SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ म० ३ पा० २ सू०१३-..] महावृत्तिसहितम् १८५ शर्कराया था ॥१६॥ शर्करा शाकुत्पन्नस बाफिरख पा उस्मयति । शपशब्दः । कुमुदादिषु वराह्मादिषु च पाठसामर्थ्यात् पक्षे ठणकणोः श्रवयं भवति । शर्कराग्रामः । शरिका शारिकः । "देण" [ ५।२।१२५ ] इति प्रादेशः । अन्ते उत्सर्गस्येमं विकल्पमिच्छन्ति । तेषां शारेत्पपि भवति । अन्यथा विकल्पोऽनर्थकः स्यात् । ठणछौ ॥३२।६४॥ उछ इत्येवौ त्यौ भवतः शर्कराशब्दात् चतुर्ध्वर्येषु । शारिकम् शरीयम् । नयाँ मतुः ॥३श६५॥ नद्यामभिधेयाया मृदो मतुर्भवति चतुर्थेषु देशे खो। उदुम्बरा अस्यां सन्ति, उदुम्बरावती | वीरावती । पुष्करावती । इक्षुमती । दुमती । कथं भागीरथी भैमरथी माझवी ? वेत्यनुवृत्तेर्व्यवस्था । मवादः ॥३॥२॥६६॥ मधु इत्येवमादिभ्यो मतुर्भवति चतुष्वर्थेषु । अनद्यर्थोऽयमारम्भः । मधु अस्सिन्देशेऽस्ति, मधुमान् । मधु | घिश । स्थाणु । पूर्थि । इक्षु । वेणु। कर्कन्धु । शमी । करीर । हिम । किस।। सार्यण । उरुस । बा दर्शकी ! वक्ष्मीक । इएका । शुक्ति | श्रासुति । श्रासन्दी। शालाका । वेयवेण । - कुमुवनडवेतसाक्षित् ॥३॥६५॥ कुमृद नह वेतस इत्येतेभ्यश्चतुर्व येषु मतुर्भवति डिच । कुमु . दन्यस्मिन्देशे सन्ति, कुमुद्वान् । वेतवान् । “महिषाच्चेति वक्तभ्यम्" [पा०] | महिष्मान् ।। शिखाया घलः ॥३०६८॥ शिखाशब्दाद् वलो भवति चातुर्थिकः । शिस्त्रया निवृत्त शिस्खाया अदूरभवं वा शिखावलं नाम नगरम् । नहशादाडित् ॥ ३२२.६६॥ ननुशादाभ्यां क्लो भवति डिश्चतुलयेषु । नडा असिन्देशे सन्ति नवलः । शाडबलः। उत्करावेश्वः ॥३२७० ॥ उरकर इत्येवमादिभ्यश्लो भवति चतुलथेषु यथासम्भवम् । उत्करेगा निवृत्तम्, उत्करीयम् । उत्कर । संकर । सम्फल । पिपल । मूल । श्रश्मन् । अर्क । पर्ण" । खण्डानिन । अग्नि | तिक । कितव । आतप | अंशक' 1 नडादेः कुक ॥३१७१॥ न शब्द अादियस्य नहादिः, तस्मात्, न इत्येवमादिभ्यो यथासम्भव चातुर्थिकश्छो भवति कुगागामश्च | नडा अस्मिन्देशे सन्ति नदकीयः। नड । लच । विश्व | बेषु । वेत्र । वेतन : तृण । इक्षु 1 काठ । कपोत | क्रौश्या प्रादेशरच | सक्षम तसच। शेषे ॥३२॥७२॥ अपत्यादयश्चतुरर्थपर्यन्ता येऽर्या उकास्ततोऽन्यः शेषः, शेषेऽर्थविशेष यथाविहितं त्यो भवति । चतुर्मिकाते चातुरं शकटम् । अश्वैरुहाते प्राश्वी रथः। चक्षुषा गृह्यते चातुर्ष रूपम् । श्रावणाः शब्दः । दार्शने स्पाशनं च द्रव्यम् 1 दृषदि पिष्टाः दार्षदाः सक्तवः। उलूखले तुण्याः, बोलूखयो यायकः । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । अनुष्टुमादिरस्य प्रगाथस्य, श्रानुष्टुभः । पालः। जागतः । स्वार्थे ऽनुष्टुबेव आनुष्टुभम् । पातम् । डागतम् ! "तेन र साम ।" क्रौश्वन दृष्टं साम, क्रौञ्चम् । वासिष्ठम् । वैश्वामित्रम् ! मायूरम् । "बामदेवायो चलव्य" [चा.] । बामदेवेन दृष्टं वामदेव्यम् । किपिद्दष्टे सामान जाते भार्थं योऽन्योऽण विधीयते स च जिद्भवतीति वाम्यम् ।' उशनसा दृष्ट साम श्रौशनम् । श्रौशनसम् । शतभिषधि जातः शातमिषः शातभिषजः । "काकाहनि" [२।२।१३३] प्राप्ते 1. पृष्टि म०, ३० । २. सीर्यण ३० । ३. आका पू० । ४. पर्ण । सुपर्ण | -1, पृ० । १.-जिन । वळाजिन | अग्नि ब०, पृ. । ६. अशंक 01
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy