SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ०.३ पा० १ स० १३०-१३] महावृत्तिसहितम् महतोऽप्रखौ ॥३ १०१३०॥ महच्छब्दपूर्वात् कुलशब्दात् अखौ इत्येतो भवतः। महतः श्रावविषये अभिधानं माहाकुलः । माहाकुलीनः । केचिरवस्यानु चिमिच्छन्ति । महाकुलीनः । श्रावं वषये पति किम् ? महतां कुलं महत्कुलं तस्मात् "सादेः" [शा१२३ इति खः । महत्कुलीनः ।। दुसो दण् ।।३।१:१३१॥ दुःशब्दपूर्वात् कुलादपत्ये ढए भवति । पापं कुलं दुष्कुलम "दुदुकोऽस्यपुम्मुहुसः [५।४।२८] इति सस्त्रयत्वे । दुष्कुलस्यापत्यं दौड्कुलेयः । केचित् खमप्यनुवर्तयन्ति । दुकुलीनः । स्वसुश्छः ॥३।१२१३२॥ स्वसूशब्दादपत्ये छो भवति । अरणोऽपवादः । स्वतीयः। भ्रातर्यश्च ॥३२११३३॥ भ्रातृशब्दादपत्ये व्यो भवति छश्च । अणोऽपवादः। भ्रातुरपत्यं भ्रातृध्यः । भात्रीयः । कथं लोके भ्रातुन्यशब्देन सपनोऽभिधीयते । उपचारात् । एकद्रच्यामिलापश्च उपचारानमिचम् । सपत्नी इस सपत्नः शक्तः । पृषोददिपाठादकारो निपात्यते।। रेखत्यादेष्टण शश५३४॥ रेवती इत्येवमादिभ्योऽपत्ये ठए भवति । अगादीनामपवादः । रेवत्या अपत्यं रेवतिकः । रेवती अश्वपाली मणिपाली द्वारपाली वृकश्चिन् वृकमाइ कणंग्राह दण्डमा कुक्कुटराक्ष। वत्रियाः पेणश्च ॥३.१।१३५पौत्राद्मपत्यं वृक्ष' क्षेपः कुत्सा । वृद्धस्त्रीचिशब्दादपत्ये णो भवति ठण् च क्षेपे गम्यमाने । गाय- अपल्यं युवा गागों जाल्मः । गार्गिको जाल्मः । गलुचुकायन्या अपत्य युवा ग्लौचकायनो जाल्मः । ग्लोचुकायनिको बाल्मः । क्षेपश्चात्र प्रतिषिद्धाचरणेन पितुरज्ञानाद्वा गम्यते । वृद्ध इति किम् १ कारिकयो पाल्मः । स्त्रिया इति किम् १ श्रौपगविणल्मः । क्षेप इति किम् ? गार्गेयो माणवकः । छोष्टण सौवीरेषु प्रायः ।।३।१।१३६॥ वृद्धग्रहणं चानुवर्तते । सौवीरेष्विति विशेषणम् । सौवी. रेषु यद्दल वाचि दुसंशं तस्मादपत्ये प्रायष्ठण् भवति देपे गम्यमाने । वेति वक्तव्ये प्रायोग्रहणे परिगणनाथम् । "भागपूर्वपदो वित्तिद्विवीयस्तार्या विदवः। तृतीयस्वाकशापेयो वृद्धाहण् बहुल ततः ।" मागवितरपत्यं युवा भागवित्तिकः। भागवित्तायनः । तार्णविंदवस्यापत्यं युवा तार्णविन्दधिकः । ताणंविन्दविः । अकशाप इति शुभ्रादिषु । श्राकशापेघस्यापत्यं युवा श्राफशापेयिकः । श्राफशायः । दुहा स्लीनिवृत्यर्थमविशेषेणेष्यते । सौवीरावति किम् ? औपगविर्जाल्मः । क्षेप इत्येव । भागवित्तायनो माणवकः । फेछ च ॥३॥॥१३७n वृद्ध ग्रहशं सौवीरेष्विति च वर्तते । फिजन्तात् सौवीरेषु वृद्धादपत्ये छो भवति प्रणव क्षेपे गम्यमाने । दोरित्यधिकारात् फेरित्यत्र फिश एव संप्रत्ययः। यमुन्द सिकादिः । यामुन्दायनीयः। यामुन्दायनिकः । प्राय इत्यनुवर्तनादपि भवति । तस्य फिसन्तात्यास्य अपराक्षापादप युकथियो" [ 10] इत्युप् । यामुन्दायनिर्जाल्मः। सुयामन्-सौयामायनिः । तस्यापत्यं युवा सोयामायनीयः । सौयामायनिकः । श्रणि । सौयामायनिः । वृषस्य वार्षायरिणः । फिर संनियोगे वृद्धयभावे वक्ष्यते वायायणेरपत्यं वाायणीयः । बार्ष्यायणिकः । अणि वार्ष्यायरिणः । क्षेप इत्येव । यामुन्दानिर्माणवकः । श्रणेव भवति । सौवीरे विस्येव । तेकायनेरपत्यं युवा प्रण तस्योप् । तैकायनिर्माल्मः । "मुपश्च सुथामा च वाध्यायः फिलः स्मृताः । सौवीरेषु च कुस्साय चौ योगौ शब्दविस्मरेत् ।।" फाण्टाहतेणः ॥३॥९३८॥ क्षेप इति निवृत्तम् । वृद्ध ग्रहण सौवीरेविति च "मिण्ण्यरजात्" [ ३०] इत्यत्र "मणिकोरुप्यत्रामाणगोत्रमानायु वस्यस्योपसंख्यानम्" [वा०] इति उम्मा भूदिति गिकरणम् । "फिलप्यन्न भवतीति वकन्यम् ।" [चा. फाण्टाहतायनिर्माणवकः । सौवीरेष्वित्येव । फाण्टा हतायनः । "सौवीरेषु मिमनशाखाणणाको पकल्पी" [बा.] मैमतः। मैमतायनिः। सौवीरेष्वित्येव । मैमतिः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy