________________
१४
जैनेन्द्र-व्याकरणम् [म. ५ पा० १ ०६१-५ पणं । वर्ण । मूल । वराण' । अर्जुन । जनक । फल । प्रेक्षादिम्य इन् भवति । प्रेक्षाऽस्मिन्नस्ति प्रेक्षी। फलफ । वन्धुक । भुषक घुवफा । क्षिपका । न्यग्रोध । इत्यूट । फएटक । संघट | कपि । परमादिम्यो हो भवति । अश्मानोऽस्मिन् सन्ति, अश्मरम् । अश्मन् । यूथ । ऊथ । मीन | दर्भ । वृन्दा | गुडा | खण्ड । कारख । नग । शिखा । सल्पादिम्यो दण् भवति । सख्या निर्वृत्तं साखेयम् । दान्तेयम् | सखि । दन्त । वासवदच । अग्निदत्त । वायुदच । गोपिलभल्ल | पाल। चक्रवाफ । छगल । अशोक । सिनका । सरकापाल । संकाझाविभ्यो भयो भवति । संकाशेन निर्वृत्त काश्यम् । सेकाश । कम्पिल । काश्मीर । शूरसेन । सुपथिन् । सुपथञ्च । मन्मथ | यूथ | अजनाथ । कुल । अश्मन् । कुटा । मलिन । तीर्थ । अगस्ति । सूर ! विरत । विरह । विकर । मासिका । सादिन् । शादिन् । मगदिन् ! कतिर । सदिर। गडिर| चूदार । मार। कोविदार । गोहल । चक्रवाक | अशोक । करवीरक। सीरफ । सूरक । मसल । मुस्वर । वकादिभ्यो यो भवति । घलेन निर्वृतं वल्यम् । चल । पूल । मूल । अल । तल 1 नल । बच | कश। पानादिभ्यः फण भवति । पक्षण निवृत्तः पाक्षायणः । १क्ष | तुप' । अण्डक । मुगद्ध । कम्बलिक । यका । चित्रा । अस्तिश्वन् । पथिन् पन्य च । कुम्भ । सौरक । सरक । सरस । पङ्गल ! रोमन् । लोमन् । लोमक । इंसक । सकर्णक । हस्व । विल | दिभ्यः फिन भवति । कर्णेन निर्दचः कायनिः। कर्ण । वशिष्ठ । अर्क । लुस । द्रुपद । प्रानडुय । पाञ्चजन्य। किम् । कुलिश । कुम्म । जिवन् । जीवन्त । अएडीवत् । सुवामादिभ्य इस भवति | सुतजमेन निवृत्तः सौतङ्गमिः । सुवक्रम । मुसिविल । विचित। महाचित्त । महापुत्र । श्वेत । अण्डिक । शुक! नि । चौववापिन् | श्वन् । अर्जुन | अमिर । वराहाविभ्यः कण्भवति । वराहा अस्मिन्देशे सन्ति वाराहकम् । वगह। पलाश । शिरीष । विनर । स्थल । निबद | निदग्ध । विजग्ध । विभिन्न । विमग्न । बहु । खदिर । शर्कर । कुमुपादिभ्यः ठण भवति । कुमुदानि अस्मिन्देशे सन्ति कोमुदिकम् । कुमुद । गोमय.। रथकार । दशनाम । अश्वत्य । शाल्मली। मुनिस्थल | कट । शुकर्स | शुचिकर्ण। इति केचित् । श्ररीह. णादिषु कुमुदादिषु परितस्य शिरीषशब्दस्य वरणादिषु दर्शनात् तस्य पक्षे उस् भवतीति चेदितव्यम् | उक्लञ्च भाष्यकता शिरीषाणामदूरभवो ग्रामः शिरीषः । तस्य वनं शिरीषयनम् ।
जनपद पस् ॥ ३।२६॥ चतुर्वर्थेषु देशे खौ यस्त्यो विहितः तस्य मनपदे देशविशेषेऽभिधेये उस् भवति । पञ्चालख्यापत्यानि पञ्चालाः। पश्चासानां निवासो जनपदः पञ्चालाः। कुरवः । अशाः । उसन्तैन यत्र देशा सुविषयो भवति तत्रायमुस् । इह मा भूत् । उदुम्बरा अस्मिन्देशे सन्ति प्रोडम्बये जनपदः।
वरणादेः ॥३।२।६२॥ वरण इत्येवमादिभ्यस्त्यस्योस् भवति चतुर्वर्थेषु उत्पत्नस्य । अमनपदार्थोऽ यमारम्मः । वरणानामदूरमयं वरणा नगरम् । शृङ्गिशाल्मलयः । शिरीषा ग्रामः 1 गोदी हदो तयोरदूरभवो गोदी ग्रामः । एवम् आलिङ्गथायन । पर्णी ! सपाटी"। जालपदी' मथुग । उज्जयनी । गया । वशिक्षा । उरस् । प्राकृतिगणोऽयम् । तेन वदरी । कटुबदरी । काञ्ची । समन्वपञ्चकन्यादूरभवं समन्तपनकं कुरुक्षेत्रम् इत्येवमादीनां परिग्रहः।
१. चरण इति काशिकायाम् । २. जन पू०। ३. ध्रुवका। धुवका। पू.। धुधक। धुवका । २० । .. ककट पू० । ५. सखि दम्त पू. 1 इ. पिक । गहिरू । भ-पू० । ७. करमीर पूछ । अन । कनाथ पूछ । ८. रुष पू० ।। तुष स. १०. गोमठ ब० स०।1. सफटी . सम्फाटी । १२. जाकपदाब।