________________
१६८
जैनेन्द्र-व्याकरणम
[ ० २ ० ४ सू० १०२ - १०६
12
[३] १११०३] प्राप्तः 1 सुपिष्ट मयूरकर्ण खर्जुर कर्णं तदन् । श्रत्र कारिलचयस्य इओ बाधा । ययस्त्विष्यत एव । ताच यय इति । श्रृष्टिषेण । विदादिष्वस्य पाठो वृद्धार्थः । गङ्गा । अत्र नदीलच यस्यायो "द्वयचः ' [३|१|११०] इति ढय् बाधकः तमपि बाधिला 'वयवो नद्याः" इत्यय् प्राप्तः । तस्यापि तिकादिषु पाठात् फिश कः स्यात् । श्रयं गङ्गाशब्दः शुभ्रादिषु च पठ्यते । तेन चैरूप्यम् । गाङ्गः । गाङ्गायनिः । गाङ्गेयः । विपाश । अत्रापि नदीमानुषीलक्षणस्याः “द्रयचः ” [३।११११० ] इति दण् बाधकः । तमपि "द्वयचो नद्याः '' इत्यय् बाधते । तमपि बाधिला कुञ्जादिलचणो फ एव स्यात् । हू रूप्यं चेष्यते । वैपाशः वैपायन्य इति 1 कला बुह्य श्रयस्थूण मर्लन्दन विरूपाक्ष विरूपा भूमि इला खपत्नी । "द्वयचो नद्याः" इति गणसूत्रम् । अन्यथा " द्वयच: " [३|१|११०] इति ढय् प्रसज्येत | त्रिवेणी त्रिवेणं च ।
नदीमानुषीभ्यो ऽतुभ्यस्तद् । ख्यास्यः ||३|१|१०२ ॥ नदीमानुषीभ्य इत्यर्थनिर्देशः । नदीमानुश्रीवान्चिप्रकृतिभ्योऽदुसंज्ञाभ्यस्तदाख्याभ्योऽय् भवति । ढणोऽपवादः । यमुनाया श्रपत्यं यामुनः प्रणेता । इरावत्याश्रपत्यम् ऐरावतः । उद्वयः । वितस्तायाः पलालशिराः चैतत्तः । नर्मदाया नीतो नार्मदः । मानुषीभ्यःचिन्तितायाः चैन्द्रितः । सुदर्शनायाः सौदर्शनः । स्वयंप्रभायाः स्वायंप्रभः । नदीमानुषीभ्य इति किम् ! सौपर्योयः । वैनतेयः । सुपर्णा विनता च देव्यौ श्रन्येषां पक्षियो । अदुभ्य इति किम् ? चन्द्रभागायाः चान्द्रभागेयः । वायुवेगेयः । तदाख्याभ्य शर्त किं या (म्या ), काभ्यः । प्रकृतिभ्योऽय् प्रार्थ्यते ता एवाख्या नामधेयानि नदीमानुषीणां यदि भवति । तेनेह न भवति । शोभनाया अपत्यं शौमनेयः । पुरस्तादपवादो ऽय मिति श्रनन्तरम बाधते न व्यवहितं "क्षुद्राभ्यो वा " [३|१|१२० ] इति दयम् । पुलिकायाः पौलिकेरः ।
।
।
कुध्यन्धकवृष्णेः ॥३॥१/१०३ ॥ कुरवः श्रन्धकाः शृष्यश्च क्षत्रियवंशाख्याः । ऋषयश्चेह माझ्या मठपती वशिष्ठाद्या गृह्यन्ते । महर्षीणामहिंसादिव्रतोपपन्नानामपत्यापत्यसम्बन्धी नास्ति । कुरु-ऋषिकान्धकवृष्णिषाचिभ्यो यः सामान्येनापोऽय् भवति । ञोऽपवादः । कुरुभ्यः - नाकुलः । साहदेवः । दौर्योधनः । ऋषिभ्यः- वाशिष्ठः । वैश्वामित्रः । श्रन्धकेभ्यः - वाफलकः । रान्धसः । चैत्रः । हृष्यिभ्यःश्रादारः प्रातिवाहः । वासुदेवः । श्रानिरुद्धः । इह श्रात्रेयः इति परवाह । यद्यपि भीमसेनः कुरुः, जान ऋषिः । उग्रसेनोऽन्धकः, विष्वक्सेनो वृष्णिस्तथापि परत्वात्सेनान्तलक्षणो एय इव भवति । मध्येऽपवादो ऽयं पूर्वे मित्यं बाधते ।
मातुरुत्संख्यासंभङ्गादेः || ३|१|१०४ ॥ मातृशब्दस्य संख्यासंभद्रादेः उकारश्चान्तादेशो भवति अय् वाधिकारात् । द्वयोर्माश्रोरपत्यं मातुरी भरतः । शतमातुरः । सांमातुरः । भाद्रमातुरः । श्रमिधानयश्चात् जननी पर्यायस्य मातृशब्दस्य प्रहणम् । संख्यासंभद्वादेरिति किम् १ सौमात्रः । वैमात्रेयः । विमातृशब्दः शुभ्रादिषु पठ्यते 1
कन्यायाः कनीन च ||३|१|१०५ || कन्यायाः कनीन इत्ययमादेशो भवति । श्रय च वस्मात् । ढोऽपवादः । कानीनः कः । कानोनो हि नारकः ।
विकर्णशुद्ध गलाइस्ल भरद्वाजत्रिषु || ३ | १ | १०६ ॥ विकर्ण शुङ्ग छगल इत्येभ्यः अणु भवति यथासंख्यं वात्स्ये भारद्वाज श्रात्रेये चापत्यविशेषे । वत्सभरद्वाजानिष्वित्यत्र वत्सादयः शब्दा उपचारात् वृद्धत्यातेषु वर्तमाना गृपन्ते । वैकर्णी भवति वात्स्यत् । वैकाणिरन्यः । काश्यपे वैकर्णेयः । शौङ्गो भवति भारद्वात् । शौखिरन्यः । लिङ्गविशिष्टस्य मध्ये शुङ्गाया अपत्यं सौङ्गो भवति भारद्वाज तू । श्रन्यत्र सौङ्गेयः । गलो भवति श्रात्रेयात् । छागलिरन्यः ।
१, मकबुल ।