________________
अ० ३ पा० १ सू० ८६]
महावृत्तिसहितम्
२६४
न्तार्थे बाधकबाधनार्थं च बह्नादिग्रहणम् । वाहविः । श्रीपवाकविः । बाहु उपचाकु निवाकु वराकु उपबिन्दु एभ्योऽय् प्राप्तः । बस्छा " तू अचः " ( ३ | १|११०] इति ढण् प्राप्तः । वृकला चलाका मूषिका मंगला लगहा ध्रुवका सुमित्रा दुमिंत्रा एभ्यः "स्त्रीभ्यो या " [२/१/१०१] इति टणू । मानुषीलक्षणो वा ढण् स्यात् । पुष्करसत् अनुरदत्" श्रनुशतिकादित्वादनयोः पदद्वयस्यैप । देवशम्र्म्मन् श्रग्निशन् इन्द्रशम्न् कुनामन् पचन् सप्तम् । “श्रमितौजसः सुखं च" [बा०] सुधावत् उदश्च श्रञ्चेर्निपातनात् नखाभावः । शिरस्- शिरोमात्रस्थापत्यं नास्ति इति तदन्तविधिः । द्वातिशीर्षिः । पैलुशीर्षिः । शिरसः शीर्षादेशो वच्यते । माषशराविन् क्षेमवृत्विन् शृङ्खलवोदिन खरनादिन् निपातनादणत्यम् 1 नगरमर्दिन् प्राकारमर्दिन् लोमन् सोम्ना तदन्तविधिः इत उत्तरं प्रागुदङकशब्दात् “कुर्वष्यन्धक" [३|१|१०३ ] श्रादिनाऽण् प्राप्तः । श्रजीगर्त कृष्ण युधिष्ठिर अर्जुन साम्य गद प्रद्युम्न राम संकर्षण मध्यन्दिन सत्यक उदक । "संभूयोऽम्भसोः सखं च ''[घा०] ख्याताख्यातयोः ख्याते संप्रत्यय इति । तेन बाह्वादिप्रभृतिषु येषां लौकिक गोत्रमा प्रति प्रवर्तकत्वमस्ति तेभ्य एव इमादयः | इद्द माभूत् बाहुन कश्चित् तस्यापत्यं बाहवः । श्राकृतिगणत्वादस्याजबन्धविः । श्राजवेनविरिति ।
सुधातुरकङ च ॥३३९८६ ॥ सुधातृशब्द दिष भवति तत्सन्नियोगेन अकडादेशश्च । सुधारपत्यं सौधातकिः । "व्यास चरुड निषाद चण्डालः विम्वादीनामिति वक्तव्यम्" [ दा० ] । न वक्तव्यम् । अव्यविक1 न्यायेन कान्तेभ्य एव यविधिः । वैयासकिः । वारु डकिः । नैषादकिः । चाण्डालकिः । वैम्बकिः । कार्मारकिः ।
वृद्धे कुजादिभ्यो कफः || ३|११८७ ॥ वृद्धसंज्ञके अपत्ये विवक्षिते कुम्भ इत्येवमादिभ्यो ऽफो भवति । Essaदः । दारा "यातल्फादस्त्रियाम्" [ ४ २ २] इति विशेषणार्थः । कुञ्जस्यापत्यं पौत्रादि कौजयन्यः । कौञ्जायन्यौ । कौञ्जायनाः । "वाघफादखियाम्" [ ४ २१२] इति स्वार्थे ज्यो भवति द्विसंशः । कुञ्ज ब्रध्न राडूख गया लोमन् लोमशब्देन तदन्तविधिरिति केचित् । भस्मन् शट । श्रयं गर्गादिष्वपि । शाक शौ शुभ विपास् । श्रयं शिवादिष्वपि । स्कन्द स्कम्भ | वृद्ध इति किम् ? कुम्नस्यापत्यमनन्तरं कौशिः । वृद्ध इत्ययमधिकारश्च “शिवादिम्योऽय्' [३।१1१०१] त्यतः प्राक् ।
1
नादेः फ ||१८|| नव दत्येवमादिभ्यो वृद्धेऽपत्ये फ भवति । नडस्यापत्य वृद्धं नाथायनः । वृद्ध इत्येव । अनन्तरो नाडिः । न चर व मुञ्ज इति इतिश उपक लमक शखकुरालादेश लभते | शालङ्कायनः । कथं शालकायनः । कथं साल किः पिता सालकिः पुत्रः [ सशक] शासक इति प्रकृत्यन्तरमस्ति । अथवा पैलादिषु पाठसामर्थ्यात् इजपि भवति । पचपूल वाजव्य तिक श्रग्निशर्मन् वृषगणे । गोत्रे आग्निशम्ययो भवति वार्षयश्चेत् । श्रग्निराभिरन्यः । प्राण नर सायक दास मित्र द्वीप तगर पिङ्गल किङ्कर कथन कतर कतल काश्य काव्य सैव्य प्रभावाच्य स्तम्भ शिशपा श्रमुष्य निपातनात् साधुः । कृष्णरणौ ब्राह्मणवाशिष्ठयोः । यथाक्रमं ब्राह्मणवाशिष्ठेऽर्थे । श्रजमित्र लिगु चित्र कुमार । क्रोष्टुरपत्यं कोष्टवं च । लोह दुर्ग अम तृण शकट सुमत मिमत ब्राह्मण चटक | ऐरोपीष्यते । घाटकैर बदर अश्क्ल श्रस्वर कामुक ब्रह्मदत्त उदग्वर लोह दण्डया । श्रन्ये इमानपि पटन्ति वच्यमाणान् । इच् अत् इत् जनवत् हिंसक दरिन् इस्तिन् पञ्चाल चमसिन् । लौकिक गोत्रमात्र इत्येव । नो नाम कश्चित्तस्यापत्यं नाडि: ।
हरिताद्यनः || ३|११८९ ॥ हरितादिर्चिदाद्यन्तर्गणः । हरितादिभ्योऽनन्तेभ्यः फय् भवति । इञोऽपवादः । ऋछ वृद्रग्रहणमनुवर्तमानमत्रो विशेषणम् । वृद्धं योऽञ् विद्दिवस्तदन्तात् फ एक इति निर मानि द्रष्टव्यः । हरितस्यापत्यं युवा हारितायनः । केन्दासायनः ।
१. अनुरहत् घ० । २. घस्ट अ०, ब०, स० ३. वास्तकिः अ०, ब०, स० ।