SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५८ जैनेन्द्र-व्याकरणम् [अ०३ पा० १ ० ४८-५३ नासिकोवरीष्ठजलावन्तकर्णात् ॥३॥४॥ स्वाङ्गानीच इति वर्तते वेति च । नासिकादयो ये न्यश्चस्तदन्तान्मूदो वा ङीत्यो मनति । दीर्घनासिकी। दीर्धना सका । तमूदरी । तनूदरा | बिम्बोष्ठी । निम्बोष्ठा |"ओरखोष्ठयोर्धा से पररूपमुपसंख्यास्यते' [वा० समजली। समजङ्घा । समदन्ती । समदन्तः । चारक । चारुकर्णा ! तीक्षणशङ्गी। तीक्ष्णतः । नासकोदरयोः "बदचः' [URE] इत्यनन्तरे प्रतिषेधे प्राते ग्रहणम् । सहन विद्यमानलक्षणस्तु प्रतिषेधो भवत्येव । शेषाणामस्फोड इति पूर्वस्मिन् प्रतिषेधे प्रासे उपादानम् । सहादिप्रतिधर भवत्येव । 'पुरछाश्चेति वक्तव्यम्" वा०] दीर्घपुच्छी ! दीर्घपुच्छा | "कपरमणिशरविषेभ्यो नित्यमिति वक्तव्यम्" [पा०] कबरं पुच्छमस्याः कंवरपुच्छी। मणिः पुच्छेऽस्याः मणिपुच्छी । विर्ष पुच्छेऽस्याः विषपुच्छो । "ईविशेषणे " [१।३।१०१] इत्यत्र खादिम्पः ईस्तस्य परबचनमुक्तम् । "उपमानात पश्चपुच्छाभ्यामिति वक्तव्यम्" वा०] उलूक दव पक्षावस्याः उलूकपक्षी शाला। उलूक हव पुच्छमस्या उलूकपुच्छी सेना। नक्रोडादिबलचः ॥३१॥४६॥ कोडादिर्गणः । क्रोडायन्तात् बह जन्ताश्च मृदो डोत्यो न भवति । "स्वामीच:" [३१॥३५] इति प्राप्तिः । कोडाशब्दः स्त्रीलिङ्गः। कल्याणी क्रोडा अस्याः कल्याणक्रोस । कल्याणगोखा । कल्याणराला ! कल्याणखुरा । कल्याणशफा । कल्याणगुदा । कोडादिराकृतिगयः । सुभगा। सुगला । बहवः खल्वपि 1 पृथुजधना हहदया | महाललारा। सहनविद्यमानात् ॥३१॥५०॥ सह मम विद्यमान इत्येतेभ्य उत्तरं यत्स्वानं तदन्तात् त्यो न भवति । सकेशा । अकेशा । विद्यमानकेया । सनासिका । श्रनासिका । विद्यमाननासिका । सुदन्ता । अदन्ता । विद्यमानदन्ता । मखमुखाखौ ॥३॥१॥५१॥ नख मुख इत्येवमन्तान्मृदः खुविधये होतो न भवति । शाखा | व्याघ्रणखा । वनणखा । "पूर्वपदात् सावग:" ५११०७) इति एवम् | गौरमुखा। श्लपणमुखा । फालमुखा। संशाशम्दा एते। साविति किम् ? शमिव नखा अस्या शमयसी । शूर्पणला । चन्द्रमुखी । चन्द्रमुखा। सत्यशिश्वी ॥३१॥५२॥ सखी अशिश्वी इत्येवौ शब्दौ निपात्यते । डीविधिनिंपात्यते । सलीय कुमारी । नास्याः शिशुरस्ति अशिश्वी ! जातेरयोगः ॥२१॥५३॥ अत इति वर्तते । जातिवाचिनः प्रयकारोऽडो मुदः खियां कात्यो भवति । "प्राकृतिप्रणा जातिािमा च म सर्वभाक् । सकृदाख्यातनिर्माया गोत्रं च चरणैः सह।" आकृतिः संस्थानम् । प्राकृतिमइयमस्याः श्राकृतिग्रहण । ब्राह्मणत्वादीनां आतिविशेषाणां संस्थानविशेषामावान् कथं संग्रहः १ लिङ्गानां च न सर्वभाक् । एकलिलो द्विलिङ्गो वा भावो जातिः । ब्राझवत्वादिषु केवलमुपदेशमात्रं जातिव्यवहारस्य निर्बन्धनम् । जात्यभावेऽपि विलिङ्गतास्ति देवदत्तः देवदचा इति । अथ कथं त्रिलिङ्गेषु तटस्तदी तमित्येवमादिषु जातिबाचित्वम् १ सकृदाख्योतनिर्माधा। अभिधानप्रत्यययोरनाकस्मिकत्वात्तनिमित्त यातिरिति। एवं सकृदाख्याता निश्चयेन प्राथा । ननु सर्वे शब्दा जाविवाचिनः इत्यस्मिन् दर्शने यहच्छाशन्दाना क्रियागुणशब्दानां च बातिशब्दस्वं देवदत्तादयोऽपि संज्ञाशब्दा बाल्यकौमारयौवनादिध्वन्वयिनौमाकृतिमवलम्बन्ते । पर्व च देवदत्ता कारणा शुक्ले त्यत्र छोविधिः प्रसज्येत ! यदीदं दर्शनमाश्रीयेट व्याव] नास्तीवि अश्यामनर्थक स्यात् । तस्मायेषां जातिरेव प्रवृत्तर्निमित्तं त इह जातिशब्दाः । गोत्र' च लौविक्रमपत्य मात्र दाख्याननि-.। २, -बाख्यानमि-५० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy