________________
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० १ सू० ७१-७३
उत्सादेरम् ॥३|११७१ ॥ प्राोरिति वर्तते । उत्स इत्येवमादिभ्यः समर्थविभक्तयन्तेभ्यः प्राग्द्रोरर्थेष्वञ भवति । अणस्तदपवादानां च बाधकः । श्रत्रि सति "मणोः " [१४] ११५] इति बहुत्वे उम्भवति । उत्सस्यापत्यं श्रौत्सः । उदपानस्यापत्यमौदपानः । उत्स उदपान विकर विनद महानद महानस महाद्वारातर तलुन | धन्यशब्दादसे | असमास इत्यर्थः । धेनु पङक्ति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर पीलुकुण 1 उदस्थानशब्दाददेथे | पृषदंश मलकीय रथन्तर मध्यन्दिन बृहत् महत् । सत्वतशब्दो सत्वन्तुशब्दो मत्वन्तः आगतको । कुरु पश्चात इन्द्रावधान उहि ककुभ् सुवर्ण । ग्रीष्मादच्छन्दसीति वक्तव्यम् । छन्दश्वेद वृत्तजातिः । तरुणशब्दस्य लिङ्गविशिष्टस्य ग्रहणम् । तण्या अपत्यं तारुणः । श्यादयोऽर्थविशेषलक्षणादण - (s) प्रवादात् पूर्वनिर्णयेन भवन्तीति ।
વર્
"J
"
स्त्रीपुंसान्नुकम्यात् ॥३१॥७२॥ वक्ष्यति " अाजस्व: : ३।४।१२६] एतस्मात्त्वसंशब्दनात् प्राग्योऽर्थो वक्ष्यते तेषु स्त्रीशब्दात् पुंशब्दाच्च श्रभ् भवति नुगागमः । स्त्रीषु भवं स्त्रीणां समूहः स्त्रीभ्यः श्रागतम् स्त्रीभ्यो हितं स्त्रीणां भावो वा स्त्रैणम् । एवं पौनम् । “मोऽपुंसो हृति' [ ४|४|१३० | इति प्रतिषेधात् पुष्टिखं न भवति । स्त्रीशब्दस्य तु नुग्वचनसामर्थ्यात् । स्त्रैणाः पौरना इत्यत्र ओ : " | १४ | १३५ ] इत्युप प्राप्नोति । इह च स्त्रैणानां संघ इति " संघाक्ष [३।३।४५] इत्य प्राप्नोति चेत् नैतो दोषी । श्रपत्याधिकारात् प्रागूर्ध्व च वृद्धग्रहणेषु लौकिक गोत्रग्रहणामिति वक्ष्यते । न च स्वयं पोस्नमिति षा लौकिकं गोत्र' तस्मादुगौ न मवतः । “पुंत्रच जातीयदेशीये " [ ४६२११४] इति वचनं योगापेक्षं शापकम् । चतोऽर्थे नायं विधिरिति । स्त्रीवत् । पुम्वत् ।
वृद्धेऽभ्यनुप् ॥३१॥७३॥ प्राद्रेोरिति वर्तते । “यस्कादिभ्यो वृद्धे” [१|४|११४] इत्यत्र प्रकरणे बुद्धे यस्य त्यस्य बुक्तः तस्यानुभवति प्राद्रवीयेऽजादावृत्पत्स्यमाने । गर्गाणां छात्राः गार्गीयाः । “यमजोः" [१४१३५] इति बहुत्वे उप प्राप्तः । ईयविषये प्रतिषिध्यते । "यस्य यांच" [ ४/४२१३६ ] इत्यखम् "क्यष्यभावप्या पध्यस्य” [४|४|१४१] इति यखम् | त्याश्रयलक्षण ऐग्भवति । यास्कीयाः । शिवादिलक्षयस्यायाः "यस्कादिभ्यो वृद्ध" [१४] १२४ ] इत्युप् प्राप्तः । श्रात्रेयीयाः | "द्वयचः” [२।१।११०] "इतोऽ मित्र: " [ ३ | १|१११ ] इति दण् तस्य "भुग्वत्रिकुपवशिष्ठ गोतमाङ्गिरोभ्यः " [१|४|१३५ ] इत्युष्प्राप्तः । खारपावणीयाः । “यस्कादिभ्यो वृद्धे " [1|४|१३४] इत्यनेन नडादिफण उप प्राप्तः । वृद्ध इति किम् कुवलस्येदं कौवलम् | बादरम् । श्रवयवार्थे श्रागतत्यागः " उच्फले" [ ३१३१२१] इति उचैव भवति । श्रचीति किम् ? गर्गेभ्यः गर्गरूयम् । गर्गमयम् । प्रागुदोरित्येव गर्गेभ्यो हितं गार्गीयम् । वृद्धाद्वन्तत् एकस्मिन् नि द्वयोर्वा यूनोर्यथः तस्मिन्नष्ठेऽप्यनुभवति । विदानामपत्यं युवा वैदः । वैदौ । श्रमन्वादत हुत्र । तस्य " यर्थाथ न्युणित्रो : " [ 1 | २|१३० ] मृत्युप् । “त्यखे स्थाधयम्" [२११०३३] इत्यादिकमस्ति । वर्खाश्रये नास्ति त्याश्रयमिति न मन्तव्यम् । अचीति विषयनिर्देशः । एकद्भयन्ताच्च वृद्धात् सुवबहुत्वविवक्षायां उपच वक्तव्यः । वैदस्य वैदयोरपत्यानि युवानः विदाः ।
रोबपत्ये ||३|११७४॥ प्राग्द्रोरिति वर्तते । रस्य निमित्तत्वेन संबन्धी यो छत् श्रपत्यवर्धिते प्राद्रोरर्थे विहितस्तस्यो भवति । पञ्चसु गुरुषु भवः गुरुर्नमस्कारः । दशसु धर्मेषु भवः दशधर्मः । द्वावनुयोगावची द्वयनुयोगः । त्र्यनुयोगः । हृदयें षसः | संख्यादीरसंज्ञः । भवार्थे श्रागतस्याण उप् । रस्येति निमित्तविशेषणं किम् ? उदन्ताद्यो छत् तस्योम्मा भूत् । पञ्चगुरोर्नमस्कारस्येदं पाञ्चगुरवम् । यदि रस्य निमितं यो हृत् तस्योप्
१. अत्रापि हितं न भवतीत्यत्रापि योज्यम् ।