________________
म ३ पा० २ मू०१६-१०३] महावृतिसहितम्
दो प्राचाम् ॥३२९६॥ उद्देश (प्रोदेश)इति वर्तते । उवर्णान्चाद्दोः शन्देशवाचिनष्ठम् भवति शेधे । दोरदोश्न पूर्वेण सिद्धे नियमार्थमेतत् । दोरेव भाषां न यो प्राकचा मुकः । नाशयास्तुमः । दोरिति किम् ? मजवास्तु मालवास्तवः ।
कन्यायाः ॥३२॥९७॥ कन्याशब्दाहम् भवति शेषे । कन्था प्रावरणम, उपचागद् देशोऽपि । कान्यिको गौः।
वर्णी घुभ ॥२0६८॥ वणों या कन्था तस्या वुञ् भवति शेषे । वर्ण र्नाम नदः, तस्य अदूरभको जनपदो वाणु:, सद्विषये या कन्येत्यर्थः । कान्थको गौः । कान्यकोऽश्वः । धन्वयोवः ॥
३६॥ दोरिति देश इति च वर्तते । बन्ध ( धन्व )वाचिनो यकारोष्ठश्च देशवाचिनो दोषु न भवति शेषे | प्राचामिति निवृत्तम् । पारेनन्ध धन्ध नि जातः, पारेमन्ध( धन्य कः ।
आपारेबन्ध, धन्य )क: । पाराबतकः । योद्धः । साङ्कास्यकः । काम्पिल्यकः । ठमिनठाभ्यां योको वुझ परवात् । वाहीकग्रामे। दासरूप्ये जातः, दासरूप्यकः । “आदेशे" [३।२।१५] ठत्रः परत्वाद्योडो थुत्र भवति । श्रात्रौतमायो बातः, यात्रीतमाययकः ।
प्रस्थपुरयहान्तात् ॥३२२१००11 दोरिति देश इति च वर्तते । प्रस्थ पुर वह इत्येवमन्तादेशवाचिनो दोर्बुञ् भवति । स्याफ्यादा। दोरित्यधिकारात्तदन्तत्वे लब्धे अन्तग्रहणमनर्थकमिति चेत् ; असल्यन्वग्रहणे तदर्थवाचि दुसझं गृह्येत । यया पूर्वसूत्रे कन्धा ( धन्वा ) थवाचि दुसंज्ञ गृहीतम् | मालापस्थे जातः । मालाप्रस्थकः । सौ (शो) याप्रस्थकः । क्षान्तिप्रस्थकः । नान्दीपुरकः । कान्धीपुरकः । पैलवहकः । फाल्गनीवहकः । पुरान्ताद् "रोलीतो: प्राचाम् ' [३।२।१] इति सिद्धेऽप्यप्रागर्थे वचनम् । प्रस्थाद्यन्तात् ठनिकाभ्यां परत्वेन धुन् । पानप्रस्थकः ! कौकुशीवहकः । एतेभ्यो वाहीकयामत्वात् मिठो प्रासो।।
रोशीतोःमाचाम् ॥३२॥१०१॥ दोरिति देश इति च वर्तते । प्राग्मत्या देशविशेषणम् । रेफोर्ड इकारान्ताच दोः प्रागदेशवाचिनो बुध भवति शेषे । छापवादः । पाटलिपुत्रकः । ऐकचककः । ईतः खल्लपि । करकन्दी, काकन्दकः । माकन्दी, माकन्दकः । प्राचामिति किम् १ दाचामित्रीय । तपरकरयमसन्देहार्थम् ।
___ राष्ट्रावध्योः ॥३।२।१०२॥ दोरिति देश इति च वर्त्तते । देशविशेषणं राष्ट्राऽवधी । राष्ट्रका चिनस्तदअधिवाचिनश्च दोर्युज. भवति शेषे । छापवादः | आभिसारे जातः, प्राभिवारकः । राष्ट्रावधेः, श्रीपुमकः । श्यामायनकः। अवधिग्रहणेनापि राष्ट्र गृशते । किमर्थ तधुपादानम् । बाघकवापनार्थम् । "गरीयो" [१९६०] राष्ट्रावधेः परमएछ बाधित्वा शुभेव भवत्युत्तरसूत्रेण । गर्तकः । इदं च प्रयोजनम्-मौझिर्नाम वाहीकानामवधिमामः, तत्र भवो मौशीयः । ग्रामे अवधी दुभ न भवति ।
बहुत्वेऽदोरपि ॥२।१०३|| राष्ट्रावथ्योरिति वर्तते । बहुस्वविषयान्मृदः अदोरपि दोरपि राष्ट्र वाचिनसदधिवाचिनश्च घुष भवति शेषे | श्रएछयोरपवादः । प्रदो राष्ट्रात्-अमेषु जातः आङ्गकः । वानरः । श्रदो राष्ट्रावधेः । श्रजकुन्देषु जातः, आजकुन्दका। दो राष्ट्रात, दार्वेषु जातः, दायंकः । काम्बधः। दो राखावाकालत रेष बातः, कालखरका । वैकलिशेष बातः, वैकलिशक: । जहष जातः, आवकः । बहुत्वग्रहयं किम् ! जनपदैकदेशबहुत्वेन विवक्षित वुन् मा भूत् वर्तनीषु भव इति । दोः पूर्वेणैव सिद्ध अपिमाइयं किमर्थम् ? उत्तरन्न योरनुवर्तनार्थम् वाधावाधि"शा(न्या)येत(नोतक्रदानेनैव दधिदानस्य, तस्मादधीत्युक्तम् "बोष्ठमः" (३।२।३६] परत्वात् राष्ट्र लक्षणो घुम् । जहषु नावः, जाइनकः ।
1. भाम्जिमस्थ प्र., पू०। २. कौकुजीवहक पू० । कोजीवहरूः म.। कौस्कृजीवहकः ब० । ३. हि पृषशुपादानम् अ०, १०, पू० | ५ धे: । अजीदे (है) पु जाता, भाजमोद (5) : पू० । .५ विज्ञायेत बा।