________________
म० ३ पा० २ ० ३३-३६]
महात्तिसहितम्
९७६
पदमुक्षादिभ्योऽपि पुत्रादिः । काकानां समूहः काफम् । शौकम् । वार्फम् । इह पश्चानां पूलानां समूहः पञ्चयूला इति प्राप्नोति । समूहाथेंऽण् तस्य "रस्थोबनपत्ये" [RIN] इत्युप् “परिमाणादृपि " [ २१] इति नियमात् । असति जीविधी छापा भवितव्यम् । नायं दोषः । समाहारलतरण एवान रसः । हृदुत्पत्तिर्न भवत्यनमिधानात् ।
मिक्षाः ॥३२॥३३॥ तस्य समूह इति वर्तते । भिक्षा इत्येवमादिभ्यः यथाविहित त्यो भवति । पुनर्विधान उरणो बाधनार्थम् । मिक्षा समूः भैनम् । मिक्षा गर्भिणी क्षेत्र करीघ अनार चर्मन् सहन युति परति अथर्वन् दक्षिणा । इह पाठसामर्थ्यात् गर्भिणी-युवतिशब्दे न पुंषदावः ।
वृद्धोक्षोष्ट्रोरभ्रराश्राजन्यराजपुषवत्समनुष्याजावुन ॥ ३२॥३४॥ वृद्धादिभ्यो जुन भवति । तस्य समूह इति वर्तते । श्रोपगवानां समूह औपगषकम् । काफ्टवकम् । श्रीक्षकम् । औष्ट्रकम् । औरत्रकम् । रामकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । मानुष्यकम् । आवकम् । बाम्चेति यकम्यम्" [ ] पार्द्धकम् । “प्रकृल्या अके राजन्यमनुष्ययुवानः" इति "क्यच्यमास्यापत्यस्य[ere ] इति यर्ख न भवति । इह वृद्धग्रहणात् सिद्धे राजन्यमनुष्ययोः पृथगाहर्ण शापकम् । अपत्याधिकारादन्यत्र बुद्धग्रहणेन लौकिक गोत्रमपत्यमात्रमुच्यते न तु पौत्रायपत्यं वृद्धमिति । तथाहि लोके किनोत्रो भवान् इति पृष्टः वात्स्यायनोऽस्मीत्याच । राजमानुष्ययोस्नु मानिशमनल्लात, तौलियमोबादामा !
केदाराधश्च ॥३॥२॥३५॥ केदारशब्दाद्या भवति बुन् च तस्य समूह हत्यस्मिन्विषये । ठशोऽ पवादः । केदाराणा समूहः केदार्यम् । केदारकम् । "गणिकाया: यच वक्तव्यः" [वा०] गणिकाणां समूहः गापिक्यम् ।
ठम् कचिनश्च ॥३२॥३६॥ ठम् भवति फवचितश्च केदाराच्च तस्य समूह इत्यस्मिन्विषये । कवचिनां समूहः कावचिकम् | केदारिकम् ।
ग्रामजनयन्धुसहायेभ्यस्तरम् ॥३॥२॥३७॥ प्रामादिभ्यस्खल भवति तस्य समह इति पर्वते । मामाणां समूहो मामता | जनता । बन्धुता । सहायता । "गजाम्चेति वक्तव्यम्" [घा०] गमता ।
घरणेभ्यो धर्मषत् ॥३।२।३८।। चरणयाचिशम्देभ्यः समूह इत्येतस्मिन्नर्थे धर्म इव त्या भवन्ति । इद. मेव शापकम् । अस्त्येतत् 'चरणावधर्माम्माययोः'' [घा०] इति "वृद्धचरणानिस्' [३।३।४] इत्यारभ्य चरणाद्ध में विधिवक्ष्यते, स इहातिदिश्यते । वत्करणं सर्वविशेषपरिग्रहार्थम् । यथा कठानां धर्मा पाठकम् । कालापकम् । मौदकम् । पैप्पलादकम् । श्राभिकम् । वाजसनेयकम् । छान्दोग्यम् । प्रोक्थिक्यम् | बाथर्वणः । "वृद्धचरणालित्" इति चुन् योगौस्थिकयाशिकब तुचमटाअध्यः" [३५] इति यः।
प्राथ ' [॥३१.१] इति च निपात्यते प्राथर्वशिकानां धर्म इत्यत्र वाक्ये । तथा कठानां समूहः काटकमित्येवमादि योध्यम् ।
अचित्तहस्तिधेनोष्ठए ॥शरा३६॥ अचित्तमनेतनम् । अचितार्थवाचिभ्यो हस्ति धेनुशब्दाभ्यां च ठरण भवति तस्य समूह इत्यस्मिन् विषये । अपूपानां समूहः आपूपिकम् । शकुलीनो समूहः शाकुलिकम् । हास्तिकम् । धेनुकम् । “परवा गास् वक्तव्यः'' पा०] पर्शनी स्त्रीयां समूह, पार्श्वम् ! सिवात्पदसंज्ञायां भलक्षणमोरोत्यं न भवति । खण्डिकादिभ्योऽत्र वक्तव्य इति चेत् न वक्तव्यः । नास्ति विशेषोऽभि पा सत्याग था । खपितकादिषु ये चित्तवतस्तेभ्य श्रौत्सर्गिकोऽण सिद्धः। ये त्वचित्तास्ते भिक्षादिषु पठनीयाः । स्खण्डिका श्रइन् वडवत्तुद्रकमालवा द्रिसंशाताः क्षत्रिया इत्यर्थः । तेषां समूह वृद्धलक्षणो बुभ प्रातः। ननु च यथा "राष्ट्रावायो:" [३।२००२] इत्यत्र रामादुच्यमानो वुम, न राष्ट्र समृदायानवति । काशिकौशलेषु भवा