________________
० पा० १ सू० १६ - १०१ ]
महावृत्तिसहितम्
१६७
वोऽन्यः । बभ्रु शब्दो गर्गादिषु पठ्यते । तस्येह नियमार्थं वचनम् । कौशिक एव यथा स्यात् । गर्गादिषु पाठो लोहितादिकार्यार्थः । बाभ्रव्यायणी । अथ गये एवं कौशिकग्रहणं कर्तव्यम् । दह करणं वृद्धार्थम् । ननु गणेऽपि वृद्धे विहितः । इदमेव तहिं ज्ञापकं गणपाठे क्वचिदनन्तरापत्येऽपि यत्र भवति । आमदग्न्यो रामः । पाराशर्मो व्यास इति ।
कपियोधादाङ्गिरसे || ३ ११९६ ॥ वृद्ध इति वर्तते । कपित्रोधशब्दाभ्यां यत्र भवति श्राङ्गिरसे - पत्यपि । काप्यः श्रनिश्चेत् । श्रन्यत्र "इतोऽनिषः " [ ३|१|१११] इति दृणि कापेयः । बौध्य श्राङ्गिरसश्चेत् | बौधिरन्यः । इापि कपिशब्दस्य गर्गादिषु पाठः । वस्य नियमार्थं वचनम् । श्रङ्गिरस एव यत्र । गर्गादिषु पाठी लोहिताद्यर्थः । काप्यायनी । मधुबोधयोस्तु यत्स (यजि) तमोभयम् | माधवी माधन्यायनी | पौधी बौध्यायनी ।
बसण्डात् ||३|१|१७|| श्राङ्गिरस इति वर्तते । वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे वृद्ध े यञ् भवति । वातण्ड्यः । श्रङ्गिरस इत्येव । श्रनाङ्गिरसे शिवादिपाठादण वातण्ड इति । गर्गादिषु पाठादनाङ्गिरसे यत्र लोहितादिकार्यार्थः । वातराख्यायनी ।
स्त्रियामुप् ||३|११६८ ॥ श्राङ्गिरस इति वर्तते । बतरा दशदादाङ्गिरस्यां स्त्रियां यत्र उन्भवति । बतस्थापत्यं वृद्धा स्त्री क्तण्डी । यत्र उपि " जातेरयो: " [३।१४५३] इति ङीविधिः । श्राङ्गिरस इत्येव । वातण्ड्ययन | शिवाद्यणि वातण्डा । वृद्धादन्यत्र वातण्डी ।
अश्वादेः फञ ॥३१॥६६॥ वृद्ध इति वर्तते । श्रङ्गिरस इति निवृत्तम् । अश्व इत्येवमादिभ्यो वृद्धे फम भवति । अश्वस्यापत्यं श्राश्वायनः । श्रश्व अश्मन् शङ्ख शहक कुआदिषु गर्गादिषु च पठ्यते । विद पुट रोहिण खद्वार खज्जर खजूर वटिल भण्डिल भटल भडित भण्डित प्रहृत रामोद क्षेत्र मीना काश कारण वात गोला अर्क स्वन ध्वन पतपाद चक्र कुल अवि पविन्द पवित्र गोमिन् श्याम धूम्रवाग्मिन् विश्वानर स्फुट कुट चुटि शपादात्रेये । शापिरन्यः । अनक सनक खनक ग्रीष्म श्रईबीच विशम्प विशाल गिरिं चपल चुप दासक। येऽत्र वृद्ध त्यान्वास्तेभ्यः सामर्थ्यात् यूनि फञ द्रष्टव्यः । वैश्य वैक्व वाद्य न धाप्य जात शब्दात् पु'सि । जातेयोऽन्यः । अर्जुन । श्रस्य महादिषु पाठोऽनन्तरार्थः शूद्रक सुमनस् दुर्मनस् । श्रायाद्भारद्वाजे । श्रात्रेयिरन्यः । भारद्वाजादात्रेये । विदामि भारद्वाजोऽन्यः । उत्ख उत्सा दिषु पाठोऽनन्तराः । श्रातव कितय किन शिव खदिर वृद्ध इत्येव । आश्विः । लौकिक गोत्र इत्येव । गोश्रस्या प्रवर्तको योऽश्वः तस्यापत्यमे कान्वरितमाश्विः |
भर्गात् गते ||३|१| १०० ॥ वृद्ध इति वर्तते । भर्गशब्दात् फम भवति त्रैगर्तेऽपत्यविशेषे । भार्गाययो भवति त्रैगर्तश्चद् । भार्गिरन्यः ।
शिवाविभ्योऽश् ||३|१|१०१ || बुद्ध इति निवृचम् । इत उर्ध्वं सामान्येनापत्येत्यविधानम् । शिवइत्येवमादिभ्योऽण् भवत्यपत्यमात्रे | श्रादीनामपवादः । शिवस्यापत्यं वः । शिव प्रोष्ठ प्रोष्टिक चरड अम्भ भूरि । श्रस्मात् "इतोऽमिण: [ ३३१,१११] इति दय् प्राप्तः । कुठार अन भिग्लान सन्धि मुनि ककुत्स्थ कोहड फय रोवावर (रोध विरल ) बतण्ड | स्त्रियां घातयइया । तृण क चौर हृदय परिषिक गोपिला कपिलका जटिलका धिरका मंजीरक वृष्यिक खञ्जर खज्जल रेभ श्रालेखन विश्ववन्य श्वा । विभवसोऽपत्यमिति विग्रह्म विश्रवणरवणादेशौ । प्रकृत्यन्तरे वा । श्रव्यविकन्यायेन ताभ्यामेवार । वर्तनाच विटपिटक वृक्षक विभाग नभाक तटाक ऊर्णनाभ जरत्कारू उत्कोयस्तु रोहितिका चार्यश्वेता । अभ्यो'को बू
|
१, त्रुटि ब०, स० । २. वीक्ष० । ३. अनभिराम अ० मु० ।