________________
म. ३ पा ! सू. ३५-३०] महावृत्तिसहिसम्
दैवयशिशीचिवृक्षिसात्यभुमिकाण्टेयिद्धिभ्यो या ॥३॥१॥६६॥ दैवयशि शौचक्षि सात्यमुनि काण्टेविद्धि प्रत्येतेभ्यः या ध्यो भवति । उभयत्र विभाषेयम् । वृद्ध प्राप्ते ऽनन्तरापत्ये चाप्राप्ते । दैवयत्त । देवयशी । मौचिकृष्ण मौविकृती : मा! सभी । कारटेविद्ध्या । काण्ठविद्धौ । अनन्तगपत्ये "इल उपसंख्याममजास्यम्" [या. ] इति हो। वृद्धापत्ये "इतो मनुष्यजाते. [ २५] इति ।
__ समर्थात्प्रथमावा ॥३।११६७॥ समर्थादिति प्रथमादिति वेति च पदत्रितयमधिकृतं वेदितव्यम् । "किंबहुसर्वनाम्नोऽद्वयादेः" [१८] इत्यतः प्रा . वक्ष्यति "तस्यापत्यम्" ] उपगोरपत्य
औपगतः । तस्येत्येतत् तान्तं सूत्रे प्रथमं सन्निविष्टम् तस्मादपत्याभिधाने त्यः । समर्थादित्युच्यते सामर्थ्य च सुबन्तस्येति सुबन्तात्योत्पत्तिः। द्वद्ववर्णादिति विशेषणार्थ तु या मृगहरामधिक्रियते । वृद्धस्य उपगोरपत्यमिति वाक्यस्यासुबन्तत्वात् वाक्यावयवस्य चासामर्थ्यात् त्यानुत्पत्तिः । समर्थादिति किम् ? कम्बल उपगोरपत्यं देवदत्तस्य । यद्येवं समर्थः पदविधिरिति समर्थादेव भविष्यति किमनेन ? कृतवर्णानुपूर्वकात् पदात् यो यथा स्यादित्येवमर्थम् । सूस्थितस्यापत्यं सौस्थितिः । वैक्षमाणिरिति । "नेन्द्रस्य" [ २०] इत्यत्र वक्ष्यति समु. दायका तावद्भवति पश्चादेकादेशः। एवं वा (चा संहितात्योत्तावनिष्टं रूपं स्यात् । प्रथमादिति किम् ? तान्ताद्यथा स्यादपत्वशमान्मा भूत् । वाग्रहणं किम् ? उपगोरपत्यमिति वाक्यमपि साधु यथा स्यात् । अनन्तराद्वाग्रहणात् सविधिरपि । उपग्बपत्यम् । प्रान्द्रोरण ॥३६॥ "दो
"माने धयः" [३३1२०] इवि रक्ष्यति । प्रागेतस्माद्येऽर्थी वक्ष्यन्तै तेवण भवतीति वेदितव्यम् । अधिकागे विधिर्वाऽयम् । अधिकारपक्षे "पीडामा पा" [ 0], "चोदश्वितः" [I] इत्येवमादौ वावचनादपवादविषये नास्ति वृत्तिः | विधिपक्षऽपि परिहत्यापवादविषयं तत उत्सगोऽभिगिविशते । बक्ष्यति तस्त्रापत्यम् प्रौपगवः । कापटवः । अपवादेन आधितोऽप्युत्तरत्रानुवर्ततामिति प्राग्वचनम् ।
अषपत्यावेः ॥३१॥६६॥ अश्वपति इत्येवमादिभ्यः समर्थविभक्त्यन्तेभ्यः प्राण भवति प्राग दोर. थेनु । "पतियो:" [३।११७० इति एयो वक्ष्यते । तस्यायमपवादः । अश्वपतेरपल्यं श्राश्वपतः । अश्वपति गणपति वनपति गजपति राष्ट्रपति कुलपति पशुपति धान्यपति बन्धु पति सभापति प्राथपति क्षेत्रपति येऽत्र दुसशास्तेभ्यो "लोकः" [३।२।१०] इतिच्छं बाधित्वा पूर्वनिर्णयेनायमेवाय् ।
दित्यदित्यादित्यपतिधोयः ॥११७०॥ प्राग द्ररिति वर्तते । दिति अदिति प्रादित्य पतिद्यु इत्येतेभ्यः समर्थविभक्त्यन्तेभ्यः प्राग दोरर्थेषु एयो भवति । अयोऽपवादः। दितेरपत्यं दैत्यः । एषः","इचो. निमः [३।११०, १११] इतीमं दणं पूर्वनिर्णयेनार्य बाधते । सर्वतो "प्रत्यर्थात् ' [३00 मसू.] इति हीविधी कृते परत्वावुय् च भवति । दैतेयः। लिङ्गविशिष्टपरिभाषा वा नित्या अदितेरपत्यं प्रादित्यः । आदित्यस्यापत्यमादित्यः 1 प्राक्तनस्य यकारस्य "क्यच्यभाष्यापरयस्य" [ 11] इति "हको यमा यमि स्वम्" [शा१३८] इति वा खम् । पतियोः खल्वपि । बाईस्पत्यः । सैनापत्यः । प्राजापत्यः । एयादयोऽयविशेषलक्षणादण (णोऽ) पवादात् पूर्वनिर्णयेन (इति) ण्व एव भवति । वनस्पतीनां समूहः वानस्पत्यम् । "यमाचेसि वकव्यम्" [वा.] यमस्यापत्यं याम्यः । “पृथिच्या प्रानो' [वा.] पार्थिवः । पार्थिवी । "देवस्य यमौ " [वा०] । दैव्यम् । देवम् ] "बहिषष्टिावं यत्र' [वा०] | बाह्यम् । "ईकण् । [पा०] बाहीकः । भेर्ममानटिनमनित्यमारतीय इत्यादौ । स्थाम्नोऽकारः । अश्वत्थाम्नोऽपत्यम् अश्वत्थामः। "होम्सा. श्चात्त्येषु बहुपुका . ] उडलोमाः 1 शरलोमाः। महञ्चिति किम् ! श्रीडुलोमिः । शारलोमिः । "सरंच गोरजातिप्रसो यः" [वा० ] गव्यः । अनादिप्रसङ्ग इति किम् ! गोरूप्यम् । गोमयम् ।
१. प्रकरप्य चापवादविषय 'इति परिभाषेन्दुशेखो। २ बन्धपति भ., ..