SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ अ० ३ पर० २ ० २४-३२ महेन्द्राद्धाऽणी च ||३२|२४|| सास्य देवतेति वर्तते । महेन्द्रशब्दाद्ध श्रय् इत्येतौ भवतकुश्च । महेन्द्रो देयता अस्य महेन्द्रियः । माहेन्द्रः । मदेन्द्रीयः । १७८ सोमाद्व्यय् ॥३१२।२५ ॥ सोमशब्दाख्यम् भवति सास्य देवतेत्यस्मिन्विषये । श्रणोऽपवादः । सोमो देवता अस्य सौभ्यः । स्त्रियां सौमी । “इको इतो हयाम्” [ ४1०1१४० ] इति यखम् । बापूपकुतसो वा ॥१६॥ इत्येतेभ्यो यो भवति । श्रणोऽपवादः । साऽस्य देवता श्रुति वर्तते । वायध्यः । ऋतव्यः । पित्र्यः । व:" [५२११३५] इति रोङादेशः । उषस्यः । द्यावापृथिवी सुनाशीर मरुस्वदग्नोषोमवास्तोष्पतिगृहभेधाच्छु च ॥ ३२२७ ॥ द्यावापृथिवी प्रत्येवमादिभ्यश्छो भवति यश्च सास्य देवतेत्यस्मिन्विषये । श्रश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथिवीयः । द्यावापृथिव्याः | सुनो वायुः शीर श्रादित्यः सुनश्च शीरच "देवता इन्द्र " [४/३/१३१] इत्यान | सुनाशीरौ देवते श्रस्य सुनाशीरीयः । सुनाशीर्यः । मरुत्वान् देवता प्रस्य मरुत्वतीयः । महत्वत्यः । श्रग्निश्च सोमश्व देवते श्रस्य श्रग्नीषोमीयः । श्रग्नीषोम्यः । " सोमबहऽग्नेरी' [४।३।१४० ] इतीत्वम् । "स्तुत्सोमो सागमेः " [२२४६५] इति पत्वम् । वास्तोष्पतीयः । वास्तोष्पत्यः । पुलिङ्गत्वं वाया अनुप् षत्वं च निपातनात् । गृहमेधीयः । गृहमेध्यः । I साग्निकलिभ्यां ढण् ॥ ३२२ २८ ॥ साऽस्य देवतेति वर्तमाने सर्वत्रग्रहणं सर्वार्थसंग्रहार्थम् । श्रग्निकलिशब्दाभ्यां सर्वेष्वर्थेषु दय् भवति प्राद्रोः । अग्निर्देवता अस्य अग्नौ भवः श्रग्नेरागवो श्राग्नेयः | एवं कालेयः । कालेभ्यो भववत् ||३|२२६॥ कालविशेषवाचिभ्यो भव व त्यविधिर्भवति । बत्करणं सर्वविशेषपरिग्रहार्यम् । येभ्यः कालविशेषवाचिभ्यो मृद्भ्यो भवे येत्या विहिताः सास्य देववेत्यस्मिन्विषये तेभ्य एव मृदुभ्यस्तव त्या प्रतिदिश्यन्ते । यथा मासे भवं मासिकं सांवत्सरिकं वासन्तं प्रावृषेण्यम् । "काळातून " [ ३२१११] "भसंध्यादुद्धृतुम्मो वर्षाभ्योऽय्' [३।२।१३७] “प्रावृष एण्य:' [ ३३२) १३६ ] एते त्या भवन्ति । तथा मासी देवता श्रस्य वसन्तो देवता श्रस्य प्रावृड् देवता श्रस्येति श्रत्रापि भवन्ति । महाराजप्रोष्ठपदाभ्यां ॥ ३२२|३०|| महाराषो वैश्रवणः । महाराज प्रोष्ठपदा इत्येताभ्यां ठय् भवति सास्य देवतेत्यस्मिन्विषये । महाराजो देवताऽस्य माहाराविकः । प्रोष्ठपक्ष देवताऽस्य प्रोष्ठपदिकः । "ठाणे वदस्मिन्यते इति नवयज्ञादिभ्य उपसंख्यानम्' [ वा० ] नवयज्ञोऽस्मिन् वर्तते नावयज्ञिकः । पाकयज्ञिकः । “पूर्णमासादय् वक्तव्यः " [ वा० ] पूर्णमासोऽस्यां वर्तते पौर्णमासी विथिः । पितृव्यमातुलमातामहपितामहाः || ३|२|३१|| पितृव्यादयः शब्दा निपात्यन्ते ! समर्थविभक्तिस्त्योऽनुबन्धस्यार्थ इति सर्वमिदं निपात्यते । पितृमातृभ्यां तावमर्थाभ्यां भ्रातरि वाच्ये व्यडुलो निपात्येते पितुता पितृभ्यः । मातुर्भ्राता मातुलः । डिवाहिखम् । “वाभ्यामेव पिवरि नामहः " [बा०] मातुः पिता मातामहः । “स एव कामsो मातरि वास्यायां टिच' [ वा० ] मातुर्माता मातामही । पितुर्माता पितामही । दिवान्ङीविधिः । तस्य समूहः ||३|२|३२|| तस्येति तासमर्थात् समूह प्रत्येतस्मिन्नर्थे यथाविहितस्त्यो भवति । चिचवदवृद्धं यस्य न चान्यत्र प्रतिपदं मध्यं वदिोदाहरणम् । श्रचित्तवतष्ठ षणयते । वृद्धावुञ् । प्रति
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy