________________
०३ पा० १ सू० १०७-११९]
महावृचिसहितम्
१६६
पीखाया था ||३|१|१०७ ॥ पीला तदाख्या मानुषी । पीलाया अपत्ये वाऽण् भवति । पैलः । पैलेयः ।
ढग् च मण्डूकात् ||३|१|१०८ ॥ मण्डूकशब्दाड्ढय् भवति चकारादण् च या । तेन त्रैरूप्यम् । मायकेयः । माद्भकः । मराडुकिः । स्त्रियां माराकेयी । श्रयन्तस्य "कौरव्यासुरिमाण्डूकात्" [६।११११] इति फटि कृते माण्डू कायनी । अन्तस्य माण्डूक्या !
श्रीभ्यो ण् || ३ | १|१०६ ॥ इइ स्त्रीमध्येन स्त्रियामित्येवं विहिताष्टाबादयः स्त्रीत्या गृह्यन्ते । स्त्र्यर्थप्र सु न भवति । शुभ्रादिषु मातृशब्दस्य पाटाज्ज्ञायते । स्त्रीत्यान्तेभ्यो दण् भवत्यपत्ये । सौपर्णेयः । वैनतेयः । वायुवेगेयः । स्त्रीत्यग्रहणमिति विशेषणं किम् १ स्यर्थे मा भूत् । इटबिडः स्त्रिया अपत्यम् ; दरदः अपत्यम् ऐडबिड दारदः । "पीकामा वा " [३११।१०७ ] इत्यतो मण्डूकप्लुत्या वेति व्यवस्थितविभाषा वर्तते । तेन वडवायाः तृषे खाये द भवति । वाडवेयो हृषः । श्रपत्ये वाडव इति । क्रुञ्चकोकिलाभ्यामय् भवति । कुबाया अपत्यं क्रौञ्चः । कोकिलाया अपत्ये कोकिलः ।
द्वयचः ||३|१|११० ॥ द्वथवश्व स्त्रीत्यान्तादपत्ये दण् भवति । मानुषीलक्षणस्यापो ऽपवादः । दवाया वान्तेयः । गुताया गौप्तेयः ।
इतोऽनिः ||३|१|१११|| स्त्रीभ्य इति निवत्तम् । श्रविशेषेश स्त्रिया विधानाद् दधच इति वर्तते । इकारान्तान्मृदो निमन्तादय् भवति । वलेरपत्यं वालेयः । नाभेयः । श्रात्रेयः । दौलेयः । इत इति किम् १ दादिः । श्रनि इति किम १ दाक्षायणः । द्वयच इत्येव । मरीचेरपत्यं मारीचः ।
1"
शुभ्रादेः || ३|१|११२ ॥ शुभ्र इत्येवमादिभ्यो दय् भवति । इमादीनामपवादः । शुभ्रस्यापत्यं शौभ्रयः । शुभ्र विष्टपुर पिष्टपुर ब्रह्मकृत शतद्वार शतहार शलायल शलाका लेखाभ्रू विधवा कृका रोहिणी रुक्मिणी विकचा विवसा इलिका दिशा शालूका श्रजवस्ति शकन्धि | लक्ष्मणश्यामयोर्वाशिष्ठे । लाक्ष्मणिरन्यः । श्यामायनोऽन्यः । ''अश्वादेः " [३|१३१६] इति फञ । गोधा । कृकलास | प्राणि चिकणाचि' प्रवाहण भरत भागर महू मकुष्ट सुकड मृषण्डु कर्पूर इतर अन्यतर आलीट सुदन सुदन सुनामन् सुदामन कटु द श्रकशाप कुमारिका कुवणिका ( किशोरिका ) जिक्षाशिन् परिधि वायुदत्त शलाका सक्ला खड्बर अम्बिका अशोक गन्धपिता खरोन्मत्ताः कुदत्ता कुखम्बा शुक्र वलीवर्दिन् वित वीजश्वन् श्रश्व अमिर विमात् । श्राकृतिगणश्चायम् । तेन गायः पाण्डवेय इत्यादि सिद्धम् ।
विकर्ण कुषी कात्काश्यपे ॥ ३|१|११३॥ विकर्ण कुषीतशब्दाभ्यां दया भवति काश्ययेऽपत्यविशेषे । वैकर्णेयः काश्यपश्चेत् । वैरिन्दः । कौषीतकेयः काश्यपश्चेत् । कौषीतकिरन्यः ।
||३|१|११४॥ भ्र.शब्दादपत्ये ढय् भवति वुक् चागमः । नौवेयः ।
कल्याण्यादीनामिनम् ||३|१|११४ ॥ कल्याणी इत्येवमादीनां हरण भवति इनादेशश्च । येऽत्र स्त्रीत्यान्ताः शब्दास्तेषामादेशार्थं वचनम् । दण् पूर्वेण सिद्ध: । श्रन्येषामुभयार्थं वचनम् । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः । कल्याणी सुभगा दुर्भगा बन्धकी श्रनुकृष्टि जरती वलीदों ज्येष्ठा कनिष्ठा मध्यमा परस्त्री जारस्त्री ।
कुलटाया वा ॥३|१|११६ ॥ कुलान्ययतीति कुलटा । श्रत एव निपातनात् पररूपम् । कुलटाया या इनादेशो भवति । दय् खीभ्य इत्येव विद्धः । कौलटिनेयः । कोलटेयः । श्रनियतपुंस्कलविक्दायाँ परत्वात् क्षुद्रालक्षणो दूयू । कौलटेरः ।
१. विकास प० । २. मामय प० । भामरस० ।
२२