SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ * पा० २ सू० ८६-८७ } महावृचिसहितम् मेस्तुट ॥ २॥ झिसंशकायो भवति नहागमः शेषे । प्रत्र परिगणनम् | "अमेहतासिबेम्ब" इति । अमात्यः। इहत्यः। कत्यः । वतस्यः । तत्रस्पः। परिगणनं किम् ? उपरिष्ठात् बातः, औपरिष्टः । झर्भमाने टिखम् । परतो जातः पारतः। उत्तरादि जातः, औत्तराहः । "दोश्व: श ] एष भवति । श्रारावीयः । "मेघ इति वाकम्पम्" [पा०] नियत सर्वकाल भवं नित्यम् । निसो गत इति वान्यम्" [पा० ] निर्गतो वर्णाश्रमेभ्यो निष्टयः श्वपचादिः । वैषमोबस्वसः ॥३२२८२॥ ऐषमस् यस् श्वस इत्येतेभ्यो वा यो भवति । यदा यस्तदा तुट् । ऐषमत्यः। ऐषमस्तनः | खस्त्यः । हातनः । श्वस्त्यः। श्वस्तनः । "श्वसस्तुट् च" [३२३५] इति पाक्षिके ठनि, शौवस्तिकः । "द्वारादेः" [१४२६] इत्पौच । रुप्ययोWः ॥रा॥ रूप्यशब्दो धुर्यस्य तस्मात् णो भवति शैषिकः । करूप्ये जाता बार्करूप्यः । दुसंशायां परत्वात् "अन्ययोड:" [AIRE ] इति धुञ् भवति । माणिरूप्ये पातः, माविरूप्यका दिगावरलो ॥३२२८४॥ दिग्विशेषादेमुंदा असो वर्तमानात् यो भवति । व्यगोऽपवादः । शेषे । पूर्वस्यो शालायां भवः पौर्वशालः। “द' [३६] षसः। एवम् श्रापरशालः । दाक्षिणशालः | अखाविति किम् ! पूर्वेषुकामसम्या मासः, पूर्वेषुफामसमः । अपौषकामसमः | दिक्संस को" !!३.] इति सः । "प्राची प्रामाणाम्'' [२] इति द्यौरैप् । मदेभ्योऽण शश-५॥ दिगादेरिति वर्तते । दिगादेमंद्रशब्दात् अण् भवति शैषिकः। "बहुखेदोरपि' [10] इति बुम प्राप्तः। तदपवादे "जिमद " [ER/104] इति के प्राप्त पुनरोनाए । पौर्वमद्रः । वापरमद्रः। "दिशोऽमद्राणाम्" [२।२।८] इति पयुंदासादादेरैप् । दिगादेरित्येव । मद्रकः । प्रारम्भसामर्थ्यादेवाणि सिद्ध अण्णायं राष्ट्रलक्षणस्यापि बुओ बाघनार्थम् | पबद्यादेः ॥२८॥ पक्षदी इत्येवमादिभ्योऽय् भवति शैषिकः । पलद्या पातः, पालदः साखर "चा साम्मः" [1501] इति दुसंशायां छ: प्रसण्येत | इह वाहीशब्दश्छवाधाथमुपात्तः । गौष्टीनैवीशब्दाभ्यां छः प्रातः । वाहीकशब्दस्वाञ्च उभिठी प्राक्षौ । गोमतीशब्दात् "रोहीतो: प्राचाम्" [11] इति शुभ प्रातः । “योविंशे उम्' [२५] इत्यत्र ( इत्यतो) देशग्रहणमनुवर्तते । गोमती च नदी | "मियकिङ्गो नदीवेश" [ ३] इत्यत्र शापितं नदीदेशमाणेन न गृह्यते । गोमत्यां मया मत्स्या गौमता इति । वसादिष्ठ पाठोऽनर्थका । एकीयमतमेतत् । अथवा इदमेव ज्ञापकम्, नद्यपि देशग्रहणेन गृह्यते। "मिश्चखिो नदीदेश' [ २] इत्यत्र नदीपाहणं बलाशनियमार्थमुक्तम् | भवदुदकानां कूद पकवद् भवति (न) स्थिरोदकानां कूपसरत हागानाम् । वैश्वामित्र' च तडागं परत्कूपच वैश्वामित्रवरकूपौ। शूरसेनशब्दात् "यक्षुरषेदोरपि" [ ०३] इति बुद्ध प्राप्तः । पलदी । परिषत् । यकृत । जोमन् । नसब । पटचर । वाहीक । फलको बहुकोट । कमलभित् । गोष्ठी । नैफेती । परिखा। उदपान । रोमक । शरसेन । गोमदी। शकलादिभ्यो वृद्ध ॥३२|७॥ शकला इत्येवमादिभ्यो वृद्धं यो विदितस्त्यस्तदन्तेभ्योऽण भवति ऐषे । शाकल्यस्य छात्राः शाकलाः । "क्यष्पना त्यापस्यस्य" [ 1] इति यलम् । कारावस्य छात्राः फारवाः । गौषत्यस्य गौकक्षः । कोरिटन्यस्य कौरिजनः । वृद्ध इति किम् । शकलो देवताऽस्य शाला शाजल्येदम् शाकलीयम् । उत्तरार्थ व ग्रहणम् । 1. ननु "रोकोतो:" हत्यत्र देशमणमनुवर्तते । म०, ५० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy