बुञ, भवति शेषे । अगादीनामपवादः । धूमे बातः, धौमकः । धूम । घण्ड ] शशादन । अर्जुनवा । दण्डायन । स्थली । माणवस्थली । घोषस्थजी । पोषस्थली । माहकस्थली । राजा । सत्रासाह । भक्षास्थली । समुद्रस्थली । मद्रस्थल । अञ्जलीकूल । दयाहाव । थाहाव । संस्कीय । पर्वत । गर्म । विदेह । श्रानत । अनयोरराष्ट्रार्थ महम् । पादूर । पाषेय । योकोऽप्यदेशार्थ ग्रहणम् । घोष | सन्य । पल्लि । श्राराज्ञी । श्राराशकः । धार्च राशी । धागशः । इत्येवमादिग्रहणमप्रागर्यम् । अभय । तीर्था । तीरक्लासौवीरेषु । कोलमन्यत् । समुद्रान्नावि मनुष्ये च । सामुद्रमन्यत् । कुक्षि । अन्तरीप । अरुण | उज्जयिनी । दक्षिणापथ | साकेत ।
मगरासादाययो । १०६॥ कुरा निन्दा, दावं नैपुण्यम् । एते त्यार्यस्य चातादविशेषग्यम् । नगरशब्दाद् अन्न. भवति शैषिक: कुस्यदाययोर्गम्यमानयोः । तत्र कुत्सायां केनाऽयं मुषितः । इह नगरे मनुष्येण । सम्भाव्यत एतत् । नागरकाचीग हि जागरूका मान्ति । केनेयं वीणा वादिता इह नगरे मनुष्येण । उपपद्यत पवनागरको ( कैः ) निपुणा हि नागरका भवन्ति । कुत्सादाक्ष्ययोरिति किम् । नागरः पुरुषः । अत्यादिषु नगरीशब्दः एव्यते । तस्माद कलि नागरेयक इति भवति ।
मनुष्याविष्वरण्यात् ।।३।२।१०७॥ अरण्यशब्दान्मनुष्याभिधेये शैषिको पुञ् भवति । "मरण्यायो वातम्यः" [वा०] इत्युक्तम् , तस्यायमपवादः । श्रारण्यको मनुष्यो वा पन्था वा अध्यायो का न्यायो वा विहारो वा इस्ती वा । एते मनुष्यादयः | "का गोश्येविति वनाम्यम्"[घर०] श्रारण्यका श्रारण्या गोमयाः । मनुष्यादिष्विति क्रिम् । श्रारण्या श्रोषधयः ।
कुरुयुगन्धरेभ्यो था ।।३।२११०८॥ कुरु युगन्धर इत्येताभ्यां शैषिको वुभ भमति । 'राष्ट्रम्पो वा (राष्ट्राबध्यो:)" [२२] पति "बहुस्वेचोरपि [१२/१०३] इति नित्ये बुनि प्राप्दै विकल्पोऽयम् । कुरुषु जातः कौरवकः । कच्छादिपाठादापि भवति । कौरवः । वाग्राहयं युगन्धरार्थमेव । युगपरेषु मातः यौगन्धरकः । यौगन्धरः । नुतस्थयोरभिधेययोः कुरुशब्दान्नित्यो बुम भवति । कौरवको मानुष्यः । कौरव कमस्य जल्पितम् ।
वृजिमवात् का ॥३।२१०६॥ वृजिमशब्दाभ्यां को भवति शेषे । राष्ट्रलक्षणस्य "बहुखेश्वोरपि" [३।२।१०३] इत्यस्य चुनोऽपवादः । वृजिकः । मद्रकः । यस्मिन्प्रकरणे जनपदास्तेषु "स-स्पषिधी (म) सदन्तविधि"रिति प्रतिषेधे प्राप्त सुसजिविक्छन्दयो जनपदस्य" [40] इति सर्वत्र तदन्तविधिः । सुमागधः। सर्वमागधकः। अर्धमागधकः । पूर्वमागधकः । सुमद्रकः । सर्वमद्रकः । अर्धमद्रकः। दिवशन्दपूर्वकत्वे तु मद्रशब्दस्य दिगर (गा) देखो" [[ ] "म योजना" [१८५] इत्यपि । पोर्वमनः।
-
-
१. मात्र गतंयोरिति पाठः सुवचः । पूर्वत्र राष्ट्रावभ्योरिति सूत्रवृत्तौ बुणेयोत्तरसूत्रेग्य गतका । इस्युक्त: । बाहुधर्शकः । चाक्रवर्णकः । इत्युदाहरणमप्यत्रोक्तं चित्यम् । २. शष्प . ., स.। ३. --यात पुतनागरको (कै) निपुणा भवन्ति । के-4.- एतसागर ( 2 ) चौस हि नागरका भवन्ति । फेने-म, पूछ ।