________________
जैनेन्द्र-व्याकरणम्
[.. पा.
सू. ६०-६५
यभिमोर ||३१६|| अत्रापि वृद्धग्रहणं यभित्रोविशेषणम् । वृद्ध विहितौ यो यत्रिभो तदन्ता. स्फा भवति । सामाद्य नीति ज्ञातव्यम् । गाायणः । दाक्षायणः । इह गार्या अपत्यं गार्गेय इति लिङ्गविशिष्टस्य ग्रहणेऽपि परलाढ्ण् भवति ।
शरदच्छुनफदर्भाद भृगुवत्सामायणेषु ॥३॥१॥६॥ वृद्ध इति वर्तते । शरदत् शुनक दर्भ इत्येतेभ्यः फण् भवति यथासंख्यं भार्गवे वास्ये प्रामायणे चापत्ये ऽभिधेये । शान्तायनो भवति भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो भवति वात्स्यश्चेत् 'मलया । मार्गारो भपनि नानागपरनेर। दामिरन्यः । शरदत्शुनकशब्दो विदादिषु पठ्यते ।
द्रोणपर्वतजीपन्तावा ॥ २॥ द्रोण पर्वत जीवन्त इत्येतेभ्यो वृद्धापत्ये फण् च भवति । द्रौणायणः । द्रोणिः । पार्वतायनः । पार्वत्तिः । जैवन्तायनः । जैवन्तिः । वृद्ध इत्येव । द्रौणिः ।
विवादिभ्योऽनुष्यानन्तर्येऽप्र. ॥३११५३।। वृद्ध इति वर्तते । विद इत्येवमादिभ्यः अनृषीणामानन्तये अञ् भवति । विदस्यापत्य वैदः । विद उर्व कश्यप कुशिक भरद्वाज उपमन्यु किलात किन्दर्भ विश्वानर ष्टिषेण भूतभाग इय॑श्व प्रियक श्रापस्तम्ब कुचवारं शरदत् शुनक धेनु गोपवन शिग्रु विन्दु भाजन तामन अश्वावतान श्यामाक श्यापर्ण गोपवनादिप्रतिषेधः प्राग्यरितादेः इत ऊर्च बहुत्वेऽअ उठेव भवति । हरित किन्दास वयस्क अकलूष वध्योग विष्णु वृद्ध प्रतिबोध रथन्तर गविष्टिर निषाद निषादशब्दस्य "सुधातुरा" [३१] इत्यत्र नैषाकिरुक्तोऽनन्तरे वृद्धे परखादवमन । मठर । अयं गोपवनादिष्वपि मठराद्यपि । एते इरितादय इत्याचार्यस्मृतिः । पृदाक सुदाक पुनर्वादिष्वनन्तरेऽपत्ये पुनर्भू पुत्र दुहित नमान्द परखी परशुं च या तु सवर्णा परस्य स्त्री परस्त्री सा कल्याण्यादिषु पठ्यते पारस्त्रियेण्ः। वृद्ध इत्येव । अनन्तरो वैदिः । बाहादेराकृतिगणवाद् ऋष्यण न भववि लौकिकगोत्रमात्र इत्येष । वैदो नाम कश्चित् तस्य वैदिः । . अध्यानन्तर्य इति किमर्थम् ! पुनर्भूप्रभृतीनामऋषीणामानन्तर्ये अनन्तरेऽपत्ये अञ्वेदितव्यः। ये तु ऋष्यपत्यानां नैरन्तयें प्रतिषेधमाचक्षते । तेषां कौशिको विश्वामित्र इति न स्यात् ! भूष्यानन्द्रय प्रतिषेधो नास्ति । इन्द्रभूः सप्तमः काश्यपानाम् । भारद्वाजानां मतमोऽसीति "तस्येवम्" [२॥३॥मम हत्यणा भविष्यतीति |
___ गर्थिन. ॥१६४॥ वृद्ध इति वर्तते । गर्ग इत्येवमादिभ्यः वृद्धापत्ये या भवति । गर्गस्यापत्य पौत्रादि गायः । गर्ग वत्स "वाजादसे" [सू. ग.] | श्रस इति किम् ? सौवाजिः । संकृति अब व्यापात् विदभूत् पुलति प्राचीनयोग पुलस्यशब्दात् वृष्यणि पोलस्यः । स्त्रियामणि पौलल्यी । यति पौलस्त्यायनीति विशेषः । रेम अग्निवेश शङ्ख शट धूम अवट मनस् धनञ्जय वृक्ष विश्वावसु परमाय लोहित संशित पत्रु मगदु मजच सहकु शलि गुगुलु जिगीषु मनु मन्तु तन्तु मनायी दण् प्राप्त: । 'भस्य हत्यढे" [वा.) प्रति पुंषदाका फरमान भवति । कौडिन्यागस्ती इति निर्देशात् । यदि यभि पुंवद्राकः स्यात् । कुपिंडनीशब्दस्य वदावे टिखे च कृते कौण्डिन्य इति न स्यात् । सूनु कथक पक्ष तलुक्ष तणु वतण्ड कपि पत सकल कुरुफ्त । अयमनुशतिकादौ । अनहुह कण्ठ गोक्क्ष अगस्त्य कुएइनी यशवल्क अमयजात विरोहित वृषगण रहूगण शरिडल मुद्गल मुसल पराशर जतूक मन्त्रित अश्मरथ शकराद पूतिमाष स्थूरा भरसक बामरय पिगल कृष्णा गोद्धन्द उलूक तितम्भ तितव भिवज तिलज भरिडत चेफित देवहू इन्द्रहू एकहू एकलू पिप्पलु वृहदग्नि सुलाभिन कुटीगु उक्थ | वृद्ध इत्येव । श्रानन्तरो गार्गिः । कथमनन्तरो जामदग्न्यो रामः पाराशयों व्यास इति ? गोत्राच्यारोपेण | अनन्तरापल्ले ऋष्यणा भवितव्यम् । लौकिकगोत्रमात्र इत्येव । यो गोत्रस्याप्रवर्तको गर्गस्तस्यापत्यं वृद्ध गार्गिः ।
मधुबभ्योह्मिणकौशिकयोः ॥३।११६५।। वृद्ध इति वर्तते । मधु बभ्र इत्येताम्यां यम् भवति ययासंख्यं ब्राझणे कोशिकेऽत्राभिधेये । माधव्यो ब्राझमाश्चेत् । माधवोऽन्यः । बाभ्रव्यः कौशिकश्चेत् । बाभ्र