________________
जैनेन्द्र-ध्याकरणम्
[ ० ३५० ३ ० ५३-६०
"साम्योऽवर्षाभ्योऽ' [३।२।१२७] इत्यन्यू | "टे सामभि वृदादश्वद् वक्तव्यम्” [ पा० ] | वेन साम, श्रवकम् । कापटवकम् । “वृद्धचरणायित्" [३/३/२४] इति वुन् ।
"हे सम्मनि जातेच थोम्योऽथ वा विद्विधीयते । तीमादीकय् च विद्यार्थी वृद्धावुभविष्यते ।" शेष इति लक्षणमधिकारश्चायम् । शेषभूतेषु जातादिष्वर्येषु धादयो वक्ष्यमाणा वेदितव्याः । तस्येदं विशेषेष्वर्थेषु श्रपस्यसमूहादिषु मा भूवन्निति ।
राष्ट्रावारपारालौ ||३|२/७३ || राष्ट्र श्रवारपार इत्येताभ्यां यथासंख्यं च ख इत्येती त्यौ भवतः । राष्ट्रे जातः राष्ट्रियः । श्रवारपारीणाः । “विगृहीतापीष्यते" । श्रवारीयाः । पारीयः । “विपरीतापि " पारावारणः । अवारस्य पारे ( रम् ) पारावारः समुद्रः, राजदन्तादित्वात् [11३/६६ ] पर नियम ।
१५६
प्रामाद्य खत्री ||३|२|७४ | ग्रामशब्दात् य खम् इत्येतौ भवतः शेषार्थाऽभिधाने । प्राम्यः | ग्रामीणः । खस्रो जित्कार "स्मि दुभाषिका' [ ४२३१५१] इत्यत्र पुंवद्भावप्रतिषेधार्थम् ।
ग्रामीणभार्थः ।
1
करव्यादेर्दकम् ||३|२|७५|| कत्त्रि इत्येवमादिभ्यो ढकन् भवति । कुत्सितास्त्रयो यस्या यस्य वा असौ कलिः, तत्र मातो भवो वा कालेयकः । त्रि । उग्मि' । पुष्कर । पुष्कल | पोदन " | मौदन | उम्चि । कुगिडनी । नगरी । माहिष्मती । चर्मरावती । कुड्या | कुल्या । अनयोर्यखं च "ग्रामाच्चेति क्रव्यम्" [ चा० ] प्रमेयकः | "कुछ कुक्षिमीचाभ्यो यथासंख्यं दास्याध्विति अक्रम्यम्" [ वा० ] कोलेसको भवति श्वा चेत्, कौलोऽन्यः । कौक्षेयको भत्रत्यश्चेित्, कौचोऽन्यः । मैवैयको भवत्यलड्डारश्चेत्, मेवोऽन्यः ।
I
मधादेर्दण ॥३/२२७६ ॥ नदी इत्येवमादिभ्यो दण भवति शेषे । नद्य बातो भयो वा नादेयः । नदी । मही । वाराणसी । श्रावस्ती। कौशाम्बी। काशफरी" । खादिरी । पूर्वेनगरी । पावा । भाषा । शील्वा' | दार्वा । सैरान । वडवाया' नृषे इति । श्रत्र केचित् पूर्व नगरीशब्दस्थाने पूर्वनगिरिशब्द पठन्ति । छेदेन च त्यमुत्पादयन्ति । पुरि भवं पौरेयम् । वने भवं वानेयम् । गिरौ भवं गैरेयम् ।
दक्षिणापश्चात्पुरसस्त्यण् ॥ २७७ ॥ दक्षिणा पश्चात् पुरस् इत्येतेभ्यस्त्मय् भवति शेषे । दक्षिणस्यां दिशि वसति "दक्षिणाद।" [ ४|१|१०० ] इति श्राकारे कृते दक्षिणा, तत्र भवो दाक्षिणात्यः । पाश्वात्यः । पौरस्त्यः ।
ट्रफ कापियाः ||३|२२७८ ॥ ट्फय् भवति काविशोशब्दात् शेत्रे । कापिश्याम्भवं कापियावनं मधु । कापिशायनी द्राक्षा । "बायु विस्परचेति वक्तव्यम्" ब्राह्रायनी । श्रार्दायनी ।
कोः || ४२७६॥ रङ् कुशब्दात् ट्फय् भवति शैषिकः । रङ कुषु जातः राङ्कवायणो गोः । "प्राणिभीति वक्रव्यम्" । इह माभूत् । राङ्कवः कम्बलः । कथं राङ्कवो गौः १ शेषे कच्छादिपाठात् अपि भवति । मनुष्ये त्वभिधेये परत्वात् " नृतस्त्थयो” [३।१।११६] इति घुय् भवति । राङ्कवको मनुष्यः । प्रागपागुदक्प्रतीचो यः ॥ ८०॥ दिव् प्राच् श्रपाच् उदच् प्रतीच् इत्येतेभ्यो यो भ शेषे । दिव्यः । प्राच्यः । अपाच्यः । उदीच्यः । प्रतीच्यः । यदा प्रागादयः शब्दाः भिसंज्ञकाः कालवाचिनस्तदा परत्वात् "खायं चिरम्प्रास्यि स्तन टू" [ २२५/१४० ] इति व्रनट् । प्राक्लनः |
१. सि पू० । २. पौदन ब०, स० । ३. कण्डिनी ध०, ब०, पू० । ४. स्त्री । यमकारी | सफरी | कासपारी खा- प० । ६.
का०, ब०, पू० । २. कास िफरी पू० । कालपारी
2
या ० पू० बेडवाया वर्षे इति काशि० ।
!