________________
म. १०२ सू. ५७-६०] महावृत्तिसहितम् यार्यम् । पाराशर्येण प्रोहं सूत्रमधीयते पाराशरिणो भिक्षवः । शिलालिना प्रोक्तमधीयते शैलानिनो नया। शौनकादिषु "पाशशिकालिया भिक्षुनठसूत्रयोः" [ग. सू० ३।३७ ] इति णिन् । कर्मन्देन प्रोक्कमधीयते कर्मन्दिनः । कृशाश्वेन प्रोतमधीयते कृशाश्विनः । शौनकादिवेव "कमन्वहारवान्यामिन्" [० मू० ३।३.] इति भिन्तुनटसूत्रयोरिति वर्तते ।
तदस्मिन्नस्तीनि बोलो ' तदिति नागरिमनितीन यथाविहितं त्यो मवति । यत्तद्वासमर्थमस्ति चेत् वद्भवति । यत्तदस्मिन्निति निर्दिष्ट देशश्वेतद् भवति । समुदायेन खुविषये । इतिकरणाद् भूमादिविषये विवक्षा । औदुम्बरः । वाल्वनः । पार्वतः । मत्वर्थीयोऽनेन वाध्यते ।
तेन निर्वृत्तः ॥१२८॥ देशः खाविति वर्तते । तेनेति मासमर्याद् निवृत्त इत्येतस्मिन्नथें यथाविहितं त्यो भवति देशः खो। ककन्देन निर्वृत्ता काकन्दी। मकन्देन नित्ता माकन्दी। कुशाम्बेन निवृता कौशाम्बी । सारण निता साहस्री परिस्या । सावित्येव । वनेन निवृत्तम् । इह यदाऽकर्मका अपि पवः सगयः सकर्मका भवन्तीति कर्मणि निवृप्तशब्दो व्युत्पाद्यते, तदा तैनेति कर्तरि करणे या मा । यदा वकर्मकविपक्षया कर्तरि निशब्दस्सदा देतो भा।
तस्य निवासादरभयौ ।।३।२॥५६॥ देशः खाविति धर्तते । तस्येति तासमर्थात् निवास अदूरभवहत्येतयोरर्ययोर्यथाविहितं त्यो भवति देश नाम्नि गम्यमाने | निवसन्यस्मिन्निति निासः "इल:'" [राशा०२] इत्यधिकरपये पण । भवतीति भवः । पचायच् । अदूरे भवः निपातनात्सविधिः । यसतेर्निवासः वासातम् । श्रौषुष्टम् । शलाकाया निवासः शालापम् । वाराणस्या अदूरभवा वाराणसी। विदिशाया भदूरभवं वैदिशम् | बीहीमत्या प्रदूरमवं हिमतं नगरम् ।
सुम्छणकटेलसेनढाण्ययफरिफभिकरण्ठणोऽरोहणकशारवश्यं कुमुवकाशतणप्रेजाश्मसविसंकाशवलपक्षकणेमुत्तममवरामकुमुदादिभ्यः ॥३२६०|| बुनादयः पोरश त्या यथासंख्यम
रोहणादिभ्यः षोडशभ्यो गणेभ्यो भवन्ति यथासमवं प्रागुतेषु चतुरर्थेषु । भरीहणादिभ्यो वुन् । रोहन नित' आरोहणकम् । अरोहण द्रुघण दवण खदिर भगल उलुन्द साम्परायण मौष्ट्रायण चैत्रायण त्रैगर्वायन
रायस्पोष विपथ विसाय उद्दण्ड उदान शालायन खाएडायन खएडवोरण काशकृत्स्न बाम्पक्त शिशपा किरण रेषत वैश्य मतायन सौमायन शाण्डिल्यायन सुयश विपाश पायस | कृशाश्वादियश्वण भवति । कृशाश्वेन नित काश्विी यम् । कृशाश्च अरिष्ट वेश्मन् वेप्य विशाल रोमक लोमक पयर शवल रोमश धर्वर सूकर पूतर सइश मुख धूम अधिर विनत अवनत इरस अयस् विपास अनस् अवसाय मौदगल्य । ऋरयादिन्यः को भवति । ऋश्या अस्सिन्देशे सन्ति ऋश्यकः । ऋश्य । न्यग्रोध 1 पर (शिरा)। निलीन | निवास' । निद्यास । वितान । विधान । निबद्ध । बुिद्ध । परिगूढ । उपमूह । उपगूह । उच्चराश्मन् । स्थूलबाहु। स्थूलवाह । खदिर। शर्करा । अनडुङ् । परिवंश ! वेणु । वीरय । मुदादिभ्मयो भवति । कुमुदान्यस्मिन् देशे सन्धि कुमुदिकम् । कुमुद । शक्करा । न्यग्रोध । पर्कट। संकट | इत्कट । मन्तु । बीज। अश्वत्थ । बल्वज। प्रथक । गत । वरिवाप' अस। पवाश । शिरीष । कूप । विकत । कासादिभ्य इको भवति । काशा अस्मिन्देशे सन्ति काशिलम् । पाश । वास । अश्वत्थ । पलाश । पीलूष । विस । तृण । वधूल" । कार्दम । नड । वन । कर। कर्कट । गुहा । सा(शा)कटिक । सत्यादिभ्यः सो भवति । तृणान्यस्यां मन्ति तृणसा। तृण | नड |
१. निदात 40, पू०। २. उत्तरारमन् पू०। ३. परिषाय म०, पू०। ५. वाम ५। ५. वधूल अ०।