________________
TET
जैनेन्द्र-व्याकरणम्
[अ० ३ ० १ सू० १५३-१५८
हृति फि यथा स्यात् । नास्त्यत्र विशेषः सर्वस्यैव युत्रस्य द्वं यत्तरभ्योविष्यते । इह तहिं विशेषः राजसमानशब्दराष्ट्रात् तस्य राजन्यपत्यवदिति वदयते । श्रङ्गानां राजा श्राङ्ग इति अणि सति श्रङ्गस्यापत्यं श्रनायनिः । "वयत्रीऽयम:" [३. १३१४२ ] इति फिञ् । युक्त्योऽयं न भक्तौति उप नास्ति । प च श्रमिति संघाद्यर्थविवचायामग्य् प्रसज्येत । श्रणि सति "वृद्धचरणात्” [३।३।१४] इति शुन् भवति । श्राङ्गकः । याङ्गकः । मागधकः । कालिङ्गकः । सौरमलकः ।
द्वित्कुरूनाद्यज्ञादकोशलाञ्ञ्यः ||३|१|१५३ ॥ दुसंज्ञान्मृद इकारान्तात् कुवशब्दात् नकारादेः अजाद कोशलशब्दशभ्यां च ज्यो भवति । अत्रोपवादः । दो:- म्हस्यापत्यं श्रम्बष्ठ्यः । सौवीरस्य सौवीर्यः । काम्बचस्य काम्बव्यः । दार्घस्य दायः । द्वयजल क्षणोऽपि फित्र परत्वादेतेन बाध्यते । इकारान्तात् श्रवन्तैरात्रन्त्यः । कुन्तेः कौन्त्यः । वसन्तेर्वा सन्त्यः । तपरकरणं किम् १ कुमारी नाम बनपदः क्षत्रियश्चास्ति । तस्यापत्यं कौमारः । कुरो: - कौरव्यः । नादः -- निचकन्य नैचक्यः । निषस्य नैषध्यः । नीपस्य नैप्यः । श्रमादस्य श्रानाद्यः । कोशलस्य कौशल्यः 1 सर्वत्र बहुतून् ।
साल्वावयवप्रत्ययकाका
३११/१५५॥
-
मानुषौ चत्रिया वस्या झपर्त्य “द्वचचः” [३।१।११०] इति दृयि साल्वेय इत्युसि कृते निपातनादपि भवति । साल्वः चत्रियः तस्य निवासो जनपदः अल्वः । तदवयत्राः ।
"उदुम्बरास्तिलखला मकारा युगन्धराः । मुष्ठिताः शरदण्डाश्च सात्वावयवसंज्ञियाः " मावावयवेभ्यो राजत्राचिभ्यः प्रत्ययथिः । कालकुटि: । आाश्मकिः । सर्वत्र बहुषूप योज्यः ।
पाण्डो || ३|१|१५५ ॥ ट्ररादाद्रा इति वर्तते । पाराङ्कुशब्दाड्ड्यण् भवत्यपत्येऽर्थे । पाण्डोरपत्थं पाण्ड्यः | 'इकारो दिखार्थः । यकारः "हिंदुष्टदरक्तविकारे' [ ४|१| १५१] इति पुंवद्भावप्रतिषेधार्थः । पाढ्या भार्या श्रस्य पान्यभार्यः । कथमयं प्रयोगः प्रसिद्वितीयो न सवार पाण्डवः । पाण्डवा यस्य दावाः इति १ येन जनपदेन समानशब्दो राजा तस्य बनपदस्थ स्वामी यदि विवचितस्तदायं विधिर्वेदितव्यः । श्रन्यत्रोत्सर्ग एव भवति । इह प्रकरणे राजसमनात् राष्ट्रात् तस्य राजन्यपत्यवदिति इतष्प" [था०] राजसमानशब्दात् राष्ट्रात् तस्येति तासमर्थात् राजन्यभिधेये अपत्य इव स्यविधिर्भवति । पञ्चालानां राजा पाञ्चाल । साध्वेयानां राजा साल्वेयः । एवं आङ्गः । श्राम्बष्ट्यः । श्रदुम्बरिः । पाण्डवानां राजा पाण्ड्यः । स्मादपत्यविवक्षायां "का वृषेः [ ३१।१४४ ] इति फित्र । पाञ्चालयनिः ।
4
I
उप चोलादेः ||३|१|१५६ ॥ राष्ट्र शब्दाद्रास इति वर्तते । चोला : परस्यो भवति । कस्य ? सम्भवा दात्रः । चोलस्यापत्यं चोलः । केरलः । कम्बोजः । शकः 1 यवनः । श्रादिशब्दः प्रकारवाची तस्य राजनीति वर्तते । चोलानो राजा चोलः ।
कुन्त्वन्त कुरुभ्यः स्त्रियाम् ||३|१११५७॥ कुन्ति अवन्ति कुछ इत्येतेभ्यः उत्पन्नस्य मय् भवति स्त्रियामभिधेयायाम् । कुन्ती । अवन्ती | कुरूः | "द्वित्कुरुनाथ श्रायुकोशलान्य:, [ ३ । १ । १५५ ] इत्यस्य उपि कुते "हृतो मनुष्यजातेः " [३।१.१५ इति ङीविधिः । कुरुशब्दात् "रुत:" [ ३१४५६ ] इति कत्यः । स्त्रियामिति किम् १ कौन्त्यः ।
अतोऽप्राच्यभदेः ||३|१|१५८ ॥ स्त्रियामिति वर्तते । श्रतस्त्यस्य उन्भवति स्त्रियामभिधेयायां प्राब्यान् भर्गादश्च वर्जयित्वा । कुस्त्यादिभ्य उब्बचनं ज्ञापकम् दद्द तइति तदन्तविधिर्न भवति । साम
दो भवतीति वेदितव्यम् । श्रपाच्यो नाम राष्ट्रसमानशब्दो राजा तस्यापत्यं स्त्री श्रमाच्या श्रज उपि टापू । एवं सूरसेनी | मद्रस्यापत्यं स्त्री भट्टी । अण उपि जातिलक्षणो ङीविधिः दरदोऽपत्यं स्त्री दरद् । श्रत इति किम् श्रीम्बरी | सारावयवत्वादिञ् । इतो मनुष्यजाते : '' [३।१२२५] इति श्रीविधिः । श्रमाच्य