SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ म. १०२ सू. ५७-६०] महावृत्तिसहितम् यार्यम् । पाराशर्येण प्रोहं सूत्रमधीयते पाराशरिणो भिक्षवः । शिलालिना प्रोक्तमधीयते शैलानिनो नया। शौनकादिषु "पाशशिकालिया भिक्षुनठसूत्रयोः" [ग. सू० ३।३७ ] इति णिन् । कर्मन्देन प्रोक्कमधीयते कर्मन्दिनः । कृशाश्वेन प्रोतमधीयते कृशाश्विनः । शौनकादिवेव "कमन्वहारवान्यामिन्" [० मू० ३।३.] इति भिन्तुनटसूत्रयोरिति वर्तते । तदस्मिन्नस्तीनि बोलो ' तदिति नागरिमनितीन यथाविहितं त्यो मवति । यत्तद्वासमर्थमस्ति चेत् वद्भवति । यत्तदस्मिन्निति निर्दिष्ट देशश्वेतद् भवति । समुदायेन खुविषये । इतिकरणाद् भूमादिविषये विवक्षा । औदुम्बरः । वाल्वनः । पार्वतः । मत्वर्थीयोऽनेन वाध्यते । तेन निर्वृत्तः ॥१२८॥ देशः खाविति वर्तते । तेनेति मासमर्याद् निवृत्त इत्येतस्मिन्नथें यथाविहितं त्यो भवति देशः खो। ककन्देन निर्वृत्ता काकन्दी। मकन्देन नित्ता माकन्दी। कुशाम्बेन निवृता कौशाम्बी । सारण निता साहस्री परिस्या । सावित्येव । वनेन निवृत्तम् । इह यदाऽकर्मका अपि पवः सगयः सकर्मका भवन्तीति कर्मणि निवृप्तशब्दो व्युत्पाद्यते, तदा तैनेति कर्तरि करणे या मा । यदा वकर्मकविपक्षया कर्तरि निशब्दस्सदा देतो भा। तस्य निवासादरभयौ ।।३।२॥५६॥ देशः खाविति धर्तते । तस्येति तासमर्थात् निवास अदूरभवहत्येतयोरर्ययोर्यथाविहितं त्यो भवति देश नाम्नि गम्यमाने | निवसन्यस्मिन्निति निासः "इल:'" [राशा०२] इत्यधिकरपये पण । भवतीति भवः । पचायच् । अदूरे भवः निपातनात्सविधिः । यसतेर्निवासः वासातम् । श्रौषुष्टम् । शलाकाया निवासः शालापम् । वाराणस्या अदूरभवा वाराणसी। विदिशाया भदूरभवं वैदिशम् | बीहीमत्या प्रदूरमवं हिमतं नगरम् । सुम्छणकटेलसेनढाण्ययफरिफभिकरण्ठणोऽरोहणकशारवश्यं कुमुवकाशतणप्रेजाश्मसविसंकाशवलपक्षकणेमुत्तममवरामकुमुदादिभ्यः ॥३२६०|| बुनादयः पोरश त्या यथासंख्यम रोहणादिभ्यः षोडशभ्यो गणेभ्यो भवन्ति यथासमवं प्रागुतेषु चतुरर्थेषु । भरीहणादिभ्यो वुन् । रोहन नित' आरोहणकम् । अरोहण द्रुघण दवण खदिर भगल उलुन्द साम्परायण मौष्ट्रायण चैत्रायण त्रैगर्वायन रायस्पोष विपथ विसाय उद्दण्ड उदान शालायन खाएडायन खएडवोरण काशकृत्स्न बाम्पक्त शिशपा किरण रेषत वैश्य मतायन सौमायन शाण्डिल्यायन सुयश विपाश पायस | कृशाश्वादियश्वण भवति । कृशाश्वेन नित काश्विी यम् । कृशाश्च अरिष्ट वेश्मन् वेप्य विशाल रोमक लोमक पयर शवल रोमश धर्वर सूकर पूतर सइश मुख धूम अधिर विनत अवनत इरस अयस् विपास अनस् अवसाय मौदगल्य । ऋरयादिन्यः को भवति । ऋश्या अस्सिन्देशे सन्ति ऋश्यकः । ऋश्य । न्यग्रोध 1 पर (शिरा)। निलीन | निवास' । निद्यास । वितान । विधान । निबद्ध । बुिद्ध । परिगूढ । उपमूह । उपगूह । उच्चराश्मन् । स्थूलबाहु। स्थूलवाह । खदिर। शर्करा । अनडुङ् । परिवंश ! वेणु । वीरय । मुदादिभ्मयो भवति । कुमुदान्यस्मिन् देशे सन्धि कुमुदिकम् । कुमुद । शक्करा । न्यग्रोध । पर्कट। संकट | इत्कट । मन्तु । बीज। अश्वत्थ । बल्वज। प्रथक । गत । वरिवाप' अस। पवाश । शिरीष । कूप । विकत । कासादिभ्य इको भवति । काशा अस्मिन्देशे सन्ति काशिलम् । पाश । वास । अश्वत्थ । पलाश । पीलूष । विस । तृण । वधूल" । कार्दम । नड । वन । कर। कर्कट । गुहा । सा(शा)कटिक । सत्यादिभ्यः सो भवति । तृणान्यस्यां मन्ति तृणसा। तृण | नड | १. निदात 40, पू०। २. उत्तरारमन् पू०। ३. परिषाय म०, पू०। ५. वाम ५। ५. वधूल अ०।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy