SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 4.पा. १ ० १४-२३] महावृत्तिसहितम् बोदरिषतः ॥३शरा१४|| उदश्चित्-शब्दादीपसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नथें ठण मवति । उदश्विति संस्कृत नोदनः औदश्वित्कः । श्रोदश्वितः। अतोऽपि वावचनाच्ज्ञायते तेन संस्कृतापत्र संस्कृतस्यार्थभेदः । श्रन्ययेवन्ताहण, भान्तादण, इत्युभयं सिद्ध स्यात् । क्षोराड दण् ॥३॥१५॥ क्षीरशब्दादीसमर्थात् संस्कृतं मक्षा इत्येतस्मिन्नय दण भवति । भयोऽपवादः । क्षीरे संस्कृता क्षे रेयो यवागूः। सास्मिन् पौर्णमासीति खो ॥३२॥१६॥ सेति वासमर्थादस्मिन्निति ईबर्थे ययाविहितं त्यो भवति यत्तद्वानिर्दिष्टं पौर्णमासी सा चेद्रवति । इतिकरणाद्यदि लोके विवक्षा समुदायेन चेत संज्ञा गम्यते । पूर्णमासा चन्द्रमसा युक्तः कालः पौर्णमासी । इदमेन ज्ञापकमवाण भवतीति । माघी पौर्णमास्यस्मिन् मासेऽसमासे संवत्सरे वा माघो मासोमासः संवत्सरः । एवं पोषः । स्थाविति किम ! माघी पोर्णमास्य स्मिन् पञ्चदशरात्रे । इतिशब्दः किमर्थः । विद्यमानेऽपि लक्षणे लौकिकप्रयोगानुसारणायः। दहमा भूत् । माधी पौर्णमासी अस्मिन् हि भवति संवत्सरपर्वणि । अश्वत्थाग्रहायणीभ्यां उन ॥३२॥१७॥ सारिन् पौर्णमासीति वर्तते । अश्वत्य श्राग्रहायणी इत्येताभ्यां पौर्यमासीवि वासमाभ्यामहिम ई उ पनि: । रासदायेन तुझा कालः अश्वत्या पौर्णमासी अस्मिन्मासे अद्ध मासे संवत्सरे वाऽश्वस्थिकः । अग्रहायणेन युक्का काल अामहायशी प्राग्रहायणिक फाल्गुनीश्रषणाकार्तिकीचैत्रीभ्यो था ॥३२॥१८॥ फाल्गुन्यादिभ्यो वा ठा भवति | सास्मिन् पौर्णमासीसि धर्तते । फाल्गुनी पौर्णमासी अस्मिन् माम संवत्सरे वा फाल्गुनिकः । फाल्गुनः । पर्ष भावणिका 1 भावणः । कार्तिकिक ! कार्मिकः । चैत्रिकः । चैत्रः। सास्य देवता ॥ १।१९ ॥ सत्यत्र लिगवचने अमघानभूते । सेति वासमादस्येति ताज्य ययाविहितं त्यो मपति यत्तद्वानिर्दिष्टं देवता चेत्स भवति । अईन् देवता अस्य बाईतः। भगवती देवता श्रस्य भागवतः । बाईस्पत्यः । सेति वर्तमाने पुनः साग्रहणं संचाविषयनिवृत्यर्यम् । तेन संशायां वायं विधिः । देववेति किम् ? कन्या देवदत्तस्य । कस्येः ॥२०॥ कशब्देन प्रजापतिरमिधीयते । कस्य इकारोऽन्तादेशो भक्त्या च सास्य देवतेत्यस्मिन्विषये । को देवताऽस्य कार्य इविः 1 अणि पूर्वेण सिद्ध इत्वार्य वचनम् । भारम्भसामर्थ्यात् "पस्य क्या' [ १४] इति खं न भवति । शुक्राद्धः ॥३२२२२१॥ शुक्रशब्दाद् घो भवति । श्रणोऽपवादः । सास्य देवतेति वर्तते । शुको देवतास्य शुक्रिया। अपोनप्पासपतृभ्याम् ।।३।२।२२) घ इति वर्तते । अपोनप्त अपामप्त इत्येवाभ्यो पो भवति । श्रणोऽपवादः | साऽस्य देवतेति वर्तते । अपोनपाववाऽस्य अपोनस्त्रियः । अपानपाहेक्ता अस्य अपानप्रियः । प्रत्यय (त्य) सन्नियोगेन प्रकृत्योः अपोनप्Mनपान्नप्तृमावो निपात्यते । संप्रेषे अपोनपाते बधि अपानपावे ब्रूहि इति भवति । छः ॥शरा२३॥ अपोनप्त्र अपान्नप्त इत्येताभ्यां छश्च भवति सास्य देवतेत्यस्मिन् विषवे । अपोनप्त्रीयः । श्रपानपत्रीयः । योगविभाग उत्तरार्थः "पौड्गीपुत्राहिम्परको वक्तव्यः'' [ वा. ] पोगीपुत्रीयः । तार्णविन्दवीयः । सहवायरष" [पा० ] शतरुद्रियः । शतरुद्रीयः । २३
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy