________________
पा० । सू००५-७१)
महावृत्तिसहितम्
इह तई न प्राप्नोति पञ्चानां कपालानां समाहारः पञ्चकपाली। पञ्चकपाल्यां संस्कृतः पञ्चकपालः। नैष दोषः । अन्यविकन्यायेन पञ्च पालशब्दात् त्योत्पत्तिः । यथा अवेर्मासं श्राविकमिति अविकशब्दादेव त्यो नाविशब्दात् । अनपत्य इति किम् ? योदेवदत्तयोरपत्यं वैदेवदन्तिः । अग्रहरणमनुवर्तते । तेनेह न भवति । पञ्चम्यो गर्गेभ्य श्रागतं पञ्चगर्गरूप्यम् । प्राग्दोरित्येव । द्वाभ्यामक्षाभ्यां दीयात वैयक्षिकः । त्रैयक्षिकः ।
यूनि ।।३।११७५|| प्रान्द्रोरिति वर्तते श्रीति च । यूनि यस्त्यस्तस्योब भवति प्राग्द्रवीयेऽबादौ त्य उत्पत्स्यमाने । फाण्टाहतस्यापस्थं फाण्टाइतिः। तस्यापत्यं युवा "फापटाहतेयः" [३111८] इति णः । फाण्टाहतः। तस्य यूनश्छात्रा बुद्धिस्य एवानुत्पन्नेऽजादौ त्ये एस्योपि कृते इञन्तमिदं जातम् | "इम:" [२८] इत्यण भवति । फाटाहताः । भगवित्तस्यापत्यं भागवित्तिः । तस्यापत्यं युवा "दोष्टण सौवीरेषु प्रायः" [11] इति ठरा । भागवित्तिकः । तस्य यूनरछात्राः ठण उपि कृते ''इम:" [२८] इत्यण । भागवित्ताः । तिकस्यापत्यं तैफायनिः । तस्यापत्यं युवा "फेश्नः" [३११११३०] इति छ । तैकायनौयः । तस्य यूनश्छात्राः छस्योपि कृते "दोश्वः" [२१२।१०] इति छः । कायनीयाः। ग्लुचुकस्यापत्य "फिरदोः" [३।१।१४७] इति फिः । ग्लुचुफायनिः। तस्यापत्यं युवा "प्राग्दोरम्" [३।१॥३८] ग्लौचुकायनः । तस्य यूनश्छात्रा श्रण उपि तस्येदमित्यण । गौचुफायनाः । कपिजलादस्यापत्यं कारिजलादिः तस्मापत्यं युवा "कुवादेष:" [३।।३६ ] इति एयः । कापिंजलाद्यः । तस्य यूनश्छात्रा एयस्योपि कृते "इश:''[३२२८८] इत्यण कापिक्षलादाः । प्रचीत्येव । फापटाइतरूप्यम् । फापटाहृतमयम् । प्रारद्रोरित्येव । मागविन्तिकाय हित भागवित्तिकीयम् |
फफियोर्षा ||११७६॥ यूनोति वर्तते । यूनि यौ फमिली तयोर्वा उन्भवति माग्द्रचीयेऽजादौ स्ये विवक्षिते । पूर्वेण निल्ये उपि प्राप्ते विभाषेयम् । गार्यस्यापत्यं युवा थनिनो'" [३।१०] इति फण । गाय-ययाः। तस्य यूनच्छात्राः गार्गीया गाग्यो वा । फित्रः खल्वपि । यस्कस्यापत्यं "शिवादिभ्योऽ" [111101] यास्फः । यास्कस्यापत्य' युवा "यचोऽयः" ११५३] इति फिञ्। यास्कानिः । तस्य यूनगछात्राः यास्कीयाः । यास्कायनीयाः ।
___तस्यापत्यम् ॥१७॥ तस्येति तासमर्थात् अपत्यमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । हृदर्थनिर्देशे लिङ्गवचनादिकमविवक्षितमप्राधान्यात् । उपगोरपत्यं श्रौपगवः । तान्तादण् । उक्लार्थस्यापत्यशब्दस्य निवृत्तिः । “सुपो धुमृदो [ २] इति सुप उप । ऐप । श्राश्वपतः । दैत्यः । सैनापत्यः । श्रौत्सः । स्त्रैणः । पौस्नः । वृतौ स्वभावत एकार्थीभाषः । प्रकृत्यों विशेषणभूतोऽप्रधानम् । त्यार्थस्य सामान्येन प्रवृत्तस्य विशेषेऽवस्थापनाच्यार्थः प्रधानम् । गुणप्रधानभावेन प्रकृतिस्त्यश्च त्यार्थ सह व्रत इति । ननु च तस्येदं विशेषणं सामान्यम् ) एते अपत्यं समूहो निवासी विकार इति । तस्येदमित्येव सिद्ध किमर्थमिदमुच्यते । बाधकयापनार्थम् । भानोरपत्यं मानवः । श्यामगयः । दुलक्षणश्छो बाधितः । "तस्याएत्यम्" "मयादादेरिण" [१८५] इत्येव वक्तव्ये इह करणं पूर्वसत्तरैश्च वैरभिसंबन्धो यथा स्यादित्येवमर्थम् ।
पौत्रादि वृद्धम् ॥३१७८॥ पुत्रस्यापत्वं पौत्रः । विवादित्वादन । प्रथमादिति वर्तमानमर्यवशात्तया विपरिणम्यते । प्रथमस्य पौत्रादि यदपत्यं तत् वृद्धसंज्ञ' भवति । संज्ञाविषयस्य प्रयमस्य गर्गस्पापत्वं गायः । वात्स्यः । "छ कुमादिभ्यो फ:" [11] इति वर्तमाने 'गदेन' [ १४] इति यत् । पौत्रादीति किम् ? गार्गिः । अनन्तरमपत्यं वृद्ध मा भूत् ।
पकः ॥३१७६॥ वृद्धमिति वर्तते । बुद्धेऽपत्ये विवक्षिते एक एव त्यो भवति । वस्याः स्वस्याः प्रकृतैरपत्यभेदविवक्षायामनेक त्यं बुध्या समुदायोकृत्य नियमः क्रियते । यदिदं गर्गादिपितृकमपत्यश्चत वृद्ध
१. एनम म०, ब.।