________________
१८०
जैनेन्द्र-ध्याकरणं
[ ० १ पा० १ सू० १०- १७
काशिकीया इति भवति । तथेह वृद्धादुच्यमानस्त्यः कथं वृद्ध समुदायादिति । एवं तर्हि तदन्तविचिना भविष्यति । इदमेव ज्ञापकं सामूहिके त्ये तदन्तविधिर्भवति । चौद्रकमालवी सेना । क्षौद्रकमालवकमन्यत् । भिक्षुक शुक उस्तूक । अयं यजन्तः बहुत्वेऽणं प्रयोजयति । स्वन् ( श्वन् ) युग वरत्र हंस इति स्वपिडकादिसामूहिके तदन्तविधिर्ज्ञापितः । तेन श्रौपगवकापटवानां समूहः श्रपगषकापटवकम् । ब्राह्मण राजन्यकम् । दम्यहस्तिनां समूहः दाम्यहस्तिकम् । गौधेनुकम्। "बेनोज पूर्वाया नेष्यते" [वा०] धेनूनां समूहः आधेनवम् ।
केशवाभ्यां यच्छो वा || ३ |२|४०|| केश ऋष इत्येताभ्यां यथासंख्यं य इत्येतौ त्यो वा भवतः | केशानां समूहः कैश्यम् । कैशिकम् । श्रश्वानां समूह श्रश्वोयम् । श्रश्वम् ।
पाशादेयः || ३|२| ४१ || पारा इत्येवमादिभ्यो यो भवति । पाश्या । तुग्ध तुष्या । धूम्या । वात वाल्या । लिङ्गं लोकतो शेयम् । पिटल पिटाक शकल दल नल वन ध्रुव ।
तस्य समूह इति वर्तते । पाशानां समूहः पाश तूण धूम वात श्रङ्गार पालवाल
ब्राह्मणमाणषषाश्यात् ॥ २१२१४२ ॥ य इति वर्तते । ब्राह्मण माणव वाडव इत्येतेभ्यो यो भवति तस्य समूह इत्यस्मिन्विषये । ब्राह्मणानां समूहो ब्राह्मण्यम् । माय्णव्यम् । वाडम्यम् ।
गोखलरधाम् ॥ २२॥४३॥ गो खल रथ इत्येतेभ्यस्तान्तेभ्यो यो भवति समूद्दे । गवां समूहः गया । खल्या | रथ्या । योगविभाग उत्तरार्थः ।
"
त्रेन्कट्याः ॥३|२|४४॥ गो खल रथ इत्येतेभ्यो यथासंख्यंत्र इन् कस्य इत्येते प्रत्यया (त्या) भवन्ति । तस्य समूह इति वर्तते । गषां समूहः गोत्रा । खलिनी । रथकस्या । "खादिम्य इन् वक्तव्यः' [ वा०] डाकिनी । कुटुम्बिनी । लोकतो लिव्यवस्था |
·
I
राष्ट्र ||१३|२| ४५ ॥ समूह इति निवृत्तम् श्रर्थान्तरोपादानात् । तस्येति वर्तते । राष्ट्रं जनपदः । तस्येति तासमर्थात् राष्ट्रेऽर्थे यथाविहितं त्यो भवति । शिवानां राष्ट्रं शैवम् | मनपापेचया पुंलिङ्गवा प्रयोक्लव्या । शैवः । श्रयुष्टः ( श्रोष्ट्र : ) । श्रभिसार | "राष्ट्राभिवानं बहुवे उस्वऋम्पः " [ वा० ] श्रङ्गानां राष्ट्रम् अङ्गाः । बङ्गाः 1 सुकाः । "गान्धार्यादिभ्यो बेति वक्रभ्यम्" [वा०] गान्धारीणां राष्ट्र गान्धारयः । वासातः । वछादयः । शैवः । शिवाः । ' 'राजन्यादिभ्यो वा न उस्कल्पः " [ व ] रावन्यानां राष्ट्र राम्रन्याः । राजन्यचः । दैवयातवः । दैवयातवकाः । "विश्ववनादिभ्यो नित्यमुस् न भवतीति वकष्पम् " [ वा० ] बैल्ववनकः । श्रम्बरीषपुत्रकः । श्रात्मकामेयकः । नेदं बहु वक्तव्यम् । राष्ट्रविवचाया निवासविवक्षायाश्च प्रतिनियमात्सिद्धम् । बहुत्वविषये जनपदस्य निवासविषक्षयैव तत्र " जनपद उसू" [ ३/२/६१] इति उस भवति । गान्धार्यादीनां राजन्यादीनां च उभयी विवक्षा विल्पवनादीनां राष्ट्रविवक्षैव ।
राजन्यादेवु म ॥ ३२२२४६ ॥ राजन्य इत्येवमादिभ्यस्तासमर्थेभ्यो वुञ भववि राष्ट्रे । राजन्यान राष्ट्रं राजन्यकः । राजन्यः । श्रभूति वात्सक बाभ्रव्य ) शालकायन देवयादव जालन्धरायण कौन्तल श्रात्मकामे अम्बरीषपुत्र वद्यादि बिल्वधन शैलूष उदुम्बर वेल्बल श्रर्जुनायन संप्रिय दादि ऊर्णनाभ | आकतिगणश्वायम् | मानवत्रिगर्तबिरादीनां ग्रहणम् ।
भौरिया कार्यावियो भौ ||३२|४७॥ श्रादिशब्दः प्रत्येकमभिसम्बध्यते । मौरिक्यादिभ्यः ऐषुकार्यादिभ्यश्च ययासंख्यं विध भक्त इत्येतौ त्यो भवति राष्ट्रेऽर्थ । भौरिकीयां राष्ट्र भौरिकिविधः । भौलिफिविधः । भौरिकि मौलिक चौपयत चैटयत सैकयत कास्ये ( काणेय ) बायोजक ( वाणिज्यक) वालिकाज्यक वैकयत् । ऐषुकारिभक्ता । सारसायनभक्ता । ऐषुकारि सारसायन' चान्द्रायण द्वधाक्षायण त्र्याचाया
1. सारस्यायन ब०, स० ।