________________
जैनेन्द्र व्याकरणम् [.३ पा० ३ ० ५३-१६ दति । ऐतिहासिक पौराणिक । “समादेरलामो' [वा.] सर्यादेः सादरताच्चोब् मवति । सर्ववेदः । सर्वतन्त्रः। सादेः-सवार्तिकः । ससंग्रहः । सर्वत्र ठण उप् । रसात् । पञ्चवल्पः । विलक्षणः। त्रिसूत्रः। विद्यालक्षणकल्पसूत्राहणुक्तः । पदोत्तरपदादिकः । पूर्वपदिकः । उत्तरपदिकः । "सतषष्टिभ्यां पष्टिक" [पा०] शतपथिकः । शतपथिकी। प्रष्टिपथिकः ! पधिपधिको । “पदमाशेगाव रुप" [फा०] मनुस् म अन्यः । अनुसूमधीते प्रानुसुकः । लादियकः । लाक्षणिकः । द्विपद ज्योतिष अनुपद अनुकल्प । इतिकरणं प्रयोगार्थ वर्तते । ततोऽयं विभागो लभ्यते ।
क्रमादेवुन् ॥३२५३॥ तवेत्त्यधीते इति वर्तते । क्रम इत्येवमादिभ्यो वुन् भवति । क्रमं वेश्यधौदे या क्रमकः । क्रम पद शिक्षा मीमांसा सामन् । “अनुब्राहमणादिवतव्यः" [वा०] बामणसहशो ग्रन्थो अनुप्राझणं तदधीते अनुयायो । अनुत्राझरियनौ । अनुब्रामाणिनः । मलोयेन सिद्धेऽपि अगदाधनार्थमिदं वक्रव्यम् ।
उप्पोक्लात् ॥३२॥५४॥प्रोक्तऽर्थ विहितः प्रोक्तः। प्रोक्तत्यान्तादध्येतवेदित्रोफत्पन्नस्य त्यस्याब भवति । गोतमेनं प्रोकं गौतम तवेयधीते वा गौतमः | भद्रबाहुना प्रोक्ल भाद्रवाहवं वद्वे त्यघीते वा माद्रबाइवः । परस्याय उपि कृते योऽवस्थितः प्रोकार्थविषयोऽण् तस्य न्यक्त्वात् "प्रमीच::'
त्यधि. कारात् "टिड्डायन " [३।190 इति डीविधिन भवति अतष्ठापि गीतमा | भाद्रवाहवा स्त्री।
सूत्रात्कोऊः ॥३२॥५५॥ सूत्रनाचिनः ककारोङः अध्येतृवेदित्रोफत्पन्नस्य त्यस्योन्भवति । अप्रोलायोऽयमारम्भः । पञ्चाध्यायाः परिमाणमस्य पञ्चकं सूत्रम् । एवमष्टक द्वादशकम् । पत्रकमधीयते विदन्ति | पञ्चका जैनेन्द्राः। अष्टकाः पाणिनीयाः। द्वादशका श्राईताः। "संख्याप्रकतेरिति वकम्यम्" मा० यह मा भूत् । सत्यार्थवार्तिकमधीते तावार्थवार्तिकः । कलापकमधीयते कालापकाः।
छन्दोब्राह्मणानि चात्रैष ॥३२॥५६॥ प्रोक्तमहामनुवर्तमान छन्दोबामणानां विशेषणम् । अत्रेत्यनेनाभ्येवेदितृत्यविषया गृह्यते । छन्दोवाचीनि ब्राह्मणवाचीनि च प्रोक्लत्यान्तान्यत्रैवाध्येतवेदितत्यविषये वर्तन्ते । अध्येतुबेदितत्यविषया वृत्तिरेव यथा स्यादित्यर्थः । उमयावधारणं चेदमेवकारोरादानाजम्यते । अन्यथा रम्भसामर्थ्यात् विषयावधारणे सिद्ध एक्काराऽनर्थकः स्यात् । प्रोक्तत्यान्तस्यात्रैव वृचिर्नान्यत्र । पथा वृत्तिरेव न केवलावस्थानमित्युभयथा नियमः | अन्यत्रानियमात् क्वचित् स्वातन्त्र्यं भवति । अईता प्रोकं शास्त्र कचिदुपान्यतरयोगः। आईतमहत्सु विहितमिति । कचिद्वाक्यमाहंतमधीते । कचिवृत्तिः प्राईत इति । इदं पुनर्निसमाद् युगपदेव विग्रहः । कठेन प्रोक्तं छन्दोऽघीयते कठाः । शौनप्रदिषु "वैशम्पायनान्तेवासिभ्यः' [.स.
.] इति वचनात् गिन् । तत्रैव "कठचरमादुप् [ग० सू०३।३।७७] इति वल्पो । ततः परस्याण: "प्योक्तात्" [५१२२५) इत्युप् । नोदेन प्रोक्तमधीयते नोदाः । पैप्पलादाः । "कलापिनोऽण" [ 1] इत्यत्राणमयसामर्थ्यात् अन्यत्राप्यया । श्राचानिनः ( श्रार्चायिनः ) "वैशम्पायनान्तवासिभ्यः [३ ] इति छिन् । वाजसनेयिनः । शौनकादिलात् पिन् । ब्राह्मणानि खल्वपि । तापिडना प्रोत ब्राझणमधीयते तापिडनः । शौनकादिषु "पुराणोक्तेषु माझणकापेपुर' [ग०स०३।२१.७] इति णिन् । भलवेन प्रोकमपीते पूर्ववक्षिणन् । मालविनः । एवं साय्यायनिनः । ऐतरेयिणः। छन्दोमहणेन सिद्ध पृथग बामणग्रहणं किम् । पुराणप्रोक्तखविशिष्टनाक्षणपरिप्रहार्थम् । इह मा भूत । याशवल्केन प्रोकानि याशवल्कानि ब्राह्मणानि | "शकलादिभ्यो वृद्धे" [शरा०] इत्यण । यखम् । सुलभेन प्रोक्लानि मोलभानि "कलापिनोऽया" [१३७१] इत्यन्यत्राप्यण् । याज्ञवल्वयादयोऽवरकाला इति व्यवहारः । चकार किमर्थः १ बाझारासदशनामशानां समुन्चयार्थः । काश्यपेन मोक्तं फल्पमधीयते काश्यपिनः । कौशिकेन प्रोक्त कल्पमधीयते कौशिकिनः । शोनकादिषु "काश्यपकौशिकाभ्याम' [ग सू. ३१५] इति णिन् । गुणभूतछन्दसां च समुच्च