________________
१८८
जैमेन्द्र भ्याकरणम्
[म. ३ पा० २ सू० ८५-१५
इनः ॥३२२८८|युद्धे यो विहितः इञ् तदन्वादण भवति शेषे । दारिद दाक्षम् | फाक्षम् । वृद्ध इस्येव । सौतङ्गमेरिदं सौतनमीयम् ।
न द्वयम: प्राच्यभरतेषु ॥३।२।८९॥ दूषचो मृदः प्राच्यभरतात् वृदादिमन्तादणु न भवति । पूर्वेण प्राप्तस्य प्रतिषेधः । प्राच्येषु चैद्रीयाः । पौषीयाः । भरतेषु काशीयाः । वासीयाः । यच इति किम् । पानागारेश्छात्राः पानागाराः । प्राच्यमरतेषु इति किम् १ दाक्षाः । झाक्षाः । "काश्यादेखिठी" [ १] इत्यत्र चेदिशन्देन साहचर्याद्देशवाचिनः काशिशब्दस्य ग्रहणम् । इह वृद्ध त्यान्ताच्छ उदाढतः । ननु भरताः प्राच्या एवं तेषां किमर्थ पृथगुपादानम् । अन्यत्र प्रान्यग्रहणेन मरतग्रहणं मा भूदित्येवमर्थम् ।
दोश्छः ||३RIEO|| वृद्ध इति निवृत्तम् । सामान्येनोपादानात् । दोदश्छो भवति शेषे। सौतारीयम् । मालीयम् । "रूप्यद्योः" [शक्ष८३] छ (छ) बाधिला परत्वात् “धन्वयोः " [३३२६] इति बुम । माणिरूप्ये भवः माहिरूप्यका । "उदीयमामात् प्रस्थचोरण बकम्यः" [वा.] माषीप्रस्थम् । माहकोप्रस्थम् ।
भषवष्ठणछसौ ॥३RE१॥ दोरिति वर्तते । भवच्छन्दात् ठण् छस् इत्येतो त्यो भवतः शेषे । सकारः "सिति" इति पद संज्ञार्थः । भावकम् । भक्दीवम् | "मृद्ग्रहणे शिकविशिरस्य भवतीशब्दस्य ग्रहणे ठण्यसो: 41:इति पदयनाणे पक्ष्यासन पुंषभावं तदेव रूपम् । यस्त्यदाविषु न पक्ष्यते शत्रन्तो भवच्छन्दः, तस्मादणि भावतमिति ।
काश्यावेष्टपिठौ ॥३।२।१२॥ क्राशि इत्येवमादिभ्यः ठञ् पिठ इत्येतो त्यो भवतः शेमे । कार उच्चारणार्थः। फाशनो पनपदः तत्र जाता काशिको, काशिका । वैदिकी, वैदिका । काशि । वेदि | सविशति । संवाह । अच्युत | मोदमान । संकुलाद । इस्तिकर्ण । कुनामन् | हिरण्य । करण | गोवासन | मौरिति । भौलिङ्गि । अरिन्दम । शकमित्र | देवदत। दामित्र । दासग्राम | गोवाइन । तरङ्ग । सोदावतामि' । युवराज । उपरान । सिन्धुमित्र । देवराज । “मापदादिपूर्वपदात् काकान्ताद मिठो बच्चम्यौ" [वा.]। आपत्कालिको । प्रापत्कालिका | प्रोकालिकी । प्रौर्घकालिका । प्रापद् । ऊर्ध्व । कूप । अनु | पूर्व। इत्यापदादिः । दोरिति वर्तते । यत्रादुसंज्ञास्तेषां वचनाद् प्रणम् । दोरधिकारस्य तु प्रयोमनं देवदत्तस्य प्रागदेशे वर्तमानस्य दुसंज्ञा न बाहीकप्रामे । दोरेख ठभिठौ । कथं भाष्ये प्रयोगः देवदत्तीयाः । देवदत्ताः इति । "या माम्नः' [11] इत्यत्र वेति व्यवस्थितविभाषा के कर्तव्ये दुसंज्ञा भववि उभिठयोन भवति।
वाहोकमामेभ्यः ॥३।२६३॥ दोरिति वर्तते । वाहीनामेभ्यष्ठमिठो भवतः शेषे | सकलायाता, साकलित्री, सालिका । मान्यपिको | मान्यपिका । कारतायिकी । कारतायिका ।
पोशीनरेषु ॥२६४॥ दोरिति वर्तते । उशीनरेषु वे ग्रामाः, तद्वाचिभ्याटमिठौ वा भवतः । आहूजालिकी, पाहूालिका, ग्राहूजालीया । सौवर्शनिकी, सौदर्शनिका, सौदर्शनीया ।
ओर्देशे ठम. ॥३२१९५|| बह दो रदोश्च विधिः । उत्तरसूत्रे पुनर्दुग्रहणात् | उवन्ताद्देशवाचिनो मृदष्टम् भवति देशे। निषादका पातः, नैषादकर्युका । पदश्चरबन्तुका | छत्य परसादयं ठञ् बाधकः । दाक्षियुकः । दोष्ठनिटयोरपि बाधकः । पाकमामे, नापितवास्तौ माता नापितवास्तुकः । देश इति किम् । पटोश्छात्राः-याटवाः।
1. कीयाः म०, १०, पृ०, । ३. सौधावनानि । सोधावधामि प० । १. एपमारजन्तुका - मा, प० । एयबासन्तुक 4.।