________________
म. ३ पा० ३ ० ४-५२ ] महावृत्तिसहितम्
१५१ अलायन ताडायन खाडायन सौवीर ( सोधीरायण ) दासमित्रायण शौद्रायण म (श) यात शौएछ । वैश्व . माणव वैश्वधेनव तुराडदेव सापिण्डि ।
सदस्मिन्युः योद्धृपयोजनात् ॥३२॥४.n योद्धारश्च प्रयोजनं च योद्धप्रयोजनम्, उदिति वासमयींद अस्मिन्निति पय सारित या पति यानिष्टि योद्धारश्चेत् तद्भवन्ति । प्रयोजनं चेत् तद्भवति । यचस्मिन्निति निर्दिष्ट युद्धं चेद्रवति । विद्याधराः योद्धारोऽस्मिन् युद्धे वैद्याधरं युद्धम् । कौरवम् । भारतम् । प्रयोजनात् खल्वपि । सुशोचना प्रयोजनमस्मिन् युद्धे सौलोचनम् । स्वायंप्रमम् । सौतारम् । संग्रामे खभिधेये पुलिङ्गवा । वैद्याधरः संग्रामः । सौलोचनः संग्रामः। युद्ध इति किम् ? सुभद्रा प्रयोधनमस्मिन्वैरे । योद्धप्रयोजनादिवि किम् ? रथा वाइनमस्मिन् युद्धे ।
प्रहरणमिति कोबायां णः ॥३॥४६॥ तदस्मिन्निति वर्तते । तदिति वासमादस्सिमिति बिर्थ यो भवति यचदासमर्थ प्रहरप चेत्तद्भवति यचदस्मिन्निति निर्दिष्ट क्रीडा सा चेनवति । इतिकरणततश्चेहि वचा । अद्रोण पत्र पातः सा क्रीडा । दण्डः प्रहरणमस्यां क्रीडायां दागना । मौरा । पादा। प्रहरसमिति किम् । गन्धोदकसेचनमस्या क्रीडायाम् ! क्रीडायामिति किम् । असिः प्रहरणमस्मिन् युद्ध ।
पातापाता शश५०॥ श्वैनंपाता वैलपाता इत्येतो शब्दौ निपाल्येते । श्येनानामिव पात: श्येनपावोऽस्या क्रीडायां वर्तते श्यैनं पाता । तिलानामिव पाततिलपातोऽस्यां क्रोडायां तैलंपाता । अस्मिन्नर्थे यो निपात्यते पूर्वपदस्य च मुमागमः । कथं दण्डपातः क्रिया अस्यां तिथौ वर्तते दारद्धपाता तिथिः। मुशसपातोऽस्यां वर्तते मौशलपाला भूमिः । पूर्वस्त्रे इतिकरणादन्यत्रापि णो भवति ।
नदेश्यबीते ||५१॥ तदिति इपसमर्थात् वेत्ति अधीवे इत्येठयोरर्थयोर्याविहितं त्यो भवति । सदिति प्रत्येकं सम्बद्धयते । तवति तदधीते इति । यथा “सेन वीभ्यक्ति खनात जर्यात जितम् इत्यत्र तेनेति । मुहूर्त वेत्ति मौहतः । श्रोत्पातः । ध्याकरणमधीते वैयाकरणः । सैद्धान्तः ।
कतपथापिसत्रान्ताट्ठा ॥३२॥५२॥ सपूपा यशाः प्रलयः । ऋतुविशेषवाचिभ्यो मुदभ्य उत्थाविम्या सूत्रान्ताच ठरण भवति । तद्देत्यधीते इति वर्तते । अग्निष्टोमं वेत्यधीते वा श्राग्निोमिकः । रावसयिकः । वाजपेयिकः। उक्थादिभ्यः उक्थशब्दः केचिदेव सामसु रूढः । स च प्रोस्थिक्ये वर्तमानस्त्यविधि समते । उक्थमधीते श्रोदियकः । श्रोक्थिक्यमधीते इत्यर्थः । श्रोक्थिक्यशब्दात्तु न त्यावधिर्भवत्यनभिधानात् । एवं मजशब्दोऽपि याज्ञिक्ये त्यविधि लमते । याशिकः । लोकायतमधीते लोकायतिकः। सूत्रान्तात् - वार्वित्रिकः । बांग्रहमत्रिकः । “सूबान्तादकल्पादेविष्य" [घा०] । तेन काल्पसूत्र इत्ययेव भवति । सूत्रान्तमहन्मस्थादः प्रपञ्चः । उस्थ लोकायत न्याय न्यास पुनरुक्त संशा चर्चा फ्रमेतर लक्ष्य संहिता पद क्रम संघात वृधि संग्रह गण गुग्ण आयुर्वेद वसन्त । सहचरितऽध्ययने वसन्तात् । वर्षा शरद् । व्यस्तसमस्तात् । शिशिर हेमन्त प्रथमगुण अनुगुण प्रथमगण । अनुगण इति केचित् । अथर्वन् । "घचालक्षणकापसूत्रान्तादकल्पादेः" वा०] | बायसविधिका । साविधिका । हारित लक्षणिकः । श्राश्वलचाणकः । मातूफल्पिकः । पेतुर्वल्पकः । माचिसूत्रिकः । प्रकल्पादेरिति किम् ? काल्पसूत्रः। विधामाननक्षत्र (विद्या व नामाक्षेत्र ) धर्मनिपूर्वा" [वा०] इस विद्यान्ताकस्तस्यायं प्रतिषेधः। अङ्गाविद्यामधीते श्राङ्गविद्यः । क्षात्रविद्यः । पार्मविद्यः । विद्यः । व्यवयवा विद्या ति यसेऽयं प्रतिषेधः। रसे तु 'रस्योबनपत्ये" [३110] इत्युपा भवितव्यम् । तत्र नास्ति विशेषः । "माख्यामाख्यायिकेतिमपुराणेभ्यश्च" [वा०] श्राख्यानाख्यायिकयोरर्थग्रहणमितिहासपुराणयोः स्वरूपमयम् । श्राख्यानात्-यानीतिकः। भाषिभरिक' । आख्यायिकायाः वासव
1.माधिमारिका ब०,०|