SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०३ पा०९ सू. १-५] महावृत्तिसहितम् भर्गादेरिति किम् १ प्राच्या ये राष्ट्राभिधाना राजानस्तेभ्य उप प्रतिषिध्यते । पाञ्चाली । वैदेही । पैप्पली मानी। पोझो । गोहीम शिली : गरिमाच्यार्थ उप प्रतिषेधः । भर्गस्यापत्यं श्री मार्गी । करूपस्य कारूषी । भर्ग करूष केकय कश्मीर सेल्व (सुल्या) सुस्थाल उरस कौरव्य । वचनाद्यर्थेण उपि करूः। अनेनानुपि कौरव्येति । यौधेयः । शीक्रेय शोभ्रे व घातय मावाणेय नगर्त भरत | उशीनर । स्य पुनरकारस्य यौधेयादिभ्यः द्रुसंशकेभ्यः परस्योपू प्राप्तः प्रतिषिध्यते ! उच्यते । ' पर्वादेरण' [२६] इति द्रिसंशकोऽ स्वार्थिको यक्ष्यते । तस्यायं प्रतिविधिः न तु राष्ट्रसमानशब्दात् । श्रापल्पस्य उखुच्यमानः कथं स्वामित्रस्य भिन्न प्रकरणस्य द्रेकमवति । इदमेव यौधेयादिग्या प्रतिषेधवचनं ज्ञापकं भिन्नप्रकरणस्यापि द्वे रुन्भवति । अपत्यग्रहणेन गृह्यते इति फिमेतस्य सापने प्रयोजनम् । हर स्त्रियामुप् । पशुः रक्षाः असुरी इति पशु रक्षा असुर इति राष्ट्र शब्दा राजानः एषामपत्यं संघः स्त्रीत्वविशिष्टो विदित इति अगोरागतयोः "उपचालादेः" [11] इति उपि कृते पुनः "पश्यावरण" [४।२।६] इति स्वार्थिकोऽण् । तस्यानि स्त्रियामनेनोप सिद्धः। इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समासः । तेन रक्तं रागात् ॥ १॥ रज्यतेऽनेन शुक्लं बरिस्वति रागः; कुसुम्भादि द्रव्यम् । तेनेति भासमर्थात् रागविशेषवाचिनो मूदो रक्तमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । कषायेण रक्त वस्त्र' काषायम् । शाद्धिम् । कौसुम्भम् । माजिष्ठम् 1 रागादिति किम् ? देवदत्चन रकम् । "पुखौ घः प्रायेण" । २।२।..] इत्येतद् पविघानेऽपेक्ष्यते । तेन वर्णविशेषस्य गगस्य महणादिह न भवति | पाणिना रक्तमिति । इहोपमानाद्भवति । काषायौ गर्दभस्य कौँ । हारिद्धौ कुस्कुरस्य पादाविति । नीलपीतादको ॥३२।२।। नील पीत इत्येताभ्यां भान्ताम्यां रक्तमित्येतस्मिन्नर्थे ययाख्यम् अक इत्येतो त्यो भवतः। नीलेन रवं नीलम् । लिङ्गविशिष्टत्यापि ग्रहणम् | नील्या रक्त नीलम् । पीतेन रहं पीतकम् । लाक्षारोचनाशकलकर्दमादृणु ॥३॥२॥३॥ लाक्षादिभ्यो भासमर्थेभ्यो रक्तमित्येतस्मिन्न ठप भवति । अणोऽपवादः । लाक्षया र लाक्षिकम् । शालिकम, ! शकलकदमाभ्यामणपीध्यते । __ भायुक्तः कालः शरा४॥ तेनेति वर्तते । भविशेषवाचिनो मृदो भासमर्याद् युक्त इत्येतस्मिन्नर्थे यपाविहितं त्यो भवति । योऽसौ युक्तः कालश्चेत् स भवति । नित्ययुक्तौ हि भकासी न सो सनिकर्षविप्रकर्षों स्तः । तत्कयं पुष्यादिना 'भेन युक्तः काल' इत्युच्यते । व्यभिचाराभावात् । नैष दोषः । इइ पुष्यादिसमीपस्थे चन्द्रमसि पुष्यादयः शब्दाः वर्तमाना गृह्यन्ते। पुष्येण युक्तः कालः पुष्यसमीपगतेन चन्द्रमसा युक्त इत्यर्थः । पौषी रात्रिः । पौषमहः | "सिध्यपुष्ययोर्माणि" [11३३] इति यकारस्य खम् | माघी रात्रिः । माघमहः । भादिति किम् ? चन्द्रमसा युक्ता गतिः। काल इति किम् । पुष्येए युक्तश्चन्द्रमाः। सभेदे ॥३२॥५॥ अभेदो नामाविशेषः । पूर्वेण विहितस्योस् भवति न चन्द्रेण गुतस्य कायस्थ भेदो सन्यादिविशेषोऽमिधीयते । श्रद्म पुथ्यः। अद्य कृत्तिकाः । अद्य राहण्यः । "युक्तवधि किसंख्ये" [1 ] इति युक्तवावः । अत्र यावान् कालः त्रिशमुहूर्तमात्रो भेन युक्तो न तस्य भेदोऽमिधीयते । अभेद इति किम् । पौषी रात्रिः। पौषमहः । अभेद इति प्रसज्यप्रतिवेषः । तेनेहापि न भवति । पोषोऽहोरात्रः। १, प्रतिषेधः म.1
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy