SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७६ जैनेन्द्र-व्याकरणम् [अ० पा० १ सू० १-१३ पौषः कालः इति । अथेह कथमुम् न भवति अद्य दिवा पुष्यः । अय रात्रौ पुष्य इति । पूर्वममरात्मक समुदायस्याभेद उसे विधाय पश्चाद्दिवाराभिशभ्दयोः प्रयोगः कृतः । श्रवणश्वत्थाभ्याम् ||३२|६|| खौ भेदेऽपि उस् यथा स्यादित्यारम्भः 1 अक्य श्रश्वस्थ इत्येताभ्यामुत्रस्य यस्योस् भवति खुविषये । श्रवणेन युक्ता भवणा रात्रिः । श्रश्वत्येन युक्ता अश्वत्था रात्रिः । श्रस्वत्यो मुहूर्तः । “फाल्गुनीश्रवया कार्यिकी चैत्रीभ्यः " [ ३।२।१८ ] इति भवणाशब्दनिर्देशो शापक द्दद्द सूत्रे उठ मुक्तद्भावो न भवति । खाविति किम् १ श्रावणी रात्रिः । श्राश्वत्य रात्रिः | द्वन्द्वाच्छ्रः ||३१२२७॥ भद्वन्द्वाद्भासमर्थात् युक्तः काल इत्येवस्मिन्नर्थे को भवति भेदे चामेदे च । श्रयोऽपवादः । राधानुराधीयम् । राधानुराधीयं तिष्यपुनर्वसवीयमङ्गः । श्रद्य तिष्यपुनर्वसीयम् । परवा बाधकः । परिवृतो रथः ||३|२८|| तेनेति क्र्तते । तेन परिवृत इत्येतस्मिन्नर्थे यथाविहितं त्वो भवति यः परिवृतो रथश्चेत् स भवति । वस्त्रेण परिवृतो रथो वास्त्रः । काम्बलः । चार्मणः । “अम:" [ ४1811२८ ] इति णि टिखाभावः । रथ इति किम् १ वस्त्रेण परिवृता शय्या । स इद्द कस्मान्न भवति छात्रः परिवृतो रथ इति । श्रनभिधानात् । श्रथवा समन्वाद्वृतः परिवृत इत्याश्रयणात् । रथैकदेशस्त्यमुत्पादयति न छात्रादिः । इह कस्मादय् न भवति । पाण्डुकम्बलैः परिवृतो रथ इति । श्रनभिधानात् । कथं पाण्डुकम्बली रथ प्रति पायडुकम्बलाश्रस्य सं (सन्ति) पाठात् यसे कृते इन्द्रष्टव्यः । तस्याभिधानं नास्ति । टीकावात्स्वार्थे वा ईयू वक्तव्यः " [श्रा०] तीयिकम् । द्वितीयम् । वातयिकम् । तृतीयम् । "विद्याया श्रभिचामे मेव्यते” [वा०] द्वितीया विद्या । तृतीया विद्या ! इह कथमण भवति । न विद्यते पूर्वः पविर्यस्याः सा अपूर्वा कुमारी । तादृशीं कुमारीमुपपन्नः कौमारः पतिरिति तत्र भव:" [२२३३२८] इत्य मविष्यति । कुमार्या भत्रः पतिः कौमारः पतिः । पुंयोगात् कौमारी भार्या इत्यपि सिद्धम् | तत्रोद्द्घृतममत्रेभ्यः ||३|२९|| भुक्तावशिष्टमुद्धृतमुच्यते इति केचित् । तत्तु नातिश्लिष्टम् अन्यश्रपि प्रयोगात् । उदुद्धृतं ब्राह्मणेन लब्धमिति । तत्रेति ईप्समर्थादमत्रवाचिनो मृदः उद्धृतमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । सरावेषु उद्धृत श्रोदनः सारावः 1 माल्लव: ( मालिक: ) । श्रमत्रेभ्य इति किम् ? पाणावुदुद्धृत श्रोदनः । स्थाण्डिलः ॥ ३२२९० ॥ स्थापित इति निपात्यते । स्थारिवल शब्दादीनन्ता च्छतिर्यभिधेयेऽय् निपात्यते समुदायेन व्रते गये । स्थडिले येते स्थारिडलो ब्रह्मचारी । बतादन्यत्र स्पसिद्धले शेते देवदत्त इति । संस्कृतं मक्षाः ||३२|११ ॥ सतो गुणान्तराधानं संस्कारः । खरचित (श) दमभ्यवहार्य भदः । तत्रेति समर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं त्यो मवति यत्तत् संस्कृतं भवाश्चेत्तद् भवति । भा संस्कृताः भ्रतः । पूर्व कैलासाः ( कालथाः ) पात्र मक्षा इति किम् ! फलके संस्कृती मालागुः । शूलो खायः ||३२|१२|| शूल उस्खा इत्येताभ्यां ईप्समर्थाभ्यां संस्कृतं भक्षा इत्येतस्मिन्नर्थे यो भवति । श्रयोऽपवादः । शूले संस्कृतं शूल्यम् । उल्खायां संस्कृतमुख्यम् । उपमानात् सिद्धम् । पिठरे झूले इन संस्कृतं पिठरशूल्यम् । मयूरव्यंसकादित्वात् सविधिः । बुन ॥३॥२॥१३॥ दधिशब्दादी समर्थात् संस्कृतं मदा इत्येतस्मिन्नर्थे ठा मवति । दधिनि संस्कृतं दाधिकम् । तत्र यदनि संस्कृतं तद्ना संस्कृतमित्यपि भवति । एवं च “तेन संस्कृतम्' इति वदयमापेन या सिद्धार्थोऽनेन १ नैष दोषः । यदन्यत्रोत्पन्नं दधिकृतमेवोत्कर्षमपेक्षते सदिद्दोदाहरणम् । यस्य तु वना बन्धादिना च संस्कारस्तस्य वच्यमाणमुदाहरन्यम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy