________________
१४२
जैमेन्द्र-व्याकरणम् [4. ३ पा० १ स. १३६-114 . कुविण्यः ॥३१।१३६॥ सौदीरेश्यिति निवृत्तम् । कुरु इत्येवमादिभ्योऽपत्ये ण्यो भवति । प्रादौ सकार: "मिणण्यराजार्षात्" [ ] इत्यत्र विशेषणार्थः । कुरोरपत्यं कौरव्यः । रावार्षात कुछशब्दाञ्झ्यो पक्ष्यते । तस्य द्रिसंशकरवाहहुप् । तिकादिषु कौरव्यायणिः। कुरु गर्ग संजय प्रतिमारक । स्थकाराजातौ च । पटक । सम्राजः क्षत्रिये । कवि पितृमत् ऐन्द्रजालि घातुजि पेजि दामोशोषि । गनकारि केसोरि कापिलादि ऐन्द्रजाल्यादिभ्यः ततो "यूनि" [३।१५] इति यूनि एयः। कोड कुट शलाका मुर खपडाक पभुक शुचरसी केशिनी । स्त्रीलिङ्गनिर्देशसामात् पुंकद्रावो न भवति । शूर्पणाय श्याक्नाय श्यावरथ यायपुत्र सत्यकार वडभीकार पथिकारिन् मूद सोक्ष भूहेतु शकशालीन इनपिण्डी वामरय । पामरश्यस्य सकलादिकार्य भवति । एकलादयो गर्गाद्यन्तःपातिनः । बहुत्वे उन्भवति वामरथाः । खी वामरथी । वामरथ्यायनी । वामरध्यायनः । घामरथ्यस्य छानाः वामरथा: "याकलादिन्यो वृधे' [३INE.] इत्य' भवतीति । वामरयानां संघः वामरथः । "संघाक" [२३।१५] अादिवाऽण् ।
सेनान्सलामणकारिभ्य च ॥शश१४०॥ कारिशब्दः कारवाचि । सेनान्तान्भूदो लक्षणशब्दात् कारिवाचिभ्यश्चापत्ये इम् भवति ण्यश्च । हारिषेण्यः । शारिणिः । भैमसेन्यः । भैमसेनिः । जातसेन्यः । जातसेनिः। लाक्षण्यः । लाक्षणिः। कारिभ्यः-कौम्भकार्यः। कौम्भकारिः। वान्तुवाम्यः तान्सुवायिः । सक्षनशब्दात् शिवादिलक्षणोऽण् । स इसो बाधको न तु एयस्य । तेन रूग्यम् । ताक्ष्णः । ताक्षएयः।
तिकादेः फिल.॥३।१।१४१॥ तिक इत्येवमादिभ्योऽपत्ये फिनित्ययं त्यो भवति । तिकस्यापत्य तैकायनिः । तिक कितष संज्ञा पाल शिखा उरस् शाब्य सैन्धव यमुन्द रूप्य नाडी' सुमित्रा कुरु देवर देवरय तितिलिन् सिलालिन् उरस । फौरव्य । द्रिसंशस्येदं ग्रहणम् । नौरसशब्देन राष्ट्रसमानशब्देन बाहचर्यात् । कर्थ कौरव्यः पिता फोरव्यः पुत्रः १ अनु ( अत्र ) यान्तादिम् तस्योप । लाङ्कव गौकक्ष्य भौरिकि चौपयत चैटयत सैकयत दौञ्जयव त्यजवत् चन्द्रमस शुभ गङ्गा वरेण्य बन्ध भारद्ध बापका खल्यका लोयका सुयामन् उदन्या यज्ञ । यदिहावृद्ध दुसंशं पश्यते तस्य नित्यार्थ बचनम् ।।
कौशल्येभ्यः ॥३।१।१४२॥ कौशल्यादिभ्योऽपत्ये फिन् भवति । बहुवचनेन कर्मारकागधा गृह्यन्ते । कोशलस्यापत्यं कौशल्यायनिः । सर्वत्र मूलप्रकृतेः फि । तस्यायनादेशे कृते कौशल्य इति । विकृतनिर्देशात् युट् निपात्यते । एवं दागन्यायनिः। फार्मार्याणिः । छाम्यायानेः । वार्ष्यायरिणः । राष्ट्रसमानशम्दात् कोशलात् यो वक्ष्यते । कारशब्दात् कारिलक्षणो एयोऽपि भवति । इनः प्रयोगो नोपलभ्यते ।
इधचोऽणः ॥३।१।१४३॥ अणन्ताद इयचो मृदोऽपत्ये फिञ् भवति । इञोऽपवादः । कर्तुर. रपत्यं का यरिणः । पोतुरपत्यं पौत्रः तस्यापत्यं पौत्रायणिः । एवं शैवायनिः । यच इति किम् ? औपगविः । श्रण इति किम् १ दाक्षिः।
या वृद्धादोः ॥३।१।१४४ पौत्रायपत्यं वृद्धम् अवृद्ध यद्संच तस्मादपत्ये वा फिम भवति । वायुरयायनिः । वायुरथिः । आदित्य गतायनिः । श्रादित्यगतिः। फारिशब्दात्परत्वादनेन भवितव्यम् । नापितायनिः । एयोऽपि भवति । नापित्यः । इमोऽभिधानं नास्ति । अवृद्धादिवि किम् १ श्राकम्पनायनः । श्रीपगविः । दोरिति किम् १ अाश्वनीविः ।
पाकिनावः कुक ॥११४५॥ वेति पर्वते । वाकिन इत्येवमादिभ्योऽपत्ये वा फिश् भवति । यदा फिम् तदा कुगागमः । वाकिनस्यापल्यं वाकिन कानिः । वाकिनिः1 गारेक्स्यापत्यं गारेवस्यनिः ।
.. माडी भीडी सु- प.